English

सूचनानुसारं कृतीः कुरुत । राक्षसेभ्यः जनकस्य सुतां हृत्वा परी ययौ। (वाक्यं लङ्लकारे परिवर्तयत।) - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

सूचनानुसारं कृतीः कुरुत ।

राक्षसेभ्यः जनकस्य सुतां हृत्वा परी ययौ। 
(वाक्यं लङ्लकारे परिवर्तयत।)

One Line Answer

Solution

राक्षसेभ्यः जनकस्य सुतां (हृत्वा) पुरीम्‌ अयात्‌

shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  Is there an error in this question or solution?
2021-2022 (March) Set 1

APPEARS IN

RELATED QUESTIONS

समानार्थकशब्दान्‌ / विरुद्धार्थकशब्दान्‌ लिखत ।

नदी  = ______


सुचननुसारं कृतीः कुरुत ।

भूमातुः उपदेशं मनसि निधाय पृथुवैन्यः कृषिकार्यम्‌ अकरोत्‌ । (भूमातुः स्थाने 'भूमि' शब्दस्य योग्यं रूपं लिखत ।)


उत्तरपदं लिखत। 
मृगेणोक्तम्‌ = मृगेण + ______ | 


सूचनानुसारं कृती: कुरुत ।
मित्र छिन्धि तावन्मम बन्धनम्‌ । (लकारं लिखत ।) |


सूचनानुसारं कृती: कुरुत।

भवानपि अपरिचितः एव आसीत्। (‘भवान्’ स्थाने ‘त्वं’ योजयत।)


सन्धिविग्रहं कुरुत।
रथस्यैकम् ।


समासविग्रहं कुरुत- 

समस्तपदम् विग्रहवाक्यम् समासनाम
चिन्ताकुल : ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
मृगशृगालौ ______ _____

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
क्रियासिद्धिः ______ _____

सूचनानुसारं कृती: कुरुत ।
सुदासः सुगतचरणाभ्यां कमलं समर्पितवान् । (वाच्यपरिवर्तनं कुरुत ।)


क्रियापदतालिकां पूरयत

ए.व. द्विव. ब.व पुरुष: लकार :
______ जीवत: ______ प्रथमः लट्

क्रियापदतालिकां पूरयत

ए.व. द्विव. ब.व पुरुष: लकार :
______ ______ अभाषध्वम् मध्यमः लङ्

प्रश्ननिर्माणं कुरुत।
सर्कसस्वामिनः विवशता मया अवगता ।


सूचनानुसारं कृती: कुरुत ।
पत्रक्रीडायां मनः आसम् अहम् । (बहुवचने लिखत।)


सूचनानुसारं कृती: कुरुत ।
प्रेक्षकाः मां निघृणं ताडितवन्तः । (वाच्यपरिवर्तनं कुरुत ।)


नाम-तालिकापूर्ति कुरुत

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
______ गृध्रौ ______ द्वितीया

नाम-तालिकापूर्ति कुरुत

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
कर्मणा ______ ______ तृतीया

समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
आयतलोचना ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
गृहस्थ: ______ ______

सन्धिविग्रहं कुरुत।
अल्पानामपि - ______ 


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
______ अवगतम्‌ । 


समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
पन्नगभूषण: ______ ______

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ यच्छतः ______ परथमः लट्‌

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ ______  गमिष्यामः उतमः लट्‌

सङ्ख्याः अङ्कैः लिखत ।
त्रिचत्वारिशत्‌ - ______


सङ्ख्याः अक्षरैः लिखत -
३८ - ______ 


सङ्ख्याः अक्षरैः लिखत -
४८ - ______


सङ्ख्याः अक्षरैः लिखत -
९८ - ______ 


सङ्ख्या: अङ्कै: लिखत।

एकत्रिंशत - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×