English

क्रियापदतालिकां पूरयत ए.व. द्विव. ब.व पुरुष: लकार : ______ जीवत: ______ मध्यमः लङ् - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

क्रियापदतालिकां पूरयत

ए.व. द्विव. ब.व पुरुष: लकार :
______ ______ अभाषध्वम् मध्यमः लङ्
One Line Answer

Solution

ए.व. द्विव. ब.व पुरुष: लकार :
अभाषथा: अभाषेथाम् अभाषध्वम् मध्यमः लङ्
shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  Is there an error in this question or solution?
Chapter 5: स एव परमाणुः। (संवादः) - भाषाभ्यासः [Page 29]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 5 स एव परमाणुः। (संवादः)
भाषाभ्यासः | Q 9.1.2 | Page 29

RELATED QUESTIONS

समानार्थकशब्दान्‌ / विरुद्धार्थकशब्दान्‌ लिखत ।

तुरगः = ______ 


सुचननुसारं कृतीः कुरुत ।

पृथुवैन्यस्य निःस्पृहतां ज्ञात्वा स्तुतिगायकाः प्रसन्नाः अभवन्‌ । (पूर्वकालवाचक -त्वान्त- अव्ययं निष्कासयत ।)


सन्धिविग्रह कुरुत। 
उदर एव । 


उत्तरपदं लिखत ।
जम्बृकोऽयम्‌ = जम्बूकः + ______ 


सूचनानुसारं कृती: कुरुत।

मृगः प्रत्यहं तत्र गत्वा सस्यम् अखादत्। (त्वान्त-अव्ययं निष्कासयत।)


सन्धिविग्रहं कुरुत ।
आत्मनो मुखदोषेण


सन्धिविग्रहं कुरुत।
रथस्यैकम् ।


समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
लगुडहस्तः ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
शुकसारिका: ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
क्रियासिद्धिः ______ _____

प्रश्ननिर्माणं कुरुत।
भगवत: वदनं धाम्ना राजते स्म ।


सूचनानुसारं कृती: कुरुत।

शिशिर-ऋतौ पद्यं व्यकसत्। (बहुवचने लिखत।)


नामतालिकां पूरयत ।

ए.व.  द्विव. ब.व. विभक्तिः
ग्राव्णे ______ ______ चतुर्थी

क्रियापदतालिकां पूरयत

ए.व. द्विव. ब.व पुरुष: लकार :
______ ______ चिन्तयामहे उत्तमः लोट्‌

प्रश्ननिर्माणं कुरुत।
धेनुः वास्तविकी एव ।


प्रश्ननिर्माणं कुरुत।
भल्लूकवेशे अब्दुलः शोभेत ।


सपासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
पाषाणखण्डा : ______ ______

सूचनानुसारं कृती: कुरुत ।
______ नमः । (‘वैद्यराज’ शब्दस्य योग्यं रूपं लिखत)


सूचनानुसारं कृती: कुरुत ।
यो जानाति स पण्डितः । (बहुवचने परिवर्तयत।)


सन्धिविग्रहं कुरुत।
याचतेऽयम् = याचते + ______


प्रश्ननिर्माणं कुरुत।
प्रसादेन संस्कृतस्य अध्ययनं शालायां कृतम् ।


सूचनानुसारं कृती: कुरुत ।
अहं वाणिज्यशाखाया: स्नातकः । (बहुवचने परिवर्तयत ।)


वयं कार्यरता: स्याम ।
(लोट् लकारे परिवर्तयत ।)


धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
मुच्-मुञ्च् (६ उ.प.) ______ ______ मोचनीयः मुञ्चन्:

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
पृष्ठतः ______ युवकाः गोष्ठिषु रताः ।


समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
पन्नगभूषण: ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
समीपस्थः ______ ______

सङ्ख्याः अङ्कैः लिखत। 

नवसप्ततिः


सङ्ख्याः अक्षरैः लिखत ।
२३ - ______


सङ्ख्याः अक्षरैः लिखत -

६  - ______


सङ्ख्याः अक्षरैः लिखत -
२ - ______ 


लकारं लिखत ।
अह प्रसन्ना भविष्यामि ।- ______


लकारं लिखत ।
सः मृगं बन्धनात्‌ व्यमुचत्‌


लकारं लिखत ।
मित्र छिन्धि मम बन्धनम्‌ ।- ______


समानार्थकशब्दान् लिखत।

गृहम्‌ - ______।


सङ्ख्याः अक्षरैः लिखत।

७१ - ______


सङ्ख्या: अङ्कैः लिखत।

षटत्रिंशत्‌ - 


सङ्ख्या: अङ्कै: लिखत।

एकत्रिंशत - ______


मञ्जूषात: क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत। 

क्रियापदम्‌ धातुसाधित विशेषणम्‌
______ ______

(मञ्जूषा - आनयति, हत:, अगच्छत्‌, कर्तव्यम्‌, भवेत्‌)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×