English

नामतालिकां पूरयत । ए.व. द्विव. ब.व. विभक्तिः ग्राव्णे ______ ______ चतुर्थी - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

नामतालिकां पूरयत ।

ए.व.  द्विव. ब.व. विभक्तिः
ग्राव्णे ______ ______ चतुर्थी
One Line Answer

Solution

ए.व.  द्विव. ब.व. विभक्तिः
ग्राव्णे ग्रावभ्याम्  ग्रावभ्यः चतुर्थी
shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  Is there an error in this question or solution?
Chapter 5: स एव परमाणुः। (संवादः) - भाषाभ्यासः [Page 29]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 5 स एव परमाणुः। (संवादः)
भाषाभ्यासः | Q 8.1.3 | Page 29

RELATED QUESTIONS

सङ्ख्याः अक्षरैः/अङ्कंः लिखत ।

षट्सप्ततिः - ______


विरुद्धार्थकशब्दान्‌ लिखत।

उपकारकम्‌ × ______ 


सूचनानुसारं कृतीः कुरुत ।

अहं वाणिज्यशाखायाः स्नातकः। 
(वाक्य बहुवचने परिवर्तयत ।)


उत्तरपदं लिखत। 
मृगेणोक्तम्‌ = मृगेण + ______ | 


मञ्जूषात: उचितं शब्दं चित्वा तालिकां पूरयत 

नीतिनिपुणाः ______ ______ वा|
______ समाविशतु ______ वा|
______ अचचैव  ______ वा|

(निन्दन्तु, गच्छतु, युगान्तरे, मरणम्, लक्ष्मी:, स्तुवन्तु ।)


समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
क्षुद्रबुद्धिः ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
लगुडहस्तः ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
क्रियासिद्धिः ______ _____

सूचनानुसारं कृती: कुरुत।

सुदासः सुगतचरणाभ्यां कमलं समर्पितवान्। (वाच्यपरिवर्तनं कुरुत।)


क्रियापदतालिकां पूरयत

ए.व. द्विव. ब.व पुरुष: लकार :
______ जीवत: ______ प्रथमः लट्

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
मदान्धः ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
उद्यानपालः ______ ______

नामतालिकां पूरयत 

ए. व. द्विव ब.व. विभक्तिः
रज्जवे ______  ______ चतुर्थी

नामतालिकां पूरयत 

ए. व. द्विव ब.व. विभक्तिः
सवितरम् ______  ______ द्वितीया

तालिकां पूरयत

धातवः अर्थ : लकार : एकवचनम् द्विवचनम् बहुवचनम्
दा (३ उ.) यच्छति लट्
लोट् 
______ ददाते
ददते
दत्तम्
दत्त

तालिकां पूरयत

धातवः अर्थ : लकार: एकवचनम् द्विवचनम् बहुवचनम्
ज्ञा (९ उ.प.) अवगच्छति लट् लोट्  जानीते ______ जानाते
जानावहै
______ जानामहै

सन्धिविग्रहं कुरुत ।
वाचनेनैव ।


सपासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
बालवीरचमूः ______ ______

समासविग्रहं कुरुत -

समस्तपदम् विग्रहः समासनाम
मातृसेवा ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
अरुचि: ______ ______

सूचनानुसारं कृती: कुरुत ।
______ नमः । (‘वैद्यराज’ शब्दस्य योग्यं रूपं लिखत)


सन्धिविग्रहं कुरुत।
याचको वा = ______ + वा।


प्रश्ननिर्माणं कुरुत।
श्लोकेषु व्यवस्थापनशास्त्रस्य मूलतत्त्वानि निर्दिष्टानि ।


धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
पा-पिब् (१ प.प.) ______ ______ पेयः पिबन्

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
पशुपतिः ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
समुद्रसुता ______ ______

सर्वनामतालिकां पूरयत ।

एव् द्विव बव विभक्तिः
______ ______ काभ्यः चतुर्थीं

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ यच्छतः ______ परथमः लट्‌

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
सहते ______ ______ प्रथमः लद्‌ 

धातुसाधित -विशेषण- तालिकां पूरयत।

धातुः क्त क्तवन्‌ कृत्या शत्‌/शानच्‌ 
खाद्‌ (९ प.प.) खादितः खादितवान्‌ ______ ______

सङ्ख्याः अङ्कैः लिखत। 

नवसप्ततिः


सङ्ख्याः अङ्कैः लिखत ।
षण्णवतिः - ______


सङ्ख्याः अक्षरैः लिखत ।

१६ - ______


सङ्ख्याः अक्षरैः लिखत -
८० - ______


सङ्ख्याः अक्षरैः लिखत -
४४ - ______ 


सङ्ख्याः अक्षरैः लिखत -
६७ - ______ 


सङ्ख्याः अक्षरैः लिखत -
६२ - ______


मञ्जूषातः विरुदार्थकशब्दान्‌ चित्वा लिखत।

बद्ध: × ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×