English

Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 5 - स एव परमाणुः। (संवादः) [Latest edition]

Advertisements

Chapters

    0: सुगमसंस्कृतम् :।

    1: आद्यकृषक : पृथुवैन्यः। (गद्यम्)

    2: व्यसने मित्रपरीक्षा। (गद्यम्)

    3: सूक्तिसुधा। (पद्यम्)

    3.1: अभ्यासपत्रम् - १।

    3.2: व्यञ्जनान्ताः।

    4: अमूल्यं कमलम्। (गद्यम्)

▶ 5: स एव परमाणुः। (संवादः)

    6: युग्ममाला। (पद्यम्)

    6.1: अभ्यासपत्रम् - २।

    6.2: लकारजगत्। (अ) धातवः (द्वितीय : समूह:) (ब) लिट् (क) वाच्यपरिवर्तनम्

    7: संस्कृतनाट्यस्तबक :। (संवाद:)

    8: वाचनप्रशंसा। (पद्यम्)

    9: धेनोर्व्याघ्रः पलायते। (गद्यम्)

    9.1: समासा:।

    10: नदीसूक्तम्। (संवादः)

    11: जटायुशौर्यम्। (पद्यम्)

    12: आदिशङ्कराचार्यः। (गद्यम्)

    12.1: अभ्यासपत्रम् - ३।

    12.2: धातुसधित-विशेषणानि।

   Chapter 12.3: शतृ-शानच्-प्रत्ययान्तानि (कर्तरि- वर्तमानकालवाचक - धातुसाधित -विशेषणानि।)

    13: चित्रकाव्यम्। (पद्यम्)

    14: प्रतिपदं संस्कृतम्। (संवाद:)

    15: मानवताधर्मः। (पद्यम्)

    15.1: अभ्यासपत्रम् - ४।

    15.2: णिजन्ताः (प्रयोजकाः)।

    15.3: सङ्ख्याविश्वम्।

    16: लेखनकौशलम् - वाक्यरचना, संस्कृतानुवादः, निबन्धलेखनम्, चित्रवर्णनम्

   Chapter 17: संवादकौशलम्

   Chapter 18.1: परिशिष्टम्

    18.2: शब्दकोषः

   Chapter 18.3: धातुरूपाणि

   Chapter 18.4: अमरकोषः

Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 5 - स एव परमाणुः। (संवादः) - Shaalaa.com
Advertisements

Solutions for Chapter 5: स एव परमाणुः। (संवादः)

Below listed, you can find solutions for Chapter 5 of Maharashtra State Board Balbharati for Sanskrit - Amod 10 Standard SSC Maharashtra State Board.


भाषाभ्यासः
भाषाभ्यासः [Pages 28 - 29]

Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board 5 स एव परमाणुः। (संवादः) भाषाभ्यासः [Pages 28 - 29]

भाषाभ्यासः | Q 1. (अ) | Page 28

पूर्णवाक्येन उत्तरं लिखत।

अर्णवः पाकगृहात् किम् आनयति?

भाषाभ्यासः | Q 1. (आ) | Page 28

पूर्णवाक्येन उत्तरं लिखत ।
कः परमाणुः?

भाषाभ्यासः | Q 1. (इ) | Page 28

पूर्णवाक्येन उत्तरं लिखत ।
परमाणुसिद्धान्तः केन महर्षिणा कथितः?

भाषाभ्यासः | Q 1. (ई) | Page 28

पूर्णवाक्येन उत्तरं लिखत ।
महर्षिणा कणादेन परमाणुविषये किं प्रतिपादितम् ?

भाषाभ्यासः | Q 1. (उ) | Page 28

पूर्णवाक्येन उत्तरं लिखत।

महर्षेः कणादस्य मतानुसारं परमाणोः व्याख्या का?

भाषाभ्यासः | Q 2. (अ) | Page 28

सूचनानुसार कृती: कुरुत ।
अर्णवः जपाकुसुमं गृहीत्वा प्रविशति ।
(पूर्वकालवाचकम् अव्ययं निष्कासयत ।)

भाषाभ्यासः | Q 2. (आ) | Page 28

सूचनानुसार कृती: कुरुत।

त्वया किं दृष्टम्‌? (वाच्य परिवर्तनं कुरुत।)

भाषाभ्यासः | Q 2. (इ) | Page 28

सूचनानुसार कृती: कुरुत ।
वयं तु केवलं तस्य महाभागस्य नामधेयं जानीमः ।
(वाक्यम् एकवचने परिवर्तयत ।)

भाषाभ्यासः | Q 2. (ई) | Page 28

सूचनानुसार कृती: कुरुत ।
अहं विस्तरेण पठितुम् इच्छामि । (वाक्यं लङ्लकारे परिवर्तयत ।)

भाषाभ्यासः | Q 2. (उ) | Page 28

सूचनानुसार कृती: कुरुत ।

महाविद्यालये कणादविषयकाणि पुस्तकानि सन्ति। (वाक्यम् एकवचने परिवर्तयत ।)

भाषाभ्यासः | Q 2. (ऊ) | Page 28

सूचनानुसार कृती: कुरुत।

भवान् स्वीकरोतु। (‘भवान्’ स्थाने ‘त्वं’ योजयत।) 

भाषाभ्यासः | Q 2. (ए) | Page 28

सूचनानुसार कृती: कुरुत।

त्वं द्रष्टुं शक्नोषि। (‘त्वं’ स्थाने ‘भवान्’ योजयत।)

भाषाभ्यासः | Q 2. (ओ) | Page 28

सूचनानुसार कृती: कुरुत ।
वयं महाभागस्य नामधेयं जानीमः । (वाच्यपरिवर्तनं कुरुत ।)

भाषाभ्यासः | Q 2. (औ) | Page 28

सूचनानुसार कृती: कुरुत।

सम्यग् उक्तं त्वया। (वाच्यपरिवर्तनं कुरुत।)

भाषाभ्यासः | Q 3. | Page 28

जालरेखाचित्रं पूरयत

भाषाभ्यासः | Q 4. (अ) | Page 28

माध्यमभाषया उत्तरं लिखत।

महर्षिः कणादः परमाणु विषये किं प्रतिपादितवान्?

भाषाभ्यासः | Q 4. (आ) | Page 28

माध्यमभाषया उत्तरं लिखत।

‘तण्डुलान् आनय’ इति पिता अर्णवं किमर्थम् आदिष्टवान्?

भाषाभ्यासः | Q 5. 1 | Page 28

समानार्थकशब्दान् लिखत ।
कुसुमम् - ______

भाषाभ्यासः | Q 5.2 | Page 28

समानार्थकशब्दान् लिखत ।
विश्वम् - ______  

भाषाभ्यासः | Q 5.3 | Page 28

समानार्थकशब्दान् लिखत।

पिता - ______

भाषाभ्यासः | Q 5.4 | Page 28

समानार्थकशब्दान् लिखत ।
नामधेयम् - ______ 

भाषाभ्यासः | Q 5.5 | Page 28

समानार्थकशब्दान् लिखत।

सूर्यः - ______ 

भाषाभ्यासः | Q 6.1 | Page 28

विरुद्धार्थकशब्दान् अन्विष्य लिखत।

सत्यम् × ______।

  • आद्यः

  • गुरः

  • नित्यः

  • असत्यम्‌

  • स्थूलः

  • सुवर्णम्‌

  • निन्दा

  • मकरः

भाषाभ्यासः | Q 6.2 | Page 28

विरुद्धार्थकशब्दान् मञ्जूषात: अन्विष्य लिखत |
अन्तिमः x ______ 
(आद्यः, गुरः, नित्यः, असत्यम्‌, स्थूलः)

भाषाभ्यासः | Q 6.3 | Page 28

विरुद्धार्थकशब्दान् मञ्जूषात: अन्विष्य लिखत |
अनित्यः x ______ 
(आद्यः, गुरः, नित्यः, असत्यम्‌, स्थूलः)

भाषाभ्यासः | Q 6.4 | Page 28

विरुद्धार्थकशब्दान् मञ्जूषात: अन्विष्य लिखत |
लघुः x ______ 
(आद्यः, गुरः, नित्यः, असत्यम्‌, स्थूलः)

भाषाभ्यासः | Q 6.5 | Page 28

विरुद्धार्थकशब्दान् मञ्जूषात: अन्विष्य लिखत |
सूक्ष्म: x ______ 
(आद्यः, गुरः, नित्यः, असत्यम्‌, स्थूलः)

भाषाभ्यासः | Q 7.1 | Page 29

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
एतद् विश्वं ______ निर्मितम् । 

  • तण्डुलै:

  • अणुभिः

भाषाभ्यासः | Q 7.2 | Page 29

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
______ द्रव्यस्य मूलकारणम् ।

  • परमाणुः

  • विज्ञानं

भाषाभ्यासः | Q 7.3 | Page 29

रजसः ______ भागः परमाणुः। 

  • षष्ठतमः

  • शततमः

भाषाभ्यासः | Q 8.1.1 | Page 29

नामतालिकां पूरयत ।

ए.व.  द्विव. ब.व. विभक्तिः
______ ब्रह्मभ्याम् ______ तृतीया
भाषाभ्यासः | Q 8.1.2 | Page 29
ए.व.  द्विव. ब.व. विभक्तिः
______ ______ वर्त्मानि प्रथमा
भाषाभ्यासः | Q 8.1.3 | Page 29

नामतालिकां पूरयत ।

ए.व.  द्विव. ब.व. विभक्तिः
ग्राव्णे ______ ______ चतुर्थी
भाषाभ्यासः | Q 8.2.1 | Page 29

नामतालिकां पूरयत ।

ए.व.  द्विव. ब.व. विभक्तिः
संन्यासिनि ______ ______ सप्तमि
भाषाभ्यासः | Q 8.2.2 | Page 29

नामतालिकां पूरयत ।

ए.व.  द्विव. ब.व. विभक्तिः
______ ______ बलवत : द्वितीया
भाषाभ्यासः | Q 8.2.3 | Page 29

नामतालिकां पूरयत

ए.व.  द्विव. ब.व. विभक्तिः
______ त्वचोः ______ षष्ठी
भाषाभ्यासः | Q 9.1.1 | Page 29

क्रियापदतालिकां पूरयत

ए.व. द्विव. ब.व पुरुष: लकार :
______ जीवत: ______ प्रथमः लट्
भाषाभ्यासः | Q 9.1.2 | Page 29

क्रियापदतालिकां पूरयत

ए.व. द्विव. ब.व पुरुष: लकार :
______ ______ अभाषध्वम् मध्यमः लङ्
भाषाभ्यासः | Q 9.1.3 | Page 29

क्रियापदतालिकां पूरयत

ए.व. द्विव. ब.व पुरुष: लकार :
मुज्चानि ______ ______ उत्तमः लोट्‌
भाषाभ्यासः | Q 9.2.1 | Page 29

क्रियापद्तालिकां पूरयत 

ए.व. द्विव. ब.व पुरुष: लकार :
स्पृहयेत्‌ ______ ______ प्रथमः विधिलिङ्‌
भाषाभ्यासः | Q 9.2.2 | Page 29

क्रियापदतालिकां पूरयत

ए.व. द्विव. ब.व पुरुष: लकार :
______ धारयेथाम्‌ ______ मध्यमः लोट्‌
भाषाभ्यासः | Q 9.2.3 | Page 29

क्रियापदतालिकां पूरयत

ए.व. द्विव. ब.व पुरुष: लकार :
______ ______ चिन्तयामहे उत्तमः लोट्‌

Solutions for 5: स एव परमाणुः। (संवादः)

भाषाभ्यासः
Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 5 - स एव परमाणुः। (संवादः) - Shaalaa.com

Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 5 - स एव परमाणुः। (संवादः)

Shaalaa.com has the Maharashtra State Board Mathematics Sanskrit - Amod 10 Standard SSC Maharashtra State Board Maharashtra State Board solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. Balbharati solutions for Mathematics Sanskrit - Amod 10 Standard SSC Maharashtra State Board Maharashtra State Board 5 (स एव परमाणुः। (संवादः)) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. Balbharati textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 5 स एव परमाणुः। (संवादः) are स एव परमाणुः।, परिशिष्टम्।​, शब्दकोष:।, धातुरुपाणि।, अमरकोष:।​, व्याकरणवीथि [दशमी कक्षा].

Using Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board solutions स एव परमाणुः। (संवादः) exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in Balbharati Solutions are essential questions that can be asked in the final exam. Maximum Maharashtra State Board Sanskrit - Amod 10 Standard SSC Maharashtra State Board students prefer Balbharati Textbook Solutions to score more in exams.

Get the free view of Chapter 5, स एव परमाणुः। (संवादः) Sanskrit - Amod 10 Standard SSC Maharashtra State Board additional questions for Mathematics Sanskrit - Amod 10 Standard SSC Maharashtra State Board Maharashtra State Board, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×