English

Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 15 - मानवताधर्मः। (पद्यम्) [Latest edition]

Advertisements

Chapters

    0: सुगमसंस्कृतम् :।

    1: आद्यकृषक : पृथुवैन्यः। (गद्यम्)

    2: व्यसने मित्रपरीक्षा। (गद्यम्)

    3: सूक्तिसुधा। (पद्यम्)

    3.1: अभ्यासपत्रम् - १।

    3.2: व्यञ्जनान्ताः।

    4: अमूल्यं कमलम्। (गद्यम्)

    5: स एव परमाणुः। (संवादः)

    6: युग्ममाला। (पद्यम्)

    6.1: अभ्यासपत्रम् - २।

    6.2: लकारजगत्। (अ) धातवः (द्वितीय : समूह:) (ब) लिट् (क) वाच्यपरिवर्तनम्

    7: संस्कृतनाट्यस्तबक :। (संवाद:)

    8: वाचनप्रशंसा। (पद्यम्)

    9: धेनोर्व्याघ्रः पलायते। (गद्यम्)

    9.1: समासा:।

    10: नदीसूक्तम्। (संवादः)

    11: जटायुशौर्यम्। (पद्यम्)

    12: आदिशङ्कराचार्यः। (गद्यम्)

    12.1: अभ्यासपत्रम् - ३।

    12.2: धातुसधित-विशेषणानि।

   Chapter 12.3: शतृ-शानच्-प्रत्ययान्तानि (कर्तरि- वर्तमानकालवाचक - धातुसाधित -विशेषणानि।)

    13: चित्रकाव्यम्। (पद्यम्)

    14: प्रतिपदं संस्कृतम्। (संवाद:)

▶ 15: मानवताधर्मः। (पद्यम्)

    15.1: अभ्यासपत्रम् - ४।

    15.2: णिजन्ताः (प्रयोजकाः)।

    15.3: सङ्ख्याविश्वम्।

    16: लेखनकौशलम् - वाक्यरचना, संस्कृतानुवादः, निबन्धलेखनम्, चित्रवर्णनम्

   Chapter 17: संवादकौशलम्

   Chapter 18.1: परिशिष्टम्

    18.2: शब्दकोषः

   Chapter 18.3: धातुरूपाणि

   Chapter 18.4: अमरकोषः

Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 15 - मानवताधर्मः। (पद्यम्) - Shaalaa.com
Advertisements

Solutions for Chapter 15: मानवताधर्मः। (पद्यम्)

Below listed, you can find solutions for Chapter 15 of Maharashtra State Board Balbharati for Sanskrit - Amod 10 Standard SSC Maharashtra State Board.


भाषाभ्यास:
भाषाभ्यास: [Pages 89 - 90]

Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board 15 मानवताधर्मः। (पद्यम्) भाषाभ्यास: [Pages 89 - 90]

भाषाभ्यास: | Q 1. (अ) | Page 89

पूर्णवाक्येन उत्तरं लिखत ।
सकला नद्यः कं प्रविशन्ति ?

भाषाभ्यास: | Q 1. (आ) | Page 89

पूर्णवाक्येन उत्तरं लिखत ।
सङ्गीते स्वराः कीदृशाः ?

भाषाभ्यास: | Q 1. (इ) | Page 89

पूर्णवाक्येन उत्तरं लिखत ।
कः सर्वधर्मान् व्याप्नोति ?

भाषाभ्यास: | Q 1. (ई) | Page 89

पूर्णवाक्येन उत्तरं लिखत ।
भानुः कं प्रकाशयति ?

भाषाभ्यास: | Q 1. (उ) | Page 89

पूर्णवाक्येन उत्तरं लिखत ।
कां भज इति कविः वदति ?

भाषाभ्यास: | Q 2. (अ) | Page 89

सन्धिविग्रहं कुरुत ।
भानुर्भुवनमण्डलम् = ______ + भुवनमण्डलम् ।

भाषाभ्यास: | Q 2. (आ) | Page 89

सन्धिविग्रहं कुरुत ।
प्रकाशयत्येकस्तथा = ______ + ______ + तथा ।

भाषाभ्यास: | Q 2. (इ) | Page 89

सन्धिविग्रहं कुरुत ।
व्यवहरेल्लोके = ______ + लोके ।

भाषाभ्यास: | Q 2. (ई) | Page 89

सन्धिविग्रहं कुरुत ।
एषोऽभ्युदयकृत् = एषः + ______।

भाषाभ्यास: | Q 3. | Page 89

पाठात् ल्यबन्त-अव्ययानि चित्वा लिखत

भाषाभ्यास: | Q 4. (अ) | Page 90

सूचनानुसारं कृती: कुरुत
सर्वधर्मान् परित्यज्य ध्रुवं मानवतां भज । (पूर्वकालवाचकं निष्कासयत।)

भाषाभ्यास: | Q 4. (आ) | Page 90

सूचनानुसारं कृती: कुरुत
नद्यः महोदधिं प्रविशन्ति ।
(कर्तृपदम् एकवचने परिवर्तवत ।)

भाषाभ्यास: | Q 4. (इ) | Page 90

सूचनानुसारं कृती: कुरुत
त्वं सर्वधर्मान् परित्यज्य मानवतां भज ।
(‘त्वं’ स्थाने ‘भवान्’ योजयत ।)

भाषाभ्यास: | Q 4. (ई) | Page 90

सूचनानुसारं कृती: कुरुत
सर्वे धर्माः मानवतागुणं शंसन्ति ।
(कर्मवाच्ये परिवर्तयत ।)

भाषाभ्यास: | Q 4. (उ) | Page 90

सूचनानुसारं कृती: कुरुत
भानुः भुवनमण्डलं प्रकाशयति ।
(णिजन्तं निष्कासयत ।)

भाषाभ्यास: | Q 5. | Page 90

समानार्थकशब्दमेलनं कुरुत

1 सरि (अ) वण
2 रङ्गः (आ) भानुः
3 अम्भः (इ) नदी
4 दिनकृत्  (ई) पन्थाः
5 मार्गः  (उ) सलि
भाषाभ्यास: | Q 6. (अ) | Page 90

माध्यमभाषया उत्तरं लिखत।
मानवताधर्मः अभ्युदयकृत् कथं वर्तते?

भाषाभ्यास: | Q 6. (आ) | Page 90

माध्यमभाषया उत्तरं लिखत।

कदा मानवता भवेत्?

भाषाभ्यास: | Q 6 (इ) | Page 90

माध्यमभाषया उत्तरं लिखत।
सर्वे धर्माः मानवताधर्म समाश्रिताः इति सोदाहरणं स्पष्टीकुरुत।

भाषाभ्यास: | Q 7. | Page 90

विशेष्यैः रिक्तस्थानानि पूरयत ।

भाषाभ्यास: | Q 8. 1 | Page 90

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
नर्तिष्यति ______ ______ प्रथमः लुट्‌
भाषाभ्यास: | Q 8.2 | Page 90

'क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ दिशेथे ______ मध्यमः लट्‌
भाषाभ्यास: | Q 8.3 | Page 90

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ ______ अमिलाम उत्तमः लङ्‌
भाषाभ्यास: | Q 9.1.1 | Page 90

नामतालिकां पूरयत

एव.  द्विव ब.व विभक्तिः
______ ऋत्विग्भ्याम्‌ ______ तृतीय
भाषाभ्यास: | Q 9.1.2 | Page 90

नामतालिकां पूरयत

एव.  द्विव ब.व विभक्तिः
______ ______ स्रग्भ्य: चतुर्थी
भाषाभ्यास: | Q 9.2.3 | Page 90

नामतालिकां पूरयत

एव.  द्विव ब.व विभक्तिः
दिशि ______ ______ सप्तमी
भाषाभ्यास: | Q 9.2.1 | Page 90

नामतालिकां पूरयत

एव.  द्विव ब.व विभक्तिः
______ ______ योगिषु सप्तमी
भाषाभ्यास: | Q 9.2.2 | Page 90

नामतालिकां पूरयत

एव.  द्विव ब.व विभक्तिः
______ श्रेष्ठिनौ ______ प्रथमा
भाषाभ्यास: | Q 9.2.3 | Page 90

नामतालिकां पूरयत

एव.  द्विव ब.व विभक्तिः
धाम्ना ______ ______ तृतीय
 

Solutions for 15: मानवताधर्मः। (पद्यम्)

भाषाभ्यास:
Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 15 - मानवताधर्मः। (पद्यम्) - Shaalaa.com

Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 15 - मानवताधर्मः। (पद्यम्)

Shaalaa.com has the Maharashtra State Board Mathematics Sanskrit - Amod 10 Standard SSC Maharashtra State Board Maharashtra State Board solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. Balbharati solutions for Mathematics Sanskrit - Amod 10 Standard SSC Maharashtra State Board Maharashtra State Board 15 (मानवताधर्मः। (पद्यम्)) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. Balbharati textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 15 मानवताधर्मः। (पद्यम्) are मानवताधर्मः।, परिशिष्टम्।​, शब्दकोष:।, धातुरुपाणि।, अमरकोष:।​, व्याकरणवीथि [दशमी कक्षा].

Using Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board solutions मानवताधर्मः। (पद्यम्) exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in Balbharati Solutions are essential questions that can be asked in the final exam. Maximum Maharashtra State Board Sanskrit - Amod 10 Standard SSC Maharashtra State Board students prefer Balbharati Textbook Solutions to score more in exams.

Get the free view of Chapter 15, मानवताधर्मः। (पद्यम्) Sanskrit - Amod 10 Standard SSC Maharashtra State Board additional questions for Mathematics Sanskrit - Amod 10 Standard SSC Maharashtra State Board Maharashtra State Board, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×