Advertisements
Chapters
1: आद्यकृषक : पृथुवैन्यः। (गद्यम्)
2: व्यसने मित्रपरीक्षा। (गद्यम्)
3: सूक्तिसुधा। (पद्यम्)
3.1: अभ्यासपत्रम् - १।
3.2: व्यञ्जनान्ताः।
4: अमूल्यं कमलम्। (गद्यम्)
5: स एव परमाणुः। (संवादः)
6: युग्ममाला। (पद्यम्)
6.1: अभ्यासपत्रम् - २।
6.2: लकारजगत्। (अ) धातवः (द्वितीय : समूह:) (ब) लिट् (क) वाच्यपरिवर्तनम्
7: संस्कृतनाट्यस्तबक :। (संवाद:)
8: वाचनप्रशंसा। (पद्यम्)
9: धेनोर्व्याघ्रः पलायते। (गद्यम्)
9.1: समासा:।
10: नदीसूक्तम्। (संवादः)
11: जटायुशौर्यम्। (पद्यम्)
12: आदिशङ्कराचार्यः। (गद्यम्)
12.1: अभ्यासपत्रम् - ३।
12.2: धातुसधित-विशेषणानि।
Chapter 12.3: शतृ-शानच्-प्रत्ययान्तानि (कर्तरि- वर्तमानकालवाचक - धातुसाधित -विशेषणानि।)
▶ 13: चित्रकाव्यम्। (पद्यम्)
14: प्रतिपदं संस्कृतम्। (संवाद:)
15: मानवताधर्मः। (पद्यम्)
15.1: अभ्यासपत्रम् - ४।
15.2: णिजन्ताः (प्रयोजकाः)।
15.3: सङ्ख्याविश्वम्।
16: लेखनकौशलम् - वाक्यरचना, संस्कृतानुवादः, निबन्धलेखनम्, चित्रवर्णनम्
Chapter 17: संवादकौशलम्
Chapter 18.1: परिशिष्टम्
18.2: शब्दकोषः
Chapter 18.3: धातुरूपाणि
Chapter 18.4: अमरकोषः

Advertisements
Solutions for Chapter 13: चित्रकाव्यम्। (पद्यम्)
Below listed, you can find solutions for Chapter 13 of Maharashtra State Board Balbharati for Sanskrit - Amod 10 Standard SSC Maharashtra State Board.
Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board 13 चित्रकाव्यम्। (पद्यम्) भाषाभ्यास: [Pages 83 - 84]
श्लोकः 1
पूर्णवाक्येन उत्तरत।
कृष्णः कं जघान?
पूर्णवाक्येन उत्तरत।
दारपोषणे के रताः ?
पूर्णवाक्येन उत्तरत।
कं शीतं न बाधते?
समानार्थकं शब्द लिखत ।
कृष्णः - ______
समानार्थकं शब्द लिखत
गङ्गा - ______
समानार्थकं शब्द लिखत
रतः -______ ।
समानार्थकं शब्द लिखत
बलवान् - ______।
‘गङ्गा’ इति पदस्य विशेषणम् अन्विष्यत लिखत च ।
‘कं संजघान’ इति श्लोकं माध्यमभाषया स्पष्टीकुरुत ।
श्लोकः 2
पूर्णवाक्येन उत्तरत।
गगने के सन्ति?
पूर्णवाक्येन उत्तरत।
कविः कं ‘मित्र’ इति सम्बोधयति?
पूर्णवाक्येन उत्तरत।
जलदाः काम् आर्द्रयन्ति?
मेलनं कुरुत।
विशेषणम् | विशेष्यम् |
बहवः | वचः |
दीनम् | चातक: |
अम्भोदाः |
सूचनानुसारं कृती: कुरुत ।
अम्भोदा: वसुधाम् आर्द्रयन्ति । (कर्तृपदम् एकवचने परिवर्तयत ।)
सूचनानुसारं कृती: कुरुत ।
त्वं दीनं वचः मा ब्रूहि ।
(‘त्वं’ स्थाने भवान् योजयत ।)
‘रेरे चातक’ इति श्लोकं माध्यमभाषया स्पष्टीकुरुत ।
श्लोकः 3
पूर्णवाक्येन उत्तरत ।
कवि: कं नमति?
पूर्णवाक्येन उत्तरत ।
को प्राणान् हरतः?
पूर्णवाक्येन उत्तरत ।
वैद्यः किं किं हरति?
श्लोकात् सम्बोधनान्तपदद्वयम् अन्विष्य लिखत ।
समानार्थकशब्द लिखत
यमः - ______
समानार्थकशब्द लिखत ।
वैद्यः - ______
समानार्थकशब्द लिखत-
सहोदरः - ______
समानार्थकशब्दान् लिखत।
धनम् - ______
सूचनानुसारं कृती: कुरुत ।
______ नमः । (‘वैद्यराज’ शब्दस्य योग्यं रूपं लिखत)
सूचनानुसारं कृती: कुरुत ।
वैद्यः प्राणान् हरति । (वाक्यं लङ्-लकारे परिवर्तयत ।)
‘वैद्यराज नमस्तुभ्यम्’ अस्य श्लोकस्य स्पष्टीकरण माध्यमभाषया लिखत।
जालरेखाचित्रं पूरयत ।
श्लोक: 4.
पूर्णवाक्येन उत्तरत ।
जनकस्य सुतां हृत्वा क: ययौ?
पूर्णवाक्येन उत्तरत ।
अत्र कर्तृपदं किम् ?
समानार्थकं पदं लिखत।
सुता = ......।
समानार्थकं पदं लिखत ।
पुरी - ______
समानार्थकं पदं लिखत ।
ययौ - ______
समानार्थकं पदं लिखत ।
पण्डितः - ______
सूचनानुसारं कृती: कुरुत ।
राक्षसेभ्यः जनकस्य सुतां हत्वा पुरीं ययौ । (लङ्लकारे परिवर्तयत ।)
सूचनानुसारं कृती: कुरुत ।
यो जानाति स पण्डितः । (बहुवचने परिवर्तयत।)
प्रथमान्तं द्वितीयान्तं च पदं चित्वा लिखत ।
श्लोकः 5.
पूर्णवाक्येन उत्तरत।
कः धनं याचते?
पूर्णवाक्येन उत्तरत।
‘अयं न भक्तो’ इति प्रहेलिकाया: उत्तरं किम्?
सन्धिविग्रहं कुरुत।
याचतेऽयम् = याचते + ______
सन्धिविग्रहं कुरुत।
याचको वा = ______ + वा।
जालरेखाचित्रं पूस्यत ।
श्लोक: 6.
पूर्णवाक्येन उत्तरत ।
कः शब्दं करोति?
पूर्णवाक्येन उत्तरत ।
कस्याः हस्तात् सुवर्णघटः पतितः?
समानार्थकशब्दं लिखत
हेम - ______
समानार्थकशब्दं लिखत -
जलम् - ______
समानार्थकशब्दं लिखत ।
शब्दः - ______
‘रामाभिषेके’ अस्य श्लोकस्य स्पष्टीकरण माध्यमभाषया लिखत ।
श्लोक: 7.
पूर्णवाक्येन उत्तरत ।
श्लोके कयोः सम्भाषणं वर्तते?
श्लोक: 7.
पूर्णवाक्येन उत्तरत ।
श्लोके निर्दिष्टानि सम्बोधनपदानि लिखत ।
पूर्णवाक्येन उत्तरत ।
विष्णुः भिक्षुरूपेण कुत्र गच्छति ?
पूर्णवाक्येन उत्तरत ।
विष्णुः कुत्र शेते ?
समानार्थकं पदं लिखत।
भिक्षुः - ______
समानार्थकं पदं लिखत
मखः - ______।
समानार्थकं पदं लिखत ।
पशुपतिः - ______
समानार्थकं पदं लिखत ।
कमला - ______
समानार्थकं पदं लिखत ।
गिरिजा - ______
श्लोके कानि क्रियापदानि
Solutions for 13: चित्रकाव्यम्। (पद्यम्)

Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 13 - चित्रकाव्यम्। (पद्यम्)
Shaalaa.com has the Maharashtra State Board Mathematics Sanskrit - Amod 10 Standard SSC Maharashtra State Board Maharashtra State Board solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. Balbharati solutions for Mathematics Sanskrit - Amod 10 Standard SSC Maharashtra State Board Maharashtra State Board 13 (चित्रकाव्यम्। (पद्यम्)) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. Balbharati textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 13 चित्रकाव्यम्। (पद्यम्) are चित्रकाव्यम्।, परिशिष्टम्।, शब्दकोष:।, धातुरुपाणि।, अमरकोष:।, व्याकरणवीथि [दशमी कक्षा].
Using Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board solutions चित्रकाव्यम्। (पद्यम्) exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in Balbharati Solutions are essential questions that can be asked in the final exam. Maximum Maharashtra State Board Sanskrit - Amod 10 Standard SSC Maharashtra State Board students prefer Balbharati Textbook Solutions to score more in exams.
Get the free view of Chapter 13, चित्रकाव्यम्। (पद्यम्) Sanskrit - Amod 10 Standard SSC Maharashtra State Board additional questions for Mathematics Sanskrit - Amod 10 Standard SSC Maharashtra State Board Maharashtra State Board, and you can use Shaalaa.com to keep it handy for your exam preparation.