English

Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 15.1 - अभ्यासपत्रम् - ४। [Latest edition]

Advertisements

Chapters

    0: सुगमसंस्कृतम् :।

    1: आद्यकृषक : पृथुवैन्यः। (गद्यम्)

    2: व्यसने मित्रपरीक्षा। (गद्यम्)

    3: सूक्तिसुधा। (पद्यम्)

    3.1: अभ्यासपत्रम् - १।

    3.2: व्यञ्जनान्ताः।

    4: अमूल्यं कमलम्। (गद्यम्)

    5: स एव परमाणुः। (संवादः)

    6: युग्ममाला। (पद्यम्)

    6.1: अभ्यासपत्रम् - २।

    6.2: लकारजगत्। (अ) धातवः (द्वितीय : समूह:) (ब) लिट् (क) वाच्यपरिवर्तनम्

    7: संस्कृतनाट्यस्तबक :। (संवाद:)

    8: वाचनप्रशंसा। (पद्यम्)

    9: धेनोर्व्याघ्रः पलायते। (गद्यम्)

    9.1: समासा:।

    10: नदीसूक्तम्। (संवादः)

    11: जटायुशौर्यम्। (पद्यम्)

    12: आदिशङ्कराचार्यः। (गद्यम्)

    12.1: अभ्यासपत्रम् - ३।

    12.2: धातुसधित-विशेषणानि।

   Chapter 12.3: शतृ-शानच्-प्रत्ययान्तानि (कर्तरि- वर्तमानकालवाचक - धातुसाधित -विशेषणानि।)

    13: चित्रकाव्यम्। (पद्यम्)

    14: प्रतिपदं संस्कृतम्। (संवाद:)

    15: मानवताधर्मः। (पद्यम्)

▶ 15.1: अभ्यासपत्रम् - ४।

    15.2: णिजन्ताः (प्रयोजकाः)।

    15.3: सङ्ख्याविश्वम्।

    16: लेखनकौशलम् - वाक्यरचना, संस्कृतानुवादः, निबन्धलेखनम्, चित्रवर्णनम्

   Chapter 17: संवादकौशलम्

   Chapter 18.1: परिशिष्टम्

    18.2: शब्दकोषः

   Chapter 18.3: धातुरूपाणि

   Chapter 18.4: अमरकोषः

Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 15.1 - अभ्यासपत्रम् - ४। - Shaalaa.com
Advertisements

Solutions for Chapter 15.1: अभ्यासपत्रम् - ४।

Below listed, you can find solutions for Chapter 15.1 of Maharashtra State Board Balbharati for Sanskrit - Amod 10 Standard SSC Maharashtra State Board.


अभ्यासपत्रम्‌ ‹
अभ्यासपत्रम्‌ ‹ [Pages 91 - 92]

Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board 15.1 अभ्यासपत्रम् - ४। अभ्यासपत्रम्‌ ‹ [Pages 91 - 92]

अभ्यासपत्रम्‌ ‹ | Q 1. (अ) | Page 91

वाक्यं पुनर्लिखित्वा सत्यम्‌/असत्यम्‌ इति लिखत ।
अष्टाध्यायी इति नाट्यशाखविषयकः ग्रन्थः अस्ति ।

अभ्यासपत्रम्‌ ‹ | Q 1. (आ) | Page 91

वाक्यं पुनर्लिखित्वा सत्यम्‌/असत्यम्‌ इति लिखत ।
संस्कृतस्य ज्ञानम्‌ आधुनिकभारतीयभाषाणां विश्लेषणे अतीव साहाय्यकरं भवति ।

अभ्यासपत्रम्‌ ‹ | Q 2. (अ) | Page 91

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
______ समीपे सुभाषितसङ्यरहं दृष्टा मया चिन्तितम्‌ । (भवत्यै/भवत्याः)

  • भवत्यै

  • भवत्याः

अभ्यासपत्रम्‌ ‹ | Q 2. (आ) | Page 91

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
______ अवगतम्‌ । 

  • मया

  • अहम्‌

अभ्यासपत्रम्‌ ‹ | Q 2. (इ) | Page 91

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
पृष्ठतः ______ युवकाः गोष्ठिषु रताः ।

  • कश्चन

  • केचन

अभ्यासपत्रम्‌ ‹ | Q 2. (ई) | Page 91

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
अस्माभिः संस्कृतस्य अध्ययनं ______ कृतम्‌ । 

  • शालां

  • शालायां

अभ्यासपत्रम्‌ ‹ | Q 2. (उ) | Page 91

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
एते सर्वेऽपि ______ सहभागिनः । 

  • परिषदि

  • कार्यशालायां

अभ्यासपत्रम्‌ ‹ | Q 3.1 | Page 91

विरुद्धार्थकान्‌' शब्दान्‌ लिखत।
बलवान्‌ x ______ 

अभ्यासपत्रम्‌ ‹ | Q 3.2 | Page 91

विरुद्धार्थक शब्दान्‌ लिखत।

पुरतः × ______

अभ्यासपत्रम्‌ ‹ | Q 3.3 | Page 91

विरुद्धार्थकान्‌' शब्दान्‌ लिखत।
निर्धन x ______

अभ्यासपत्रम्‌ ‹ | Q 3.4 | Page 91

विरुद्धार्थकान्‌' शब्दान्‌ लिखत।
मित्रम्‌ x ______

अभ्यासपत्रम्‌ ‹ | Q 3.5 | Page 91

विरुद्धार्थकान्‌' शब्दान्‌ लिखत।
पण्डितः x ______

अभ्यासपत्रम्‌ ‹ | Q 3.6 | Page 91

विरुद्धार्थकशब्दान्‌ लिखत।
श्रेयस्कर: x ______

अभ्यासपत्रम्‌ ‹ | Q 4.1 | Page 91

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
 दारपोषणरताः ______ ______
अभ्यासपत्रम्‌ ‹ | Q 4.2 | Page 91

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
 यमराजसहोदरः ______ ______
अभ्यासपत्रम्‌ ‹ | Q 4.3 | Page 91

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
 रामाभिषेकः ______ ______
अभ्यासपत्रम्‌ ‹ | Q 4.5 | Page 91

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
पशुपतिः ______ ______
अभ्यासपत्रम्‌ ‹ | Q 4.6 | Page 91

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
पन्नगभूषण: ______ ______
अभ्यासपत्रम्‌ ‹ | Q 4.7 | Page 91

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
समुद्रसुता ______ ______
अभ्यासपत्रम्‌ ‹ | Q 4.8 | Page 91

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
प्रतीक्षालयः ______ ______
अभ्यासपत्रम्‌ ‹ | Q 4.9 | Page 91

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
निद्रामग्नः ______ ______
अभ्यासपत्रम्‌ ‹ | Q 4.10 | Page 91

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
समीपस्थः ______ ______
अभ्यासपत्रम्‌ ‹ | Q 4.11 | Page 91

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
सुभाषितसद्ग्रहः ______ ______
अभ्यासपत्रम्‌ ‹ | Q 4.11 | Page 91

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
महाकाव्यम्‌ ______ ______
अभ्यासपत्रम्‌ ‹ | Q 4.12 | Page 91

समासविग्रहं कुरुत

समस्तपदम् विग्रहः समासनाम
महाविद्यालयः ______ ______
अभ्यासपत्रम्‌ ‹ | Q 4.13 | Page 91

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
भरतमुनिः ______ ______
अभ्यासपत्रम्‌ ‹ | Q 4.14 | Page 91

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
विशेषार्हता ______ ______
अभ्यासपत्रम्‌ ‹ | Q 4.15 | Page 91

समासविग्रहं कुरुत

समस्तपदम् विग्रहः समासनाम
मानवताधर्मः ______ ______

 

अभ्यासपत्रम्‌ ‹ | Q 4.16 | Page 91

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
सर्वधर्माः ______ ______
अभ्यासपत्रम्‌ ‹ | Q 4.17 | Page 91

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
अभ्युदयकृत्‌ ______ ______
अभ्यासपत्रम्‌ ‹ | Q 4.18 | Page 91

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
अम्भोदाः ______ ______
अभ्यासपत्रम्‌ ‹ | Q 4.19 | Page 91

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
सावधानमनः ______ ______
अभ्यासपत्रम्‌ ‹ | Q 5.1.1 | Page 91

नामतालिकां पूरयत ।

एव् द्विव बव विभक्तिः
______ भूमिभ्याम्‌ ______ पञ्चमी
अभ्यासपत्रम्‌ ‹ | Q 5.1.2 | Page 91

नामतालिकां पूरयत ।

एव् द्विव बव विभक्तिः
विद्युति ______ ______ सप्तमी
अभ्यासपत्रम्‌ ‹ | Q 5.1.3 | Page 91

नामतालिकां पूरयत ।

एव् द्विव बव विभक्तिः
______ ______ अम्बूनि प्रथमा
अभ्यासपत्रम्‌ ‹ | Q 6.1.1 | Page 91

सर्वनामतालिकां पूरयत ।

एव् द्विव बव विभक्तिः
एतेन ______ ______ तृतीया
अभ्यासपत्रम्‌ ‹ | Q 6.1.2 | Page 91

सर्वनामतालिकां पूरयत ।

एव् द्विव बव विभक्तिः
______ ______ युष्मान्‌ / वः द्वितीया
अभ्यासपत्रम्‌ ‹ | Q 6.1.3 | Page 91

सर्वनामतालिकां पूरयत ।

एव् द्विव बव विभक्तिः
______ ______ काभ्यः चतुर्थीं
अभ्यासपत्रम्‌ ‹ | Q 7.1.1 | Page 91

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ यच्छतः ______ परथमः लट्‌
अभ्यासपत्रम्‌ ‹ | Q 7.1.2 | Page 91

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ स्तम्‌ ______ मध्यमः लोट्‌
अभ्यासपत्रम्‌ ‹ | Q 7.1.3 | Page 91

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
विन्देयम्‌ ______ ______ उत्तमः विधिलिङ्‌
अभ्यासपत्रम्‌ ‹ | Q 7.2.1 | Page 92

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
सहते ______ ______ प्रथमः लद्‌ 
अभ्यासपत्रम्‌ ‹ | Q 7.2.2 | Page 92

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ लिखेतम्‌ ______ मध्यमः विधिलिङ्‌
अभ्यासपत्रम्‌ ‹ | Q 7.2.3 | Page 92

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
आसीत्‌ ______ ______ प्रथमः लङ्‌
अभ्यासपत्रम्‌ ‹ | Q 7.3.1 | Page 92

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ ______  पूजयाम प्रथमः लङ्‌
अभ्यासपत्रम्‌ ‹ | Q 7.3.2 | Page 92

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
अकुरुथाः अकुर्वाथाम्‌  ______ मध्यमः लङ्‌
अभ्यासपत्रम्‌ ‹ | Q 7.3.3 | Page 92

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ ______  गमिष्यामः उतमः लट्‌
अभ्यासपत्रम्‌ ‹ | Q 8.1.1 | Page 92

धातुसाधित -विशेषण- तालिकां पूरयत।

धातुः क्त क्तवतु कृत्याः शतृ/शानच्‌ 
पूज्‌(१० उ.प.) ______ ______ पूज्यः पूजयमानः
अभ्यासपत्रम्‌ ‹ | Q 8.1.2 | Page 92

धातुसाधित -विशेषण- तालिकां पूरयत।

धातुः क्त क्तवन्‌ कृत्या शत्‌/शानच्‌ 
खाद्‌ (९ प.प.) खादितः खादितवान्‌ ______ ______
अभ्यासपत्रम्‌ ‹ | Q 8.1.3 | Page 92

धातुसाधित -विशेषण- तालिकां पूरयत।

धातुः क्त क्तवन्‌ कृत्या शत्‌/शानच्‌ 
लम्‌ (१ आ.प.) ______ लब्धवान्‌ लभनीयः ______
 

Solutions for 15.1: अभ्यासपत्रम् - ४।

अभ्यासपत्रम्‌ ‹
Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 15.1 - अभ्यासपत्रम् - ४। - Shaalaa.com

Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 15.1 - अभ्यासपत्रम् - ४।

Shaalaa.com has the Maharashtra State Board Mathematics Sanskrit - Amod 10 Standard SSC Maharashtra State Board Maharashtra State Board solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. Balbharati solutions for Mathematics Sanskrit - Amod 10 Standard SSC Maharashtra State Board Maharashtra State Board 15.1 (अभ्यासपत्रम् - ४।) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. Balbharati textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 15.1 अभ्यासपत्रम् - ४। are अभ्यासपत्रम् - ४।, परिशिष्टम्।​, शब्दकोष:।, धातुरुपाणि।, अमरकोष:।​, व्याकरणवीथि [दशमी कक्षा].

Using Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board solutions अभ्यासपत्रम् - ४। exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in Balbharati Solutions are essential questions that can be asked in the final exam. Maximum Maharashtra State Board Sanskrit - Amod 10 Standard SSC Maharashtra State Board students prefer Balbharati Textbook Solutions to score more in exams.

Get the free view of Chapter 15.1, अभ्यासपत्रम् - ४। Sanskrit - Amod 10 Standard SSC Maharashtra State Board additional questions for Mathematics Sanskrit - Amod 10 Standard SSC Maharashtra State Board Maharashtra State Board, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×