English

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।पृष्ठतः ______ युवकाः गोष्ठिषु रताः । - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
पृष्ठतः ______ युवकाः गोष्ठिषु रताः ।

Options

  • कश्चन

  • केचन

MCQ
Fill in the Blanks

Solution

पृष्ठतः कश्चन युवकाः गोष्ठिषु रताः ।

shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  Is there an error in this question or solution?
Chapter 15.1: अभ्यासपत्रम् - ४। - अभ्यासपत्रम्‌ ‹ [Page 91]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 15.1 अभ्यासपत्रम् - ४।
अभ्यासपत्रम्‌ ‹ | Q 2. (इ) | Page 91

RELATED QUESTIONS

सूचनानुसारं कृतीः कुरुत ।

राक्षसेभ्यः जनकस्य सुतां हृत्वा परी ययौ। 
(वाक्यं लङ्लकारे परिवर्तयत।)


मञ्जूषातः समानार्थकशब्दान्‌ विरुद्धार्थकशब्दान्‌ चित्वा लिखत।

सुकृतम्‌ - ______


सुचननुसारं कृतीः कुरुत ।

भूमिः स्त्रीरूपं धृत्वा तस्य पुरतः प्रकटिता अभवत् ।(र्वकालवाचक त्वान्त अव्ययं निष्कासयत।)


प्रश्रनिमांण करुत । 
शृगालः मृगेण सह मित्रताम्‌ एच्छत्‌ | 


सन्धिविग्रहं कुरुत।
मरणमस्तु ।


समासविग्रहं कुरुत- 

समस्तपदम् विग्रहवाक्यम् समासनाम
चिन्ताकुल : ______ ______

समासविग्रहं कुरुत।

समस्तपदम् विग्रहवाक्यम् समासनाम
जलव्यवस्थापनम्‌ ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
प्रयागक्षेत्रम् ______ _____

प्रश्ननिर्माणं कुरुत।
सुगत एवाधिकतम मूल्यं मह्यं दद्यात् ।


नामतालिकां पूरयत ।

ए.व.  द्विव. ब.व. विभक्तिः
______ ब्रह्मभ्याम् ______ तृतीया

ए.व.  द्विव. ब.व. विभक्तिः
______ ______ वर्त्मानि प्रथमा

नामतालिकां पूरयत ।

ए.व.  द्विव. ब.व. विभक्तिः
ग्राव्णे ______ ______ चतुर्थी

क्रियापदतालिकां पूरयत

ए.व. द्विव. ब.व पुरुष: लकार :
मुज्चानि ______ ______ उत्तमः लोट्‌

क्रियापद्तालिकां पूरयत 

ए.व. द्विव. ब.व पुरुष: लकार :
स्पृहयेत्‌ ______ ______ प्रथमः विधिलिङ्‌

समासविग्रहं कुरुत।

समस्तपदम् विग्रहवाक्यम् समासनाम
सूक्ष्मकणाः ______ ______

समासविग्रहं कुरुत।

समस्तपदम् विग्रहवाक्यम् समासनाम
परमाणु:  ______ ______

नामतालिकां पूरयत

ए. व. द्विव ब.व. विभक्तिः
______ अप्सरोभ्याम्  ______ तृतीया

सूचनानुसारं कृती: कुरुत ।
जनाः न सन्तुष्टाः । (एकवचने लिखत)


सपासविग्रहं कुरुत । 

समस्तपदम् विग्रहः समासनाम
कविपण्डिताः ______ ______

सपासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
पाषाणखण्डा : ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
गृहस्थ: ______ ______

प्रश्ननिर्माणं कुरुत।
प्रसादेन संस्कृतस्य अध्ययनं शालायां कृतम् ।


धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
रभ् (१ आ.प.) रब्धः ______ ______ रभमाण :

सन्धिविग्रहं कुरुत।
तृणैर्गुणत्वमापनर्बध्यन्ते - ______


समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
पन्नगभूषण: ______ ______

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ यच्छतः ______ परथमः लट्‌

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ स्तम्‌ ______ मध्यमः लोट्‌

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
विन्देयम्‌ ______ ______ उत्तमः विधिलिङ्‌

सङ्ख्याः अङ्कैः लिखत । -
षट्त्रिंशत् - ______


सङ्ख्याः अङ्कैः लिखत ।
त्रिचत्वारिशत्‌ - ______


सङ्ख्याः अक्षरैः लिखत -

६  - ______


सङ्ख्याः अक्षरैः लिखत -
२२ - ______ 


सङ्ख्याः अक्षरैः लिखत -
५८ - ______ 


सङ्ख्याः अक्षरैः लिखत -
९८ - ______ 


लकारं लिखत ।
आत्मा कृतार्थतां लभताम्‌ ।


सूचनानुसारं कृती: कुरुत।

छात्र: लेखं लिखति। (अध्यापक:) (णिजन्तं कुरुत।)


मञ्जूषातः समानार्थकशब्दान्‌ चित्वा लिखत।

मृगः = ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×