English

समासविग्रहं कुरुत। समस्तपदम् विग्रहवाक्यम् समासनाम जलव्यवस्थापनम्‌ ______ ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

समासविग्रहं कुरुत।

समस्तपदम् विग्रहवाक्यम् समासनाम
जलव्यवस्थापनम्‌ ______ ______
Chart
Fill in the Blanks

Solution

समस्तपदम् विग्रहवाक्यम् समासनाम
जलव्यवस्थापनम्‌ जलस्य व्यवस्थापनम्‌ षष्ठी -तत्पुरुषः।
shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  Is there an error in this question or solution?
Chapter 3.1: अभ्यासपत्रम् - १। - अभ्यासपत्रम् [Page 18]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 3.1 अभ्यासपत्रम् - १।
अभ्यासपत्रम् | Q 5.5 | Page 18

RELATED QUESTIONS

विरुद्धार्थकशब्दान्‌ लिखत।

उपकारकम्‌ × ______ 


मञ्जूषातः नामानि सर्वनामानि च पृथक्क्रुत।

नाम सर्वनाम 
______ ______

(मञ्जूषा - त्वम्‌, मनसा, बाल्ये, कस्मै, गृहम्‌)


योग्यं पर्यायं चिनुत ।

त्वं धनुः ______। 


सुचननुसारं कृतीः कुरुत ।

भूमिः स्त्रीरूपं धृत्वा तस्य पुरतः प्रकटिता अभवत् ।(र्वकालवाचक त्वान्त अव्ययं निष्कासयत।)


उत्तरपदं लिखत ।
काकोऽवदत्‌ = काकः + ______ | 


मञ्जूषात: उचितं शब्दं चित्वा तालिकां पूरयत 

नीतिनिपुणाः ______ ______ वा|
______ समाविशतु ______ वा|
______ अचचैव  ______ वा|

(निन्दन्तु, गच्छतु, युगान्तरे, मरणम्, लक्ष्मी:, स्तुवन्तु ।)


समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
क्षुद्रबुद्धिः ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
शुकसारिका: ______ ______

नामतालिकां पूरयत ।

ए.व.  द्विव. ब.व. विभक्तिः
______ ब्रह्मभ्याम् ______ तृतीया

ए.व.  द्विव. ब.व. विभक्तिः
______ ______ वर्त्मानि प्रथमा

क्रियापदतालिकां पूरयत

ए.व. द्विव. ब.व पुरुष: लकार :
मुज्चानि ______ ______ उत्तमः लोट्‌

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
राजसद्म ______ _____

नामतालिकां पूरयत

ए. व. द्विव ब.व. विभक्तिः
______ अप्सरोभ्याम्  ______ तृतीया

नामतालिकां पूरयत।

ए. व. द्विव ब.व. विभक्तिः
दयावत: ...... ...... षष्ठी

सन्धिविग्रहं कुरुत ।
वाचनेनैव ।


सन्धिविग्रहं कुरुत ।
अद्ययावद्धि । 


प्रश्ननिर्माणं कुरुत।
सर्कसस्वामिनः विवशता मया अवगता ।


प्रश्ननिर्माणं कुरुत।
भल्लूकवेशे अब्दुलः शोभेत ।


प्रश्ननिर्माणं कुरुत।
गौः मञ्चं समागता


नाम-तालिकापूर्ति कुरुत

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
कर्मणा ______ ______ तृतीया

धातु-तालिकां पूरयत

लकारा : एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
लृट् ______ पश्यावः ______ उत्तमः

सर्वनाम तालिकां पूरयत।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
______ आवाम्-नौ ______ द्वितीया

प्रश्ननिर्माणं कुरुत
माता आर्याम्बा पुत्रस्य विवाहविषये सदैव चिन्तयति स्म
।  


सपासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
लोकप्रियः ______ ______

सपासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
पाषाणखण्डा : ______ ______

सूचनानुसारं कृती: कुरुत ।
वैद्यः प्राणान् हरति । (वाक्यं लङ्-लकारे परिवर्तयत ।)


धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
प्र + विश् (६ उ.प.) प्रविष्ट: ______ ______ प्रविशन्

सन्धिविग्रहं कुरुत।
अल्पानामपि - ______ 


नामतालिकां पूरयत ।

एव् द्विव बव विभक्तिः
विद्युति ______ ______ सप्तमी

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ स्तम्‌ ______ मध्यमः लोट्‌

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
आसीत्‌ ______ ______ प्रथमः लङ्‌

सङ्ख्याः अङ्कैः लिखत ।
द्विषष्टिः - ______


सङ्ख्याः अक्षरैः लिखत -
८० - ______


सङ्ख्याः अक्षरैः लिखत।

१२


लकारं लिखत ।
वयं वृत्त्यर्थं कार्यरताः स्याम । 


सूचनानुसारं कृती: कुरुत।

छात्र: लेखं लिखति। (अध्यापक:) (णिजन्तं कुरुत।)


सङ्ख्याः अक्षरैः लिखत।

९० - ______


मञ्जूषातः समानार्थकशब्दान्‌ चित्वा लिखत।

कुसुमम्‌ = ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×