English

विरु्ार्थकान्‌ शब्दान्‌ लिखत।निर्धन x ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

विरुद्धार्थकान्‌' शब्दान्‌ लिखत।
निर्धन x ______

One Word/Term Answer

Solution

निर्धन x धनवान्‌

shaalaa.com
अभ्यासपत्रम् - ४।
  Is there an error in this question or solution?
Chapter 15.1: अभ्यासपत्रम् - ४। - अभ्यासपत्रम्‌ ‹ [Page 91]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 15.1 अभ्यासपत्रम् - ४।
अभ्यासपत्रम्‌ ‹ | Q 3.3 | Page 91

RELATED QUESTIONS

लकारं लिखत ।
बलवन्तं शीतं न बाधते ।


लकारं लिखत ।
यमः प्राणान्‌ हरति


लकारं लिखत ।
हेमघटः शब्दं करोति


लकारं लिखत ।
नद्यः महोदधिं प्रविशन्ति


लकारं लिखत ।
सवे वर्णाः गच्छन्ति शुक्लताम्‌


लकारं लिखत ।
तदा लोके मानवता भवेत्‌


योग्यं वाच्यपर्यायं चिनुत ।
यमः प्राणान्‌ हरति । 


योग्यं वाच्यपर्यायं चिनुत ।
धर्माः मानवतागुणं शंसन्ति ।


विरुद्धार्थकशब्दान्‌ लिखत।
पुरत: x ______ 


विरुद्धार्थकशब्दान्‌ लिखत।
निर्धन: x ______ 


विरुद्धार्थकशब्दान्‌ लिखत।
पण्डित: x ______ 


विरुद्धार्थकशब्दान्‌ लिखत।
श्रेयस्कर: x ______


वाक्यं पुनर्लिखित्वा सत्यम्‌/असत्यम्‌ इति लिखत ।
अष्टाध्यायी इति नाट्यशाखविषयकः ग्रन्थः अस्ति ।


वाक्यं पुनर्लिखित्वा सत्यम्‌/असत्यम्‌ इति लिखत ।
संस्कृतस्य ज्ञानम्‌ आधुनिकभारतीयभाषाणां विश्लेषणे अतीव साहाय्यकरं भवति ।


विरुद्धार्थकान्‌' शब्दान्‌ लिखत।
बलवान्‌ x ______ 


विरुद्धार्थक शब्दान्‌ लिखत।

पुरतः × ______


विरुद्धार्थकान्‌' शब्दान्‌ लिखत।
मित्रम्‌ x ______


विरुद्धार्थकान्‌' शब्दान्‌ लिखत।
पण्डितः x ______


समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
 हेमघटः ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
महाकाव्यम्‌ ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
विशेषार्हता ______ ______

नामतालिकां पूरयत ।

एव् द्विव बव विभक्तिः
______ भूमिभ्याम्‌ ______ पञ्चमी

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×