Advertisements
Chapters
1: आद्यकृषक : पृथुवैन्यः। (गद्यम्)
2: व्यसने मित्रपरीक्षा। (गद्यम्)
3: सूक्तिसुधा। (पद्यम्)
3.1: अभ्यासपत्रम् - १।
3.2: व्यञ्जनान्ताः।
4: अमूल्यं कमलम्। (गद्यम्)
5: स एव परमाणुः। (संवादः)
6: युग्ममाला। (पद्यम्)
6.1: अभ्यासपत्रम् - २।
6.2: लकारजगत्। (अ) धातवः (द्वितीय : समूह:) (ब) लिट् (क) वाच्यपरिवर्तनम्
7: संस्कृतनाट्यस्तबक :। (संवाद:)
8: वाचनप्रशंसा। (पद्यम्)
9: धेनोर्व्याघ्रः पलायते। (गद्यम्)
9.1: समासा:।
10: नदीसूक्तम्। (संवादः)
11: जटायुशौर्यम्। (पद्यम्)
▶ 12: आदिशङ्कराचार्यः। (गद्यम्)
12.1: अभ्यासपत्रम् - ३।
12.2: धातुसधित-विशेषणानि।
Chapter 12.3: शतृ-शानच्-प्रत्ययान्तानि (कर्तरि- वर्तमानकालवाचक - धातुसाधित -विशेषणानि।)
13: चित्रकाव्यम्। (पद्यम्)
14: प्रतिपदं संस्कृतम्। (संवाद:)
15: मानवताधर्मः। (पद्यम्)
15.1: अभ्यासपत्रम् - ४।
15.2: णिजन्ताः (प्रयोजकाः)।
15.3: सङ्ख्याविश्वम्।
16: लेखनकौशलम् - वाक्यरचना, संस्कृतानुवादः, निबन्धलेखनम्, चित्रवर्णनम्
Chapter 17: संवादकौशलम्
Chapter 18.1: परिशिष्टम्
18.2: शब्दकोषः
Chapter 18.3: धातुरूपाणि
Chapter 18.4: अमरकोषः

Advertisements
Solutions for Chapter 12: आदिशङ्कराचार्यः। (गद्यम्)
Below listed, you can find solutions for Chapter 12 of Maharashtra State Board Balbharati for Sanskrit - Amod 10 Standard SSC Maharashtra State Board.
Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board 12 आदिशङ्कराचार्यः। (गद्यम्) भाषाभ्यास: [Pages 67 - 68]
पूर्णवाक्येन उत्तरं लिखत
गुरुमुपगम्य शङ्करः किम् अधीतवान् ?
पूर्णवाक्येन उत्तरं लिखत
शङ्करः किमर्थम् आक्रोशत् ?
पूर्णवाक्येन उत्तरं लिखत
शङ्करः मात्रे किं प्रतिश्रुत्य गृहाद् निरगच्छत् ?
पूर्णवाक्येन उत्तरं लिखत
शङ्करः कस्य शिष्यः अभवत् ?
पूर्णवाक्येन उत्तरं लिखत
शङ्करः संन्यासदीक्षां गृहीत्वा किम् अकरोत्?
पूर्णवाक्येन उत्तरं लिखत
शिष्यगणेन सह आचार्यः स्नानार्थं कुत्र अगच्छत्
पूर्णवाक्येन उत्तरं लिखत
शङ्कराचार्यः आसेतुहिमाचलं पर्यटन् किम् अकरोत् ?
माध्यमभाषया उत्तरत
शङ्करेण संन्यासार्थ कथम् अनुमतिः लब्धा ?
माध्यमभाषया उत्तरत।
ज्ञानग्रहणविषये शङ्कराचार्याणां किं मतम्?
प्रश्ननिर्माणं कुरुत
माता आर्याम्बा पुत्रस्य विवाहविषये सदैव चिन्तयति स्म।
प्रश्ननिर्माणं कुरुत
नक्राद् मुक्तः शङ्करः मातुः चरणी प्राणमत् ।
प्रश्ननिर्माणं कुरुत
आचार्यः स्तोत्रं रचितवान् ।
सन्धिविग्रहं कुरुत
चास्ताम्
सन्धिविग्रहं कुरुत
त्वत्समीपमागमिष्यामि
सन्धिविग्रहं कुरुत
गुरुमुपागच्छत्
सन्धिविग्रहं कुरुत
मुनिरभ्यगात्
सन्धिविग्रहं कुरुत
मातैव
मेलनं कुरुत।
विशेष्यम् – शिवगुरुः, आर्याम्बा, शङ्करः, जगत्, मनुष्यः।
विशेषणम् – मलिनकायः, प्रसन्नः, विशालम्, दिवङ्गतः, विरक्तः, चिन्तामना।
सूचनानुसारं कृती: कुरुत
सः पठनार्थं गुरुमुपागच्छत् ।
(बहुवचनं कुरुत ।)
सूचनानुसारं कृती: कुरुत
आचार्यः शिष्यगणेन सह गङ्गास्नानार्थं गच्छति स्म।
(‘स्म’ निष्कासयत ।)
सूचनानुसारं कृती: कुरुत
मात्रे प्रतिश्रुत्य सः गृहाद् निरगच्छत् ।
(पूर्वकालकवाचकं निष्कासयत ।)
सूचनानुसारं कृती: कुरुत।
यदा त्वं स्मरिष्यसि तदा एव त्वत्समीपमागमिष्यामि। (लकारं लिखत।)
सूचनानुसारं कृती: कुरुत।
आचार्यः तं प्रणनाम।
(लङ्-लकारे परिवर्तयत।)
स्थानाधारण शब्दपेटिकां पूरयत
प्रवाहि जालचित्रं पूरयत ।
(गृहं प्रत्यागमनम्, गुरुमुपगमनम्,
मातृसेवा, वेद-वेदाङ्गानाम् अध्ययनम्)
जालरेखाचित्रं पूरयत ।
जालरेखाचित्रं पूरयत ।
Solutions for 12: आदिशङ्कराचार्यः। (गद्यम्)

Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 12 - आदिशङ्कराचार्यः। (गद्यम्)
Shaalaa.com has the Maharashtra State Board Mathematics Sanskrit - Amod 10 Standard SSC Maharashtra State Board Maharashtra State Board solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. Balbharati solutions for Mathematics Sanskrit - Amod 10 Standard SSC Maharashtra State Board Maharashtra State Board 12 (आदिशङ्कराचार्यः। (गद्यम्)) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. Balbharati textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 12 आदिशङ्कराचार्यः। (गद्यम्) are आदिशक्ङराचार्य:, परिशिष्टम्।, शब्दकोष:।, धातुरुपाणि।, अमरकोष:।, व्याकरणवीथि [दशमी कक्षा].
Using Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board solutions आदिशङ्कराचार्यः। (गद्यम्) exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in Balbharati Solutions are essential questions that can be asked in the final exam. Maximum Maharashtra State Board Sanskrit - Amod 10 Standard SSC Maharashtra State Board students prefer Balbharati Textbook Solutions to score more in exams.
Get the free view of Chapter 12, आदिशङ्कराचार्यः। (गद्यम्) Sanskrit - Amod 10 Standard SSC Maharashtra State Board additional questions for Mathematics Sanskrit - Amod 10 Standard SSC Maharashtra State Board Maharashtra State Board, and you can use Shaalaa.com to keep it handy for your exam preparation.