English

Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 12.1 - अभ्यासपत्रम् - ३। [Latest edition]

Advertisements

Chapters

    0: सुगमसंस्कृतम् :।

    1: आद्यकृषक : पृथुवैन्यः। (गद्यम्)

    2: व्यसने मित्रपरीक्षा। (गद्यम्)

    3: सूक्तिसुधा। (पद्यम्)

    3.1: अभ्यासपत्रम् - १।

    3.2: व्यञ्जनान्ताः।

    4: अमूल्यं कमलम्। (गद्यम्)

    5: स एव परमाणुः। (संवादः)

    6: युग्ममाला। (पद्यम्)

    6.1: अभ्यासपत्रम् - २।

    6.2: लकारजगत्। (अ) धातवः (द्वितीय : समूह:) (ब) लिट् (क) वाच्यपरिवर्तनम्

    7: संस्कृतनाट्यस्तबक :। (संवाद:)

    8: वाचनप्रशंसा। (पद्यम्)

    9: धेनोर्व्याघ्रः पलायते। (गद्यम्)

    9.1: समासा:।

    10: नदीसूक्तम्। (संवादः)

    11: जटायुशौर्यम्। (पद्यम्)

    12: आदिशङ्कराचार्यः। (गद्यम्)

▶ 12.1: अभ्यासपत्रम् - ३।

    12.2: धातुसधित-विशेषणानि।

   Chapter 12.3: शतृ-शानच्-प्रत्ययान्तानि (कर्तरि- वर्तमानकालवाचक - धातुसाधित -विशेषणानि।)

    13: चित्रकाव्यम्। (पद्यम्)

    14: प्रतिपदं संस्कृतम्। (संवाद:)

    15: मानवताधर्मः। (पद्यम्)

    15.1: अभ्यासपत्रम् - ४।

    15.2: णिजन्ताः (प्रयोजकाः)।

    15.3: सङ्ख्याविश्वम्।

    16: लेखनकौशलम् - वाक्यरचना, संस्कृतानुवादः, निबन्धलेखनम्, चित्रवर्णनम्

   Chapter 17: संवादकौशलम्

   Chapter 18.1: परिशिष्टम्

    18.2: शब्दकोषः

   Chapter 18.3: धातुरूपाणि

   Chapter 18.4: अमरकोषः

Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 12.1 - अभ्यासपत्रम् - ३। - Shaalaa.com
Advertisements

Solutions for Chapter 12.1: अभ्यासपत्रम् - ३।

Below listed, you can find solutions for Chapter 12.1 of Maharashtra State Board Balbharati for Sanskrit - Amod 10 Standard SSC Maharashtra State Board.


अभ्यासपत्रम्
अभ्यासपत्रम् [Pages 69 - 70]

Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board 12.1 अभ्यासपत्रम् - ३। अभ्यासपत्रम् [Pages 69 - 70]

अभ्यासपत्रम् | Q 1.1 | Page 69

वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत 
सर्कसक्रीडायां लोकप्रियः सङ्गीतकार्यक्रमः प्रचलति ।

अभ्यासपत्रम् | Q 1.2 | Page 69

वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत
व्याघ्रवेषे अब्दुलः समुपस्थितः ।

अभ्यासपत्रम् | Q 1.3 | Page 69

वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत
रात्रौ दशवादने सर्कसक्रीडायाः प्रारम्भः जातः ।

अभ्यासपत्रम् | Q 1.4 | Page 69

वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत ।
श्रोतृवृन्दः लेखने मग्नः।

अभ्यासपत्रम् | Q 1.5 | Page 69

वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत
सर्वेषां शरीराणि सप्तमहाभूतात्मकानि ।

अभ्यासपत्रम् | Q 1.6 | Page 69

वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत
आचार्यः तत्रैव कनकधारास्तोत्रं रचितवान्

अभ्यासपत्रम् | Q 2.1 | Page 69

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत
प्रेक्षकाः मम व्याघ्रवेषं निष्कास्य मां ______ ताडितवन्त: 

  • निर्घृणं

  • सस्नेहं

अभ्यासपत्रम् | Q 2.2 | Page 69

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत | 
तथा विज्ञापनं कृत्वा ______ विक्रीतानि

  • प्रवेशपत्राणि

  • पिहितपत्राणि

अभ्यासपत्रम् | Q 2.3 | Page 69

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
______ वयसि उपनीतः सः पठनार्थं गुरुम् उपागच्छत् । 

  • पञ्चमे

  • दशमे

अभ्यासपत्रम् | Q 2.4 | Page 69

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
पठनादिकं समाप्य शङ्करः ______ प्रत्यागतवान् । 

  • गृहम्

  • नदीम्

अभ्यासपत्रम् | Q 2.5 | Page 69

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
आर्याम्बा पुत्रं ______ गृहीतम् अपश्यत् । 

  • नक्रेण

  • मत्स्येन

अभ्यासपत्रम् | Q 2.6 | Page 69

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।

आचार्यः शिष्यगणेन सह ______ अगच्छत्। 

  • गङ्गास्नानार्थम्

  • समुद्रस्नानार्थम्

अभ्यासपत्रम् | Q 2.7 | Page 69

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
यस्मात् ज्ञानं लभते सः ______ ।

  • ज्येष्ठ: 

  • गुरु: 

अभ्यासपत्रम् | Q 3.1 | Page 69

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
१. माता व्याघ्रे पाषाणखण्डान् अक्षिपत् ।
२. व्याघ्रस्य पुरतः सम्मर्दः जातः ।
३. व्याघ्रस्य मनुष्यवाण्या भाषणेन महिला मूर्च्छिता ।
४. व्याघ्रस्य गर्जनया बाल : भीत : ।

अभ्यासपत्रम् | Q 3.2 | Page 69

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
१. शिबिरस्य प्रथमं दिनम् ।
२. सर्कसस्वामिनः साहाय्ययाचना ।
३. सहभोजनस्य रहस्यभेदः
४. सर्कसस्वामिनः आगमनम् ।

अभ्यासपत्रम् | Q 3.3 | Page 69

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
१. भल्लूकस्य पटमण्डपस्तम्भम् आरोहणम्
२. धेनोः सम्भ्रमः आक्रमणं च ।
३. चिमणरावस्य व्याघ्रत्वं विस्मृत्य द्विपादरूपाश्रयः ।
४. सहभोजनस्य प्रारम्भः ।

अभ्यासपत्रम् | Q 3.4 | Page 69

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
१. संन्यासार्थम् अनुमतियाचना  ।
२. नक्रेण पादग्रहणम् ।
३. मात्रा अनुमतिप्रदानम् ।
४. शङ्करस्य आक्रोशः ।

अभ्यासपत्रम् | Q 3.5 | Page 69

क्रमेण योजयत ।

१. गोविन्दभगवत्पादानां शिष्यत्वम् ।
२. मात्रे प्रतिश्रुत्य गृहात् निर्गमनम् ।
३. वैदिकधर्मस्य स्थापनार्थं प्रस्थानम् ।
४. मातरं संन्यासस्य महत्त्वबोधनम् ।

अभ्यासपत्रम् | Q 3.6 | Page 69

क्रमेण योजयत ।
१. मार्गे मलिनकायपुरुषस्य आगमनम् ।
२. शिष्यगणेन सह गङ्गास्नानार्थं गमनम् ।
३. ‘मनीषापञ्चकम्’ इति स्तोत्रस्य रचना ।
४. मलिनकायपुरुषस्य मुखात् वेदान्ततत्त्वसारस्य श्रवणम् ।

अभ्यासपत्रम् | Q 4.1 | Page 69

समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
सद्गुणसम्पत्तिः ______ ______
अभ्यासपत्रम् | Q 4.2 | Page 69

सपासविग्रहं कुरुत । 

समस्तपदम् विग्रहः समासनाम
कविपण्डिताः ______ ______
अभ्यासपत्रम् | Q 4.3 | Page 69

सपासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
सपरिवारम् ______ ______
अभ्यासपत्रम् | Q 4.4 | Page 69

सपासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
लोकप्रियः ______ ______
अभ्यासपत्रम् | Q 4.5 | Page 69

सपासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
बालवीरचमूः ______ ______
अभ्यासपत्रम् | Q 4.6 | Page 69

सपासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
पाषाणखण्डा : ______ ______
अभ्यासपत्रम् | Q 4.7 | Page 69

सपासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
चरमबिन्दुः ______ ______
अभ्यासपत्रम् | Q 4.8 | Page 69

सपासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
 अनिच्छा ______ ______
अभ्यासपत्रम् | Q 4.9 | Page 69

समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
भलूकवेषधारी ______ ______
अभ्यासपत्रम् | Q 4.10 | Page 69

समासविग्रहं कुरुत । 

समस्तपदम् विग्रहः समासनाम
व्याघ्रभल्लूको ______ ______
अभ्यासपत्रम् | Q 4.11 | Page 69

समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
अनुत्तमानि ______ ______
अभ्यासपत्रम् | Q 4.12 | Page 69

समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
खगोत्तमः ______ ______
अभ्यासपत्रम् | Q 4.13 | Page 69

समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
आयतलोचना ______ ______
अभ्यासपत्रम् | Q 4.13 | Page 69

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
आयतलोचना ______ ______
अभ्यासपत्रम् | Q 4.14 | Page 69

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
वनस्पतिगतः ______ ______
अभ्यासपत्रम् | Q 4.15 | Page 69

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
गृध्रराज : ______ ______
अभ्यासपत्रम् | Q 4.16 | Page 69

समासविग्रहं कुरुत -

समस्तपदम् विग्रहः समासनाम
मातृसेवा ______ ______
अभ्यासपत्रम् | Q 4.17 | Page 69

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
गृहस्थ: ______ ______
अभ्यासपत्रम् | Q 4.18 | Page 69

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
अरुचि: ______ ______
अभ्यासपत्रम् | Q 4.19 | Page 69

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
 चिन्तामग्ना ______ ______
अभ्यासपत्रम् | Q 4.20 | Page 69

 समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
 पूर्णानदी ______ ______
अभ्यासपत्रम् | Q 5.1 | Page 70

उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
माता व्याघ्रे पाषाणखण्डान् क्षिपति यतः______ ।

  • तस्याः पुत्रः व्याघ्रगर्जनां श्रुत्वा भीतः ।

  • माता व्याघ्रं पीडयितुम् इच्छति स्म ।

अभ्यासपत्रम् | Q 5.2 | Page 70

उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
माता मूर्च्छिता यत : ______।

  • माता ज्वरपीडिता ।

  • तस्याः पुरतः व्याघ्रः मनुष्यवाण्या अवदत् ।

अभ्यासपत्रम् | Q 5.3 | Page 70

उचितं कारणं चित्वा वाक्यं पुनर्लिखत।

कार्यक्रमस्य अन्ते प्रेक्षका: व्याघ्रवेषधारिणं मनुष्यं ताडितवन्तः यतः ______

  • व्याघ्रवेषधारिणा मनुष्येण चौर्यकार्यं कृतम्।

  • तेन मनुष्येण व्याघ्रवेषं धृत्वा प्रेक्षकाणां वञ्चना कृता।

अभ्यासपत्रम् | Q 5.4 | Page 70

उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
शङ्करः उच्चैः आक्रोशत् यतः ______ ।

  • सः नदीजले अमज्जत् ।

  • नक्र : तस्य पादम् अगृह्णात् ।

अभ्यासपत्रम् | Q 5.5 | Page 70

उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
शङ्कर : मलिनकायं मनुष्यं प्रणनाम यतः सः ______ । 

  • मलिनकाय : मनुष्यः शङ्करं सङ्कटात् अरक्षत् ।

  • स : मलिनकाय : मनुष्य : वेदान्तस्य सारं जानाति स्म ।

अभ्यासपत्रम् | Q 6.1.1 | Page 70

सर्वनामतालिका पूरयत  ।

ए. व. द्विव. ब.व. विभक्तिः
______ आवाभ्याम् ______ पञ्चमी
अभ्यासपत्रम् | Q 6.1.2 | Page 70

सर्वनामतालिका पूरयत ।

ए. व. द्विव. ब.व. विभक्तिः
इयम्‌ ______ ______ प्रथम
अभ्यासपत्रम् | Q 6.1.3 | Page 70

सर्वनामतालिका पूरयत ।

ए. व. द्विव. ब.व. विभक्तिः
______ ______ येषु सप्तमी
अभ्यासपत्रम् | Q 6.2.1 | Page 70

सर्वनामतालिका पूरयत ।

ए. व. द्विव. ब.व. विभक्तिः
______ ______ एतासु सप्तमी
अभ्यासपत्रम् | Q 6.2.2 | Page 70

सर्वनामतालिका पूरयत ।

ए. व. द्विव. ब.व. विभक्तिः
______ ______ सर्वेभ्यः पञ्चमी
अभ्यासपत्रम् | Q 6.2.3 | Page 70

सर्वनामतालिका पूरयत ।

ए. व. द्विव. ब.व. विभक्तिः
______ भवन्तौ ______ द्वितीया

Solutions for 12.1: अभ्यासपत्रम् - ३।

अभ्यासपत्रम्
Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 12.1 - अभ्यासपत्रम् - ३। - Shaalaa.com

Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 12.1 - अभ्यासपत्रम् - ३।

Shaalaa.com has the Maharashtra State Board Mathematics Sanskrit - Amod 10 Standard SSC Maharashtra State Board Maharashtra State Board solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. Balbharati solutions for Mathematics Sanskrit - Amod 10 Standard SSC Maharashtra State Board Maharashtra State Board 12.1 (अभ्यासपत्रम् - ३।) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. Balbharati textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 12.1 अभ्यासपत्रम् - ३। are अभ्यासपत्रम् - ३।, परिशिष्टम्।​, शब्दकोष:।, धातुरुपाणि।, अमरकोष:।​, व्याकरणवीथि [दशमी कक्षा].

Using Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board solutions अभ्यासपत्रम् - ३। exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in Balbharati Solutions are essential questions that can be asked in the final exam. Maximum Maharashtra State Board Sanskrit - Amod 10 Standard SSC Maharashtra State Board students prefer Balbharati Textbook Solutions to score more in exams.

Get the free view of Chapter 12.1, अभ्यासपत्रम् - ३। Sanskrit - Amod 10 Standard SSC Maharashtra State Board additional questions for Mathematics Sanskrit - Amod 10 Standard SSC Maharashtra State Board Maharashtra State Board, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×