English

सपासविग्रहं कुरुत । समस्तपदम् विग्रहः समासनाम अनिच्छा ______ ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

सपासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
 अनिच्छा ______ ______
Fill in the Blanks

Solution

समस्तपदम् विग्रहः समासनाम
 अनिच्छा न इच्छा नञ्तत्पुरुषः
shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  Is there an error in this question or solution?
Chapter 12.1: अभ्यासपत्रम् - ३। - अभ्यासपत्रम् [Page 69]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 12.1 अभ्यासपत्रम् - ३।
अभ्यासपत्रम् | Q 4.8 | Page 69

RELATED QUESTIONS

सङ्ख्याः अक्षरैः/अङ्कंः लिखत ।

षट्सप्ततिः - ______


सङ्ख्याः अक्षै :/अङ्कंः लिखत ।

पञ्चाशीतिः - ______


सुचननुसारं कृतीः कुरुत ।

पृथुवैन्यस्य निःस्पृहतां ज्ञात्वा स्तुतिगायकाः प्रसन्नाः अभवन्‌ । (पूर्वकालवाचक -त्वान्त- अव्ययं निष्कासयत ।)


सूचनानुसारं कृती: कुरुत ।
मित्र छिन्धि तावन्मम बन्धनम्‌ । (लकारं लिखत ।) |


सन्धिविग्रहं कुरुत।
सारथिरपि ।


समासविग्रहं कुरुत- 

समस्तपदम् विग्रहवाक्यम् समासनाम
चिन्ताकुल : ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
क्षेत्रपति: ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
भुजगयमिता: ______ _____

प्रश्ननिर्माणं कुरुत।
भगवत: वदनं धाम्ना राजते स्म ।


सूचनानुसारं कृती: कुरुत।

मे आत्मा कृतार्थतां लभताम्। (लङ्लकारे वाक्यं परिवर्तयत।)


नामतालिकां पूरयत ।

ए.व.  द्विव. ब.व. विभक्तिः
संन्यासिनि ______ ______ सप्तमि

नामतालिकां पूरयत ।

ए.व.  द्विव. ब.व. विभक्तिः
______ ______ बलवत : द्वितीया

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
पुस्तकपठनम् ______ ______

समासविग्रहं कुरुत।

समस्तपदम् विग्रहवाक्यम् समासनाम
परमाणु:  ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
उद्यानपालः ______ ______

नामतालिकां पूरयत

ए. व. द्विव ब.व. विभक्तिः
______ दृग्भ्याम्  ______ चतुर्थी

सूचनानुसारं कृती: कुरुत ।
पत्रक्रीडायां मनः आसम् अहम् । (बहुवचने लिखत।)


सन्धिविग्रहं कुरुत। 
ततस्सा ।


सपासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
लोकप्रियः ______ ______

सूचनानुसारं कृती: कुरुत ।
अहम् अध्ययने यत्नं करोमि । (वाक्यं विधिलिङ्लकारे परिवर्तयत ।)


धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शसेव्यःतृ / शानच्
सेव् (१ आ. प.) सेवितः सेवितवान् ______ ______

धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
रभ् (१ आ.प.) रब्धः ______ ______ रभमाण :

धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
वद् (१ प.प.) ______ उदितवान् वदनीयः ______

सन्धिविग्रहं कुरुत।
तृणैर्गुणत्वमापनर्बध्यन्ते - ______


समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
पशुपतिः ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
समुद्रसुता ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
भरतमुनिः ______ ______

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ यच्छतः ______ परथमः लट्‌

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ ______  पूजयाम प्रथमः लङ्‌

धातुसाधित -विशेषण- तालिकां पूरयत।

धातुः क्त क्तवन्‌ कृत्या शत्‌/शानच्‌ 
खाद्‌ (९ प.प.) खादितः खादितवान्‌ ______ ______

सङ्ख्याः अङ्कैः लिखत ।
द्विषष्टिः - ______


सङ्ख्याः अक्षरैः लिखत -
६७ - ______ 


लकारं लिखत ।
काकः उपादिशत्‌ ।- ______


समानार्थकशब्दान् लिखत।

गृहम्‌ - ______।


सङ्ख्याः अङ्कैः लिखत।

नव - ______


मञ्जूषातः नामानि सर्वनामानि च पृथक्कुरुत।

नाम सर्वनाम 
______ ______

(मञ्जूषा - मम, राजा, सः, नदी, एतस्मिन्‌)


समासविग्रहं कुरुत।

समस्तपदम् विग्रहवाक्यम् समासनाम
अल्पधी: ______ ______

सङ्ख्या अक्षरै: लिखत।

१८


सङ्ख्या: अङ्कैः लिखत।

षटत्रिंशत्‌ - 


मञ्जूषात: नामानि सर्वनामानि च पृथक्कुरुत।

नाम सर्वनाम
______ ______

(मञ्जूषा - अरण्ये, वयम्‌, नदी, ता:, रथै:)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×