English

समासविग्रहं कुरुत । समस्तपदम् विग्रहः समासनाम भलूकवेषधारी ______ ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
भलूकवेषधारी ______ ______
Fill in the Blanks

Solution

समस्तपदम् विग्रहः समासनाम
भलूकवेषधारी भल्लृकवेष धारयति इति  उपपद -तत्पुरुषः।
shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  Is there an error in this question or solution?
Chapter 12.1: अभ्यासपत्रम् - ३। - अभ्यासपत्रम् [Page 69]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 12.1 अभ्यासपत्रम् - ३।
अभ्यासपत्रम् | Q 4.9 | Page 69

RELATED QUESTIONS

सङ्ख्याः अक्षरैः/अङ्कंः लिखत

१० - ______


समानार्थकशब्दान्‌ / विरुद्धार्थकशब्दान्‌ लिखत ।

तुरगः = ______ 


सङ्ख्याः अक्षै :/अङ्कंः लिखत ।

१४ - ______


मञ्जूषातः समानार्थकशब्दान्‌ विरुद्धार्थकशब्दान्‌ चित्वा लिखत।

सुकृतम्‌ - ______


सुचननुसारं कृतीः कुरुत ।

भूमातुः उपदेशं मनसि निधाय पृथुवैन्यः कृषिकार्यम्‌ अकरोत्‌ । (भूमातुः स्थाने 'भूमि' शब्दस्य योग्यं रूपं लिखत ।)


सुचननुसारं कृतीः कुरुत।

प्रजाजनैः सह कृषिकार्यं कुरु। (लकारं लिखत।)


सन्धिविग्रह कुरुत।
पशुवज्जीवन्ति 


सूचनानुसारं कृती: कुरुत।

मृगः प्रत्यहं तत्र गत्वा सस्यम् अखादत्। (त्वान्त-अव्ययं निष्कासयत।)


सूचनानुसारं कृती: कुरुत ।
मित्र छिन्धि तावन्मम बन्धनम्‌ । (लकारं लिखत ।) |


सूचनानुसारं कृती: कुरुत ।
त्वं पादान्स्तब्धीकृत्य तिष्ठ । (‘त्वं’ स्थाने ‘भवान्’ योजयत ।)


सूचनानुसारं कृती: कुरुत।

भवानपि अपरिचितः एव आसीत्। (‘भवान्’ स्थाने ‘त्वं’ योजयत।)


मञ्जूषात: उचितं शब्दं चित्वा तालिकां पूरयत 

नीतिनिपुणाः ______ ______ वा|
______ समाविशतु ______ वा|
______ अचचैव  ______ वा|

(निन्दन्तु, गच्छतु, युगान्तरे, मरणम्, लक्ष्मी:, स्तुवन्तु ।)


समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
विविधबीजानि ______ ______

सूचनानुसार कृती: कुरुत।

त्वया किं दृष्टम्‌? (वाच्य परिवर्तनं कुरुत।)


सूचनानुसार कृती: कुरुत ।
वयं तु केवलं तस्य महाभागस्य नामधेयं जानीमः ।
(वाक्यम् एकवचने परिवर्तयत ।)


नामतालिकां पूरयत ।

ए.व.  द्विव. ब.व. विभक्तिः
______ ______ बलवत : द्वितीया

क्रियापदतालिकां पूरयत

ए.व. द्विव. ब.व पुरुष: लकार :
______ धारयेथाम्‌ ______ मध्यमः लोट्‌

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
 दर्शनार्थम् ______ ______

तालिकां पूरयत

धातवः अर्थ : लकार : एकवचनम् द्विवचनम् बहुवचनम्
भुज् (७ उ.) खादति लट्
विधिलिङ् 
______ भुञ्जीत भुञ्जाथे
भुञ्जीयाताम्
भुङ्ग्ध्वे
______

सूचनानुसारं कृती: कुरुत ।
प्रेक्षकाः मां निघृणं ताडितवन्तः । (वाच्यपरिवर्तनं कुरुत ।)


प्रश्ननिर्माणं कुरुत
नक्राद् मुक्तः शङ्करः मातुः चरणी प्राणमत् ।


समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
खगोत्तमः ______ ______

समासविग्रहं कुरुत -

समस्तपदम् विग्रहः समासनाम
मातृसेवा ______ ______

सूचनानुसारं कृती: कुरुत ।
यो जानाति स पण्डितः । (बहुवचने परिवर्तयत।)


सूचनानुसारं कृती: कुरुत ।
अहम् अध्ययने यत्नं करोमि । (वाक्यं विधिलिङ्लकारे परिवर्तयत ।)


वयं कार्यरता: स्याम ।
(लोट् लकारे परिवर्तयत ।)


समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
भरतमुनिः ______ ______

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ लिखेतम्‌ ______ मध्यमः विधिलिङ्‌

धातुसाधित -विशेषण- तालिकां पूरयत।

धातुः क्त क्तवन्‌ कृत्या शत्‌/शानच्‌ 
लम्‌ (१ आ.प.) ______ लब्धवान्‌ लभनीयः ______
 

सङ्ख्याः अक्षरैः लिखत।

१२


सङ्ख्याः अक्षरैः लिखत -
३२ -______ 


सङ्ख्याः अक्षरैः लिखत -
६२ - ______


सङ्ख्याः अक्षरैः लिखत -
२८ - ______ 


लकारं लिखत ।
वयं वृत्त्यर्थं कार्यरताः स्याम । 


लकारं लिखत ।
मित्र छिन्धि मम बन्धनम्‌ ।- ______


मञ्जूषात: नामानि सर्वनामानि च पृथक्कुरुत।

नाम सर्वनाम
______ ______

(मञ्जूषा - अरण्ये, वयम्‌, नदी, ता:, रथै:)


मञ्जूषात: क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत। 

क्रियापदम्‌ धातुसाधित विशेषणम्‌
______ ______

(मञ्जूषा - आनयति, हत:, अगच्छत्‌, कर्तव्यम्‌, भवेत्‌)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×