English

सूचनानुसारं कृती: कुरुत। मृगः प्रत्यहं तत्र गत्वा सस्यम् अखादत्। (त्वान्त-अव्ययं निष्कासयत।) - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

सूचनानुसारं कृती: कुरुत।

मृगः प्रत्यहं तत्र गत्वा सस्यम् अखादत्। (त्वान्त-अव्ययं निष्कासयत।)

Grammar

Solution

मृगः प्रत्यहं तत्र अगच्छत् सस्यम् अखादत् च।

shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  Is there an error in this question or solution?
Chapter 2: व्यसने मित्रपरीक्षा। (गद्यम्) - भाषाभ्यासः [Page 13]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 2 व्यसने मित्रपरीक्षा। (गद्यम्)
भाषाभ्यासः | Q 6. अ) | Page 13

RELATED QUESTIONS

विरुद्धार्थकशब्दान्‌ लिखत।

उपकारकम्‌ × ______ 


मञ्जूषातः नामानि सर्वनामानि च पृथक्क्रुत।

नाम सर्वनाम 
______ ______

(मञ्जूषा - त्वम्‌, मनसा, बाल्ये, कस्मै, गृहम्‌)


मञ्जूषातः समानार्थकशब्दान्‌ विरुद्धार्थकशब्दान्‌ चित्वा लिखत।

राजा = ______


सुचननुसारं कृतीः कुरुत ।

त्वं धनुः त्यज । (त्वं ' स्थाने "भवान्‌" योजयत ।)


सन्धिविग्रह कुरुत।
पशुवज्जीवन्ति 


सूचनानुसारं कृती: कुरुत।

भवानपि अपरिचितः एव आसीत्। (‘भवान्’ स्थाने ‘त्वं’ योजयत।)


समासविग्रहं कुरुत- 

समस्तपदम् विग्रहवाक्यम् समासनाम
धनधान्यपुष्पफलानि ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
विविधबीजानि ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
अपरिचितः ______ _____

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
क्षेत्रपति: ______ ______

प्रश्ननिर्माणं कुरुत।
भगवत: वदनं धाम्ना राजते स्म ।


सूचनानुसार कृती: कुरुत।

त्वया किं दृष्टम्‌? (वाच्य परिवर्तनं कुरुत।)


सूचनानुसार कृती: कुरुत ।
वयं तु केवलं तस्य महाभागस्य नामधेयं जानीमः ।
(वाक्यम् एकवचने परिवर्तयत ।)


सूचनानुसार कृती: कुरुत ।
अहं विस्तरेण पठितुम् इच्छामि । (वाक्यं लङ्लकारे परिवर्तयत ।)


समासविग्रहं कुरुत।

समस्तपदम् विग्रहवाक्यम् समासनाम
परमाणु:  ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
 जपाकुसुमम् ______ _____

तालिकां पूरयत

धातवः अर्थ : लकार: एकवचनम् द्विवचनम् बहुवचनम्
ग्रह (९ उ.) स्वीकरोति लट् गृह्णामि गृह्णीव: ______

सन्धिविग्रहं कुरुत ।
वाचनेनैव ।


सन्धिविग्रहं कुरुत ।
अद्ययावद्धि । 


नाम-तालिकापूर्ति कुरुत

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
______ ______ धन्विभ्यः पञ्चमी

सपासविग्रहं कुरुत । 

समस्तपदम् विग्रहः समासनाम
कविपण्डिताः ______ ______

सन्धिविग्रहं कुरुत।
याचको वा = ______ + वा।


वयं कार्यरता: स्याम ।
(लोट् लकारे परिवर्तयत ।)


धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
ज्ञा (९ उ.प.) ज्ञात : ज्ञातवान् ______ ______

सन्धिविग्रहं कुरुत।
तृणैर्गुणत्वमापनर्बध्यन्ते - ______


समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
सर्वधर्माः ______ ______

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
सहते ______ ______ प्रथमः लद्‌ 

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ ______  पूजयाम प्रथमः लङ्‌

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
अकुरुथाः अकुर्वाथाम्‌  ______ मध्यमः लङ्‌

धातुसाधित -विशेषण- तालिकां पूरयत।

धातुः क्त क्तवन्‌ कृत्या शत्‌/शानच्‌ 
लम्‌ (१ आ.प.) ______ लब्धवान्‌ लभनीयः ______
 

सङ्ख्याः अङ्कैः लिखत। 

नवसप्ततिः


सङ्ख्याः अक्षरैः लिखत। 

७५ 


सङ्ख्याः अक्षरैः लिखत 
५६- ______

सङ्ख्याः अक्षरैः लिखत -

६  - ______


सङ्ख्याः अक्षरैः लिखत -
८० - ______


सङ्ख्याः अक्षरैः लिखत -
६७ - ______ 


सङ्ख्याः अक्षरैः लिखत -
५२ - ______


सङ्ख्याः अक्षरैः लिखत -
९२ - ______ 


सङ्ख्याः अक्षरैः लिखत -
३८ - ______ 


सङ्ख्याः अक्षरैः लिखत 
७८ - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×