English

सङ्ख्याः अक्षरैः लिखत - ९२ - ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

सङ्ख्याः अक्षरैः लिखत -
९२ - ______ 

One Word/Term Answer

Solution

९२ - द्वानवतिः

shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  Is there an error in this question or solution?
Chapter 0: सुगमसंस्कृतम् :। - पुनःस्मारणम्‌ तथा अभ्यासः । [Page 6]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 0 सुगमसंस्कृतम् :।
पुनःस्मारणम्‌ तथा अभ्यासः । | Q 1. (ग) 10 | Page 6

RELATED QUESTIONS

सङ्ख्याः अक्षरैः/अङ्कंः लिखत ।

षट्सप्ततिः - ______


योग्यं पर्यायं चिनुत ।

त्वं धनुः ______। 


योग्यं पर्यायं चिनुत ।

उद्याने ______ वृक्षाः सन्ति।


सुचननुसारं कृतीः कुरुत ।

त्वं धनुः त्यज । (त्वं ' स्थाने "भवान्‌" योजयत ।)


समासविग्रहं कुरुत- 

समस्तपदम् विग्रहवाक्यम् समासनाम
प्रजाहितदक्षः ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
मृगशृगालौ ______ _____

सूचनानुसारं कृती: कुरुत।

मे आत्मा कृतार्थतां लभताम्। (लङ्लकारे वाक्यं परिवर्तयत।)


सूचनानुसार कृती: कुरुत।

त्वया किं दृष्टम्‌? (वाच्य परिवर्तनं कुरुत।)


सूचनानुसार कृती: कुरुत।

भवान् स्वीकरोतु। (‘भवान्’ स्थाने ‘त्वं’ योजयत।) 


नामतालिकां पूरयत

ए.व.  द्विव. ब.व. विभक्तिः
______ त्वचोः ______ षष्ठी

क्रियापदतालिकां पूरयत

ए.व. द्विव. ब.व पुरुष: लकार :
______ ______ चिन्तयामहे उत्तमः लोट्‌

समासविग्रहं कुरुत ।

समस्तपदम् विग्रहवाक्यम् समासनाम
बालसूर्यबिम्बम् ______ _____

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
भक्तिरसार्णवः ______ _____

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
मदान्धः ______ ______

नामतालिकां पूरयत

ए. व. द्विव ब.व. विभक्तिः
______ अप्सरोभ्याम्  ______ तृतीया

नामतालिकां पूरयत

ए. व. द्विव ब.व. विभक्तिः
______ शाखिनौ  ______ प्रथमा

प्रश्ननिर्माणं कुरुत।
धेनुः वास्तविकी एव ।


सन्धिविग्रहं कुरुत ।
ददर्शायतलोचना ।


सूचनानुसारं कृती: कुरुत
सः पठनार्थं गुरुमुपागच्छत् ।
(बहुवचनं कुरुत ।)


सपासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
लोकप्रियः ______ ______

समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
आयतलोचना ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
 रामाभिषेकः ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
समुद्रसुता ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
निद्रामग्नः ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
भरतमुनिः ______ ______

नामतालिकां पूरयत ।

एव् द्विव बव विभक्तिः
विद्युति ______ ______ सप्तमी

सर्वनामतालिकां पूरयत ।

एव् द्विव बव विभक्तिः
एतेन ______ ______ तृतीया

सङ्ख्याः अङ्कैः लिखत ।

सप्तनवतिः - ______


सङ्ख्याः अङ्कैः लिखत ।
त्रिचत्वारिशत्‌ - ______


सङ्ख्याः अङ्कैः लिखत ।
त्रयसिशत्‌ - ______


सङ्ख्याः अक्षरैः लिखत ।
२३ - ______


सङ्ख्याः अक्षरैः लिखत -
१०० - ______ 


सङ्ख्याः अक्षरैः लिखत -
९३ - ______


सङ्ख्याः अक्षरैः लिखत -
८२ - ______


लकारं लिखत ।
अह प्रसन्ना भविष्यामि ।- ______


लकारं लिखत ।
सः मृगं बन्धनात्‌ व्यमुचत्‌


मञ्जूषात: नामानि सर्वनामानि च पृथक्कुरुत।

नाम सर्वनाम
______ ______

(मञ्जूषा - अरण्ये, वयम्‌, नदी, ता:, रथै:)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×