English

सङ्ख्याः अङ्कैः लिखत । त्रयसिशत्‌ - ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

सङ्ख्याः अङ्कैः लिखत ।
त्रयसिशत्‌ - ______

One Word/Term Answer

Solution

त्रयसिशत्‌ - त्रयस्त्रिंशत् 

shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  Is there an error in this question or solution?
Chapter 0: सुगमसंस्कृतम् :। - पुनःस्मारणम्‌ तथा अभ्यासः । [Page 6]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 0 सुगमसंस्कृतम् :।
पुनःस्मारणम्‌ तथा अभ्यासः । | Q 1 (क) 7 | Page 6

RELATED QUESTIONS

समानार्थकशब्दान्‌ / विरुद्धार्थकशब्दान्‌ लिखत ।

तुरगः = ______ 


सङ्ख्याः अक्षै :/अङ्कंः लिखत ।

१४ - ______


मञ्जृषातः क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।

क्रियापदम्‌  धातुसाधित -विशेषणम्‌ 
______ ______

(मञ्जृषा- खादन्ति, पूजितः, मतुक्तः, लभते, भेतव्यम्‌)


उत्तरपदं लिखत ।
जम्बृकोऽयम्‌ = जम्बूकः + ______ 


प्रश्रनिमांण करुत ।
प्रदोषकाले मृगमन्विष्यन्‌ काकः कत्र उपस्थितः ।


सन्धिविग्रहं कुरुत।
मरणमस्तु ।


सन्धिविग्रहं कुरुत ।
आत्मनो मुखदोषेण


समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
क्षेत्रपति: ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
विद्याविहीनः ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
चरणविकल: ______ _____

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
प्रयागक्षेत्रम् ______ _____

प्रश्ननिर्माणं कुरुत।
भगवत: वदनं धाम्ना राजते स्म ।


सूचनानुसारं कृती: कुरुत।

शिशिर-ऋतौ पद्यं व्यकसत्। (बहुवचने लिखत।)


सूचनानुसार कृती: कुरुत ।
वयं महाभागस्य नामधेयं जानीमः । (वाच्यपरिवर्तनं कुरुत ।)


क्रियापदतालिकां पूरयत

ए.व. द्विव. ब.व पुरुष: लकार :
______ ______ अभाषध्वम् मध्यमः लङ्

समासविग्रहं कुरुत ।

समस्तपदम् विग्रहवाक्यम् समासनाम
बालसूर्यबिम्बम् ______ _____

नामतालिकां पूरयत

ए. व. द्विव ब.व. विभक्तिः
______ अप्सरोभ्याम्  ______ तृतीया

तालिकां पूरयत

धातवः अर्थ : लकार : एकवचनम् द्विवचनम् बहुवचनम्
भुज् (७ उ.) खादति लट्
विधिलिङ् 
______ भुञ्जीत भुञ्जाथे
भुञ्जीयाताम्
भुङ्ग्ध्वे
______

तालिकां पूरयत

धातवः अर्थ : लकार: एकवचनम् द्विवचनम् बहुवचनम्
ग्रह (९ उ.) स्वीकरोति लट् गृह्णामि गृह्णीव: ______

सूचनानुसारं कृती: कुरुत ।
वैद्यः प्राणान् हरति । (वाक्यं लङ्-लकारे परिवर्तयत ।)


सूचनानुसारं कृती: कुरुत ।
अहम् अध्ययने यत्नं करोमि । (वाक्यं विधिलिङ्लकारे परिवर्तयत ।)


धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
रभ् (१ आ.प.) रब्धः ______ ______ रभमाण :

धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
ज्ञा (९ उ.प.) ज्ञात: ज्ञातवान् ______ ______

धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
वद् (१ प.प.) ______ उदितवान् वदनीयः ______

सन्धिविग्रहं कुरुत।
अल्पानामपि - ______ 


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
अस्माभिः संस्कृतस्य अध्ययनं ______ कृतम्‌ । 


समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
पन्नगभूषण: ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
समीपस्थः ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
सुभाषितसद्ग्रहः ______ ______

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ यच्छतः ______ परथमः लट्‌

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ ______  पूजयाम प्रथमः लङ्‌

धातुसाधित -विशेषण- तालिकां पूरयत।

धातुः क्त क्तवतु कृत्याः शतृ/शानच्‌ 
पूज्‌(१० उ.प.) ______ ______ पूज्यः पूजयमानः

सङ्ख्याः अङ्कैः लिखत । -
षट्त्रिंशत् - ______


सङ्ख्याः अक्षरैः लिखत -
१०० - ______ 


सङ्ख्याः अक्षरैः लिखत -
४४ - ______ 


सङ्ख्याः अक्षरैः लिखत -
६७ - ______ 


सङ्ख्याः अक्षरैः लिखत -
३८ - ______ 


सङ्ख्याः अङ्कैः लिखत।

नव - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×