English

धातुसाधित -विशेषण- तालिकां पूरयत। धातुः क्त क्तवन्‌ कृत्या शतृ/शानच्‌ पूज्‌(१० उ.प.) ______ ______ पूज्यः पूजयमानः - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

धातुसाधित -विशेषण- तालिकां पूरयत।

धातुः क्त क्तवतु कृत्याः शतृ/शानच्‌ 
पूज्‌(१० उ.प.) ______ ______ पूज्यः पूजयमानः
Chart
Fill in the Blanks

Solution

धातुः क्त क्तवतु कृत्याः शतृ/शानच्‌ 
पूज्‌(१० उ.प.) पूजितः पूजितवान्‌ पूज्यः पूजयमानः
shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  Is there an error in this question or solution?
Chapter 15.1: अभ्यासपत्रम् - ४। - अभ्यासपत्रम्‌ ‹ [Page 92]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 15.1 अभ्यासपत्रम् - ४।
अभ्यासपत्रम्‌ ‹ | Q 8.1.1 | Page 92

RELATED QUESTIONS

सूचनानुसारं कृतीः कुरुत ।

अहं वाणिज्यशाखायाः स्नातकः। 
(वाक्य बहुवचने परिवर्तयत ।)


सङ्ख्याः अक्षै :/अङ्कंः लिखत ।

पञ्चाशीतिः - ______


सन्धिविग्रह कुरुत। 
उदर एव । 


सन्धिविग्रह कुरुत।
पशुवज्जीवन्ति 


समासविग्रहं कुरुत- 

समस्तपदम् विग्रहवाक्यम् समासनाम
धनधान्यपुष्पफलानि ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
अपरिचितः ______ _____

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
शुकसारिका: ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
भुजगयमिता: ______ _____

सूचनानुसारं कृती: कुरुत ।
त्वं किम् इच्छसि ? (त्वम्’ इत्यस्य स्थाने ‘भवान्’ इति योजयत ।)


सूचनानुसार कृती: कुरुत।

भवान् स्वीकरोतु। (‘भवान्’ स्थाने ‘त्वं’ योजयत।) 


समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
राजसद्म ______ _____

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
पूजार्थम् ______ _____

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
किञ्चिज्ज्ञः ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
 दर्शनार्थम् ______ ______

नामतालिकां पूरयत

ए. व. द्विव ब.व. विभक्तिः
______ दृग्भ्याम्  ______ चतुर्थी

तालिकां पूरयत

धातवः अर्थ : लकार : एकवचनम् द्विवचनम् बहुवचनम्
भुज् (७ उ.) खादति लट्
विधिलिङ् 
______ भुञ्जीत भुञ्जाथे
भुञ्जीयाताम्
भुङ्ग्ध्वे
______

सूचनानुसारं कृती: कुरुत ।
जनाः न सन्तुष्टाः । (एकवचने लिखत)


नाम-तालिकापूर्ति कुरुत

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
______ ______ धन्विभ्यः पञ्चमी

प्रश्ननिर्माणं कुरुत
आचार्यः स्तोत्रं रचितवान् ।


सूचनानुसारं कृती: कुरुत
सः पठनार्थं गुरुमुपागच्छत् ।
(बहुवचनं कुरुत ।)


सपासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
सपरिवारम् ______ ______

समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
अनुत्तमानि ______ ______

सूचनानुसारं कृती: कुरुत ।
राक्षसेभ्यः जनकस्य सुतां हत्वा पुरीं ययौ । (लङ्लकारे परिवर्तयत ।)


सूचनानुसारं कृती: कुरुत ।
यो जानाति स पण्डितः । (बहुवचने परिवर्तयत।)


सूचनानुसारं कृती: कुरुत ।
अपि भवती संस्कृतं पाठयति? (‘भवती’ स्थाने ‘त्वं’ योजयत ।)


धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
मुच्-मुञ्च् (६ उ.प.) ______ ______ मोचनीय: मुञ्चन्

धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
ज्ञा (९ उ.प.) ज्ञात: ज्ञातवान् ______ ______

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
अस्माभिः संस्कृतस्य अध्ययनं ______ कृतम्‌ । 


समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
समुद्रसुता ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
पन्नगभूषण: ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
प्रतीक्षालयः ______ ______

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
अकुरुथाः अकुर्वाथाम्‌  ______ मध्यमः लङ्‌

सङ्ख्याः अङ्कैः लिखत ।
त्र्यशीतिः - ______।


सङ्ख्याः अक्षरैः लिखत -
८० - ______


सङ्ख्याः अक्षरैः लिखत -
४२ - ______ 


सङ्ख्याः अक्षरैः लिखत -
४८ - ______


सङ्ख्या: अङ्कैः लिखत।

षटत्रिंशत्‌ - 


सङ्ख्याः अक्षरैः लिखत।

९० - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×