English

धातुसाधित-विशेषण-तालिकां पूरयत । धातुः क्त क्तवतु कृत्याः शतृ / शानच् मुच्-मुञ्च् (६ उ.प.) मुक्त: मुक्तवान् मोचनीय: मुञ्चन् - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
मुच्-मुञ्च् (६ उ.प.) ______ ______ मोचनीय: मुञ्चन्
Fill in the Blanks

Solution

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
मुच्-मुञ्च् (६ उ.प.) मुक्त: मुक्तवान् मोचनीय: मुञ्चन्
shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  Is there an error in this question or solution?
Chapter 14: प्रतिपदं संस्कृतम्। (संवाद:) - भाषाभ्यास: [Page 88]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 14 प्रतिपदं संस्कृतम्। (संवाद:)
भाषाभ्यास: | Q 9.1.2 | Page 88

RELATED QUESTIONS

सङ्ख्याः अक्षरैः/अङ्कंः लिखत 

४९ - ______ 


सङ्ख्याः अक्षरैः/अङ्कंः लिखत ।

षट्सप्ततिः - ______


मञ्जूषातः समानार्थकशब्दान्‌ विरुद्धार्थकशब्दान्‌ चित्वा लिखत।

पुरतः × ______


सन्धिविग्रह कुरुत। 
उदर एव । 


सन्धिविग्रह कुरुत।
पुरोहितोऽवदत्‌।


उत्तरपदं लिखत ।
जम्बृकोऽयम्‌ = जम्बूकः + ______ 


समासविग्रहं कुरुत- 

समस्तपदम् विग्रहवाक्यम् समासनाम
प्रजाहितदक्षः ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
मृगशृगालौ ______ _____

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
लगुडहस्तः ______ ______

क्रियापदतालिकां पूरयत

ए.व. द्विव. ब.व पुरुष: लकार :
______ जीवत: ______ प्रथमः लट्

समासविग्रहं कुरुत।

समस्तपदम् विग्रहवाक्यम् समासनाम
सूक्ष्मकणाः ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
किञ्चिज्ज्ञः ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
 जपाकुसुमम् ______ _____

प्रश्ननिर्माणं कुरुत।
महिला मयि पाषाणखण्डान् अक्षिपत् ।


सूचनानुसारं कृती: कुरुत ।
पत्रक्रीडायां मनः आसम् अहम् । (बहुवचने लिखत।)


नाम-तालिकापूर्ति कुरुत

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
______ ______ धन्विभ्यः पञ्चमी

धातु-तालिकां पूरयत

लकारा : एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
लृट् ______ पश्यावः ______ उत्तमः

सूचनानुसारं कृती: कुरुत
जटायुः रावणस्य गात्रे व्रणान् चकार (लङ्-लकारे परिवर्तयत ।)


सपासविग्रहं कुरुत । 

समस्तपदम् विग्रहः समासनाम
कविपण्डिताः ______ ______

सपासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
लोकप्रियः ______ ______

सपासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
पाषाणखण्डा : ______ ______

समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
अनुत्तमानि ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
आयतलोचना ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
वनस्पतिगतः ______ ______

धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
आ + रुह्- रोह् (१ प.प.) ______ आरूढवान् ______ आरोहन्

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
एते सर्वेऽपि ______ सहभागिनः । 


क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ स्तम्‌ ______ मध्यमः लोट्‌

धातुसाधित -विशेषण- तालिकां पूरयत।

धातुः क्त क्तवन्‌ कृत्या शत्‌/शानच्‌ 
लम्‌ (१ आ.प.) ______ लब्धवान्‌ लभनीयः ______
 

सङ्ख्याः अङ्कैः लिखत।

चतुरशीतिः - ______


सङ्ख्याः अक्षरैः लिखत -
४२ - ______ 


सङ्ख्याः अक्षरैः लिखत -
१८ - ______ 


सङ्ख्याः अक्षरैः लिखत -
२८ - ______ 


सङ्ख्याः अक्षरैः लिखत -
५८ - ______ 


लकारं लिखत ।
काकः उपादिशत्‌ ।- ______


लकारं लिखत ।
आत्मा कृतार्थतां लभताम्‌ ।


मञ्जूषात: क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत। 

क्रियापदम्‌ धातुसाधित विशेषणम्‌
______ ______

(मञ्जूषा - आनयति, हत:, अगच्छत्‌, कर्तव्यम्‌, भवेत्‌)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×