English

सङ्ख्याः अक्षरैः लिखत - ४२ - ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

सङ्ख्याः अक्षरैः लिखत -
४२ - ______ 

One Word/Term Answer

Solution

४२ - द्विचत्वारिंशत्‌

shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  Is there an error in this question or solution?
Chapter 0: सुगमसंस्कृतम् :। - पुनःस्मारणम्‌ तथा अभ्यासः । [Page 6]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 0 सुगमसंस्कृतम् :।
पुनःस्मारणम्‌ तथा अभ्यासः । | Q 1. (ग) 5 | Page 6

RELATED QUESTIONS

विरुद्धार्थकशब्दान्‌ लिखत।

उपकारकम्‌ × ______ 


सन्धिविग्रह कुरुत। 
उदर एव । 


पूर्वपदं लिखत ।
मृतोऽसि =______ + असि।


सन्धिविग्रहं कुरुत ।
आत्मनो मुखदोषेण


समासविग्रहं कुरुत- 

समस्तपदम् विग्रहवाक्यम् समासनाम
चिन्ताकुल : ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
विविधबीजानि ______ ______

सूचनानुसार कृती: कुरुत ।
वयं तु केवलं तस्य महाभागस्य नामधेयं जानीमः ।
(वाक्यम् एकवचने परिवर्तयत ।)


सूचनानुसार कृती: कुरुत।

भवान् स्वीकरोतु। (‘भवान्’ स्थाने ‘त्वं’ योजयत।) 


नामतालिकां पूरयत ।

ए.व.  द्विव. ब.व. विभक्तिः
______ ______ बलवत : द्वितीया

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
सविनयम् ______ ______

नामतालिकां पूरयत 

ए. व. द्विव ब.व. विभक्तिः
सवितरम् ______  ______ द्वितीया

तालिकां पूरयत

धातवः अर्थ : लकार: एकवचनम् द्विवचनम् बहुवचनम्
ज्ञा (९ उ.प.) अवगच्छति लट् लोट्  जानीते ______ जानाते
जानावहै
______ जानामहै

तालिकां पूरयत

धातवः अर्थ : लकार: एकवचनम् द्विवचनम् बहुवचनम्
ग्रह (९ उ.) स्वीकरोति लट् गृह्णामि गृह्णीव: ______

सन्धिविग्रहं कुरुत ।
अद्ययावद्धि । 


नाम-तालिकापूर्ति कुरुत

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
कर्मणा ______ ______ तृतीया

सर्वनाम तालिकां पूरयत।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
______ आवाम्-नौ ______ द्वितीया

सूचनानुसारं कृती: कुरुत
सीता वनस्पतिगतं गृधं ददर्श (लङ्-लकारे परिवर्तयत ।)


प्रश्ननिर्माणं कुरुत
नक्राद् मुक्तः शङ्करः मातुः चरणी प्राणमत् ।


सूचनानुसारं कृती: कुरुत
सः पठनार्थं गुरुमुपागच्छत् ।
(बहुवचनं कुरुत ।)


सूचनानुसारं कृती: कुरुत।

यदा त्वं स्मरिष्यसि तदा एव त्वत्समीपमागमिष्यामि। (लकारं लिखत।)


समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
सद्गुणसम्पत्तिः ______ ______

सपासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
लोकप्रियः ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
वनस्पतिगतः ______ ______

प्रश्ननिर्माणं कुरुत।
प्रसादेन संस्कृतस्य अध्ययनं शालायां कृतम् ।


सूचनानुसारं कृती: कुरुत ।
अहं वाणिज्यशाखाया: स्नातकः । (बहुवचने परिवर्तयत ।)


धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
ज्ञा (९ उ.प.) ज्ञात: ज्ञातवान् ______ ______

धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
वद् (१ प.प.) ______ उदितवान् वदनीयः ______

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
______ अवगतम्‌ । 


समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
निद्रामग्नः ______ ______

धातुसाधित -विशेषण- तालिकां पूरयत।

धातुः क्त क्तवन्‌ कृत्या शत्‌/शानच्‌ 
खाद्‌ (९ प.प.) खादितः खादितवान्‌ ______ ______

सङ्ख्याः अङ्कैः लिखत ।
त्रिचत्वारिशत्‌ - ______


सङ्ख्याः अक्षरैः लिखत -
४४ - ______ 


सङ्ख्याः अक्षरैः लिखत -
१८ - ______ 


सङ्ख्याः अक्षरैः लिखत -
२८ - ______ 


लकारं लिखत ।
आचार्यः तं प्रणनाम - ______ 


समासविग्रहं कुरुत।

समस्तपदम् विग्रहवाक्यम् समासनाम
अल्पधी: ______ ______

सङ्ख्या: अङ्कैः लिखत।

षटत्रिंशत्‌ - 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×