English

सङ्ख्याः अङ्कैः लिखत । त्र्यशीतिः - । - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

सङ्ख्याः अङ्कैः लिखत ।
त्र्यशीतिः - ______।

One Word/Term Answer

Solution

त्र्यशीतिः - 83

shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  Is there an error in this question or solution?
Chapter 0: सुगमसंस्कृतम् :। - पुनःस्मारणम्‌ तथा अभ्यासः । [Page 6]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 0 सुगमसंस्कृतम् :।
पुनःस्मारणम्‌ तथा अभ्यासः । | Q 1 (क) 4 | Page 6

RELATED QUESTIONS

समानार्थकशब्दान्‌ / विरुद्धार्थकशब्दान्‌ लिखत ।

तुरगः = ______ 


मञ्जृषातः क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।

क्रियापदम्‌  धातुसाधित -विशेषणम्‌ 
______ ______

(मञ्जृषा- खादन्ति, पूजितः, मतुक्तः, लभते, भेतव्यम्‌)


योग्यं पर्यायं चिनुत ।

उद्याने ______ वृक्षाः सन्ति।


सुचननुसारं कृतीः कुरुत ।

पृथुवैन्यस्य निःस्पृहतां ज्ञात्वा स्तुतिगायकाः प्रसन्नाः अभवन्‌ । (पूर्वकालवाचक -त्वान्त- अव्ययं निष्कासयत ।)


सन्धिविग्रह कुरुत।
पशुवज्जीवन्ति 


सन्धिविग्रहं कुरुत।
सारथिरपि ।


समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
विद्याविहीनः ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
भुजगयमिता: ______ _____

सूचनानुसारं कृती: कुरुत ।
त्वं किम् इच्छसि ? (त्वम्’ इत्यस्य स्थाने ‘भवान्’ इति योजयत ।)


नामतालिकां पूरयत ।

ए.व.  द्विव. ब.व. विभक्तिः
ग्राव्णे ______ ______ चतुर्थी

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
पुस्तकपठनम् ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
किञ्चिज्ज्ञः ______ ______

सन्धिविग्रहं कुरुत ।
अद्ययावद्धि । 


प्रश्ननिर्माणं कुरुत।
भल्लूकवेशे अब्दुलः शोभेत ।


धातु-तालिकां पूरयत

लकारा : एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
लृट् गमिष्यसि ______ ______ मध्यमः

सर्वनाम तालिकां पूरयत।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
______ ______ ताः प्रथमा

प्रश्ननिर्माणं कुरुत
माता आर्याम्बा पुत्रस्य विवाहविषये सदैव चिन्तयति स्म
।  


समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
खगोत्तमः ______ ______

समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
आयतलोचना ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
गृहस्थ: ______ ______

सूचनानुसारं कृती: कुरुत ।
राक्षसेभ्यः जनकस्य सुतां हत्वा पुरीं ययौ । (लङ्लकारे परिवर्तयत ।)


वयं कार्यरता: स्याम ।
(लोट् लकारे परिवर्तयत ।)


धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
मुच्-मुञ्च् (६ उ.प.) ______ ______ मोचनीय: मुञ्चन्

धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
वद् (१ प.प.) ______ उदितवान् वदनीयः ______

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
एते सर्वेऽपि ______ सहभागिनः । 


समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
प्रतीक्षालयः ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
अम्भोदाः ______ ______

नामतालिकां पूरयत ।

एव् द्विव बव विभक्तिः
विद्युति ______ ______ सप्तमी

सर्वनामतालिकां पूरयत ।

एव् द्विव बव विभक्तिः
एतेन ______ ______ तृतीया

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
विन्देयम्‌ ______ ______ उत्तमः विधिलिङ्‌

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
आसीत्‌ ______ ______ प्रथमः लङ्‌

सङ्ख्याः अङ्कैः लिखत ।
षण्णवतिः - ______


सङ्ख्याः अक्षरैः लिखत -
६७ - ______ 


सङ्ख्याः अक्षरैः लिखत -
६२ - ______


सङ्ख्याः अक्षरैः लिखत -

६८ - 


समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
भलूकवेषधारी ______ ______

मञ्जूषात: नामानि सर्वनामानि च पृथक्कुरुत।

नाम सर्वनाम
______ ______

(मञ्जूषा - अरण्ये, वयम्‌, नदी, ता:, रथै:)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×