English

सूचनानुसारं कृतीः कुरुत । अहं वाणिज्यशाखायाः स्नातकः। (वाक्य बहुवचने परिवर्तयत ।) - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

सूचनानुसारं कृतीः कुरुत ।

अहं वाणिज्यशाखायाः स्नातकः। 
(वाक्य बहुवचने परिवर्तयत ।)

One Line Answer

Solution

वयं वाणिज्यशाखायाः स्नातकाः ।

shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  Is there an error in this question or solution?
2021-2022 (March) Set 1

APPEARS IN

RELATED QUESTIONS

सूचनानुसारं कृतीः कुरुत ।

राक्षसेभ्यः जनकस्य सुतां हृत्वा परी ययौ। 
(वाक्यं लङ्लकारे परिवर्तयत।)


योग्यं पर्यायं चिनुत ।

त्वं धनुः ______। 


सन्धिविग्रह कुरुत।
पुरोहितोऽवदत्‌।


पूर्वपदं लिखत ।
मृतोऽसि =______ + असि।


सूचनानुसारं कृती: कुरुत ।
वयम्‌ आनन्देन एकत्र निवसामः ।(लटलकारस्थाने लङ्लकार योजयत।) 


मञ्जूषात: उचितं शब्दं चित्वा तालिकां पूरयत 

नीतिनिपुणाः ______ ______ वा|
______ समाविशतु ______ वा|
______ अचचैव  ______ वा|

(निन्दन्तु, गच्छतु, युगान्तरे, मरणम्, लक्ष्मी:, स्तुवन्तु ।)


प्रश्ननिर्माणं कुरुत।
सुगत एवाधिकतम मूल्यं मह्यं दद्यात् ।


नामतालिकां पूरयत

ए.व.  द्विव. ब.व. विभक्तिः
______ त्वचोः ______ षष्ठी

क्रियापदतालिकां पूरयत

ए.व. द्विव. ब.व पुरुष: लकार :
______ जीवत: ______ प्रथमः लट्

सूचनानुसारं कृती: कुरुत
आचार्यः शिष्यगणेन सह गङ्गास्नानार्थं गच्छति स्म।
(‘स्म’ निष्कासयत ।) 


सपासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
सपरिवारम् ______ ______

समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
खगोत्तमः ______ ______

समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
अनुत्तमानि ______ ______

समासविग्रहं कुरुत -

समस्तपदम् विग्रहः समासनाम
मातृसेवा ______ ______

सूचनानुसारं कृती: कुरुत ।
त्वं दीनं वचः मा ब्रूहि ।
(‘त्वं’ स्थाने भवान् योजयत ।)


सूचनानुसारं कृती: कुरुत ।
अहं वाणिज्यशाखाया: स्नातकः । (बहुवचने परिवर्तयत ।)


नामतालिकां पूरयत ।

एव् द्विव बव विभक्तिः
विद्युति ______ ______ सप्तमी

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
विन्देयम्‌ ______ ______ उत्तमः विधिलिङ्‌

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ ______  गमिष्यामः उतमः लट्‌

सङ्ख्याः अङ्कैः लिखत । -
षट्त्रिंशत् - ______


सङ्ख्याः अक्षरैः लिखत -
८० - ______


सङ्ख्याः अक्षरैः लिखत -
२२ - ______ 


सङ्ख्याः अक्षरैः लिखत -
३२ -______ 


सङ्ख्याः अक्षरैः लिखत -
८२ - ______


सङ्ख्याः अक्षरैः लिखत -
८८ - ______ 


समासविग्रहं कुरुत

समस्तपदम् विग्रहः समासनाम
मानवताधर्मः ______ ______

 


लकारं लिखत ।
आत्मा कृतार्थतां लभताम्‌ ।


मञ्जूषातः क्रियापदानि धातुसाधित-विशेषणानि च पृथवकुरुत।

क्रियापदम्‌  धातुसाधित -विशेषणम्‌ 
______ ______

(मञ्जूषा - अकथयत्‌, मुक्तः, जानाति, भेतव्यम्‌, वहतु)


सङ्ख्या: अङ्कैः लिखत।

षटत्रिंशत्‌ - 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×