English

सङ्ख्याः अक्षरैः लिखत - ८८ - ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

सङ्ख्याः अक्षरैः लिखत -
८८ - ______ 

One Word/Term Answer

Solution

८८ - अष्टाशीतिः

shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  Is there an error in this question or solution?
Chapter 0: सुगमसंस्कृतम् :। - पुनःस्मारणम्‌ तथा अभ्यासः । [Page 6]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 0 सुगमसंस्कृतम् :।
पुनःस्मारणम्‌ तथा अभ्यासः । | Q 1. (घ) 9 | Page 6

RELATED QUESTIONS

मञ्जूषातः नामानि सर्वनामानि च पृथक्क्रुत।

नाम सर्वनाम 
______ ______

(मञ्जूषा - त्वम्‌, मनसा, बाल्ये, कस्मै, गृहम्‌)


उत्तरपदं लिखत ।
काकोऽवदत्‌ = काकः + ______ | 


पूर्वपदं लिखत ।
वातेनोदरम्‌ = ______ + उदरम्‌ ।


सन्धिविग्रहं कुरुत ।
आत्मनो मुखदोषेण


समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
चरणविकल: ______ _____

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
प्रयागक्षेत्रम् ______ _____

प्रश्ननिर्माणं कुरुत।
सुगत एवाधिकतम मूल्यं मह्यं दद्यात् ।


सूचनानुसारं कृती: कुरुत ।
त्वं किम् इच्छसि ? (त्वम्’ इत्यस्य स्थाने ‘भवान्’ इति योजयत ।)


नामतालिकां पूरयत ।

ए.व.  द्विव. ब.व. विभक्तिः
ग्राव्णे ______ ______ चतुर्थी

नामतालिकां पूरयत ।

ए.व.  द्विव. ब.व. विभक्तिः
संन्यासिनि ______ ______ सप्तमि

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
सविनयम् ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
मदान्धः ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
अश्मखण्डः ______ ______

नामतालिकां पूरयत 

ए. व. द्विव ब.व. विभक्तिः
सवितरम् ______  ______ द्वितीया

समानार्थकशब्दान् लिखत।

वेदना - ______


सूचनानुसारं कृती: कुरुत ।
जनाः न सन्तुष्टाः । (एकवचने लिखत)


धातु-तालिकां पूरयत

लकारा : एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
लृट् ______ पश्यावः ______ उत्तमः

सूचनानुसारं कृती: कुरुत
सीता वनस्पतिगतं गृधं ददर्श (लङ्-लकारे परिवर्तयत ।)


सपासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
 अनिच्छा ______ ______

सूचनानुसारं कृती: कुरुत ।

सः महोदयम् उपगम्य वदति।

(पूर्वकालवाचकं ल्यबन्त अव्ययं निष्कास्य वाक्यं लिखत।)


वयं कार्यरता: स्याम ।
(लोट् लकारे परिवर्तयत ।)


धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
रभ् (१ आ.प.) रब्धः ______ ______ रभमाण :

धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
मुच्-मुञ्च् (६ उ.प.) ______ ______ मोचनीयः मुञ्चन्:

धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
प्र + विश् (६ उ.प.) प्रविष्ट: ______ ______ प्रविशन्

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
प्रतीक्षालयः ______ ______

धातुसाधित -विशेषण- तालिकां पूरयत।

धातुः क्त क्तवन्‌ कृत्या शत्‌/शानच्‌ 
खाद्‌ (९ प.प.) खादितः खादितवान्‌ ______ ______

सङ्ख्याः अङ्कैः लिखत । -
षट्त्रिंशत् - ______


सङ्ख्याः अङ्कैः लिखत।

चतुरशीतिः - ______


सङ्ख्याः अक्षरैः लिखत -
८० - ______


सङ्ख्याः अक्षरैः लिखत -
४४ - ______ 


सङ्ख्याः अक्षरैः लिखत -
१८ - ______ 


सङ्ख्याः अक्षरैः लिखत -
३८ - ______ 


सङ्ख्याः अक्षरैः लिखत 
७८ - ______


लकारं लिखत ।
आत्मा कृतार्थतां लभताम्‌ ।


लकारं लिखत ।
मित्र छिन्धि मम बन्धनम्‌ ।- ______


योग्यं पर्यायं चिनुत। 

वानराः ______ फलानि खादन्ति।


समासविग्रहं कुरुत।

समस्तपदम् विग्रहवाक्यम् समासनाम
अल्पधी: ______ ______

सङ्ख्या: अङ्कैः लिखत।

एकोनसप्ततिः - 


मञ्जूषात: क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत। 

क्रियापदम्‌ धातुसाधित विशेषणम्‌
______ ______

(मञ्जूषा - आनयति, हत:, अगच्छत्‌, कर्तव्यम्‌, भवेत्‌)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×