English

समानार्थकशब्दान् लिखत। वेदना - ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

समानार्थकशब्दान् लिखत।

वेदना - ______

One Line Answer

Solution

वेदना - संवेदः, निर्वेशः, उपलम्भः।

shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  Is there an error in this question or solution?
Chapter 9: धेनोर्व्याघ्रः पलायते। (गद्यम्) - भाषाभ्यासः [Page 52]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 9 धेनोर्व्याघ्रः पलायते। (गद्यम्)
भाषाभ्यासः | Q 3.6 | Page 52

RELATED QUESTIONS

सङ्ख्याः अक्षरैः/अङ्कंः लिखत ।

षट्सप्ततिः - ______


मञ्जूषातः समानार्थकशब्दान्‌ विरुद्धार्थकशब्दान्‌ चित्वा लिखत।

राजा = ______


सुचननुसारं कृतीः कुरुत ।

पृथुवैन्यस्य निःस्पृहतां ज्ञात्वा स्तुतिगायकाः प्रसन्नाः अभवन्‌ । (पूर्वकालवाचक -त्वान्त- अव्ययं निष्कासयत ।)


मेलनं कुरुत ।

विशेषणम्‌ कृशाः उर्वरा  आनन्दिताः  दुःशासकः  प्रजाहितदक्षः 
विशेष्यम्‌ पृथुः वेनः  प्रजाः  भूमिः  प्रजाजनाः 

पूर्वपदं लिखत ।
वातेनोदरम्‌ = ______ + उदरम्‌ ।


मञ्जूषात: उचितं शब्दं चित्वा तालिकां पूरयत 

नीतिनिपुणाः ______ ______ वा|
______ समाविशतु ______ वा|
______ अचचैव  ______ वा|

(निन्दन्तु, गच्छतु, युगान्तरे, मरणम्, लक्ष्मी:, स्तुवन्तु ।)


सन्धिविग्रहं कुरुत।
मरणमस्तु ।


सन्धिविग्रहं कुरुत ।
आत्मनो मुखदोषेण


समासविग्रहं कुरुत- 

समस्तपदम् विग्रहवाक्यम् समासनाम
चिन्ताकुल : ______ ______

समासविग्रहं कुरुत।

समस्तपदम् विग्रहवाक्यम् समासनाम
जलव्यवस्थापनम्‌ ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
क्षेत्रपति: ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
शुकसारिका: ______ ______

प्रश्ननिर्माणं कुरुत।
भगवत: वदनं धाम्ना राजते स्म ।


सूचनानुसारं कृती: कुरुत ।
त्वं किम् इच्छसि ? (त्वम्’ इत्यस्य स्थाने ‘भवान्’ इति योजयत ।)


सूचनानुसारं कृती: कुरुत।

मे आत्मा कृतार्थतां लभताम्। (लङ्लकारे वाक्यं परिवर्तयत।)


सूचनानुसारं कृती: कुरुत।

शिशिर-ऋतौ पद्यं व्यकसत्। (बहुवचने लिखत।)


सूचनानुसार कृती: कुरुत ।

महाविद्यालये कणादविषयकाणि पुस्तकानि सन्ति। (वाक्यम् एकवचने परिवर्तयत ।)


क्रियापदतालिकां पूरयत

ए.व. द्विव. ब.व पुरुष: लकार :
मुज्चानि ______ ______ उत्तमः लोट्‌

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
कणादमुनि: ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
अश्मखण्डः ______ ______

नामतालिकां पूरयत 

ए. व. द्विव ब.व. विभक्तिः
सवितरम् ______  ______ द्वितीया

सन्धिविग्रहं कुरुत ।
अद्ययावद्धि । 


प्रश्ननिर्माणं कुरुत।
अहं बालैः सह पत्रक्रीडायां मनः आसम् ।


सूचनानुसारं कृती: कुरुत ।
पत्रक्रीडायां मनः आसम् अहम् । (बहुवचने लिखत।)


सूचनानुसारं कृती: कुरुत ।
प्रेक्षकाः मां निघृणं ताडितवन्तः । (वाच्यपरिवर्तनं कुरुत ।)


सपासविग्रहं कुरुत । 

समस्तपदम् विग्रहः समासनाम
कविपण्डिताः ______ ______

सपासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
 अनिच्छा ______ ______

सूचनानुसारं कृती: कुरुत ।
यो जानाति स पण्डितः । (बहुवचने परिवर्तयत।)


सूचनानुसारं कृती: कुरुत ।
अहम् अध्ययने यत्नं करोमि । (वाक्यं विधिलिङ्लकारे परिवर्तयत ।)


धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
रभ् (१ आ.प.) रब्धः ______ ______ रभमाण :

सर्वनामतालिकां पूरयत ।

एव् द्विव बव विभक्तिः
______ ______ युष्मान्‌ / वः द्वितीया

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
अकुरुथाः अकुर्वाथाम्‌  ______ मध्यमः लङ्‌

सङ्ख्याः अङ्कैः लिखत ।
त्र्यशीतिः - ______।


सङ्ख्याः अक्षरैः लिखत ।
२३ - ______


सङ्ख्याः अक्षरैः लिखत -
२२ - ______ 


सङ्ख्याः अक्षरैः लिखत -
८८ - ______ 


सङ्ख्या अक्षरै: लिखत।

१८


सङ्ख्या: अङ्कैः लिखत।

षटत्रिंशत्‌ - 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×