Advertisements
Advertisements
Question
समानार्थकशब्दान् लिखत ।
क्रीडा – ______
Solution
क्रीडा – खेलः।
APPEARS IN
RELATED QUESTIONS
पूर्णवाक्येन उत्तरं लिखत ।
क्रीडायां कौ व्याघ्रं भल्लूकं च नाटयत:?
पूर्णवाक्येन उत्तरं लिखत ।
चिमणराव: किमर्थं प्रयत्तवान् ?
पूर्णवाक्येन उत्तरं लिखत
कैः आनन्देन तालिकावादनम् आरब्धम् ?
पूर्णवाक्येन उत्तरं
धेन्वा किं लक्षितम् ?
पूर्णवाक्येन उत्तरं लिखत ।
भल्लूकः कुत्र आरूढवान् ?
माध्यमभाषया उत्तरं लिखत ।
सर्कसस्वामी किमर्थं चिमणरावं प्रति आगतः ?
माध्यमभाषया उत्तरं लिखत।
सर्कसक्रीडायाः आरम्भात् पूर्वं किं किम् अभवत्?
माध्यमभाषया उत्तरं लिखत ।
पशूनां सहभोजनसमये क: हास्यपूर्णः अनवस्थाप्रसङ्गः समुत्पन्नः?
समानार्थकशब्दान् लिखत
गौः - ______
समानार्थकशब्दान् लिखत
व्याघ्रः - ______
समानार्थकशब्दान् लिखत।
सैनिकः - ______
समानार्थकशब्दान् लिखत ।
उत्कण्ठा - ______
समानार्थकशब्दान् लिखत ।
भाषणम् - ______
समानार्थकशब्दान् लिखत
मनुष्यः - ______
समानार्थकशब्दान् लिखत।
दन्ताः = ......।
समानार्थकशब्दान् लिखत
उत्तमाङ्गम् - ______
विरुद्धार्थकशब्दान् लिखत ।
समाप्य x ______
विरुद्धार्थकशब्दान् लिखत ।
विस्मृत्य x ______
विरुद्धार्थकशब्दान् लिखत ।
कृशः x ______
क: कं वदति ?
‘विज्ञापनं कृत्वा प्रवेशपत्राणि अपि विक्रीतानि ।’
क: कं वदति ?
किं धेनुरपि …?’
पूर्णवाक्येन उत्तरं लिखत ।
प्रेक्षकाः कदा कोलाहलं कृतवन्त: ?