English

समानार्थकशब्दान् लिखत । क्रीडा – ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

समानार्थकशब्दान् लिखत ।

क्रीडा – ______

One Word/Term Answer

Solution

क्रीडा – खेलः।

shaalaa.com
धेनोर्व्याघ्रः पलायते।
  Is there an error in this question or solution?
Chapter 9: धेनोर्व्याघ्रः पलायते। (गद्यम्) - भाषाभ्यासः [Page 52]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 9 धेनोर्व्याघ्रः पलायते। (गद्यम्)
भाषाभ्यासः | Q 3.5 | Page 52

RELATED QUESTIONS

पूर्णवाक्येन उत्तरं लिखत ।
क्रीडायां कौ व्याघ्रं भल्लूकं च नाटयत:?


पूर्णवाक्येन उत्तरं लिखत ।
चिमणराव: किमर्थं प्रयत्तवान् ?


पूर्णवाक्येन उत्तरं लिखत
कैः आनन्देन तालिकावादनम् आरब्धम् ?


पूर्णवाक्येन उत्तरं
धेन्वा किं लक्षितम् ?


पूर्णवाक्येन उत्तरं लिखत ।
भल्लूकः कुत्र आरूढवान् ?


माध्यमभाषया उत्तरं लिखत ।
सर्कसस्वामी किमर्थं चिमणरावं प्रति आगतः ?


माध्यमभाषया उत्तरं लिखत।

सर्कसक्रीडायाः आरम्भात् पूर्वं किं किम् अभवत्?


माध्यमभाषया उत्तरं लिखत ।
पशूनां सहभोजनसमये क: हास्यपूर्णः अनवस्थाप्रसङ्गः समुत्पन्नः?


समानार्थकशब्दान् लिखत
गौः - ______


समानार्थकशब्दान् लिखत
व्याघ्रः - ______


समानार्थकशब्दान् लिखत।

सैनिकः - ______


समानार्थकशब्दान् लिखत ।
उत्कण्ठा - ______


समानार्थकशब्दान् लिखत ।
भाषणम् - ______


समानार्थकशब्दान् लिखत
मनुष्यः - ______


समानार्थकशब्दान् लिखत।

दन्ताः = ......।


समानार्थकशब्दान् लिखत
उत्तमाङ्गम् - ______


विरुद्धार्थकशब्दान् लिखत ।
समाप्य x ______


विरुद्धार्थकशब्दान् लिखत ।
विस्मृत्य x ______


विरुद्धार्थकशब्दान् लिखत ।
कृशः x ______


क: कं वदति ?
‘विज्ञापनं कृत्वा प्रवेशपत्राणि अपि विक्रीतानि ।’


क: कं वदति ?
किं धेनुरपि …?’


पूर्णवाक्येन उत्तरं लिखत ।
प्रेक्षकाः कदा कोलाहलं कृतवन्त: ?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×