English

Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 9 - धेनोर्व्याघ्रः पलायते। (गद्यम्) [Latest edition]

Advertisements

Chapters

    0: सुगमसंस्कृतम् :।

    1: आद्यकृषक : पृथुवैन्यः। (गद्यम्)

    2: व्यसने मित्रपरीक्षा। (गद्यम्)

    3: सूक्तिसुधा। (पद्यम्)

    3.1: अभ्यासपत्रम् - १।

    3.2: व्यञ्जनान्ताः।

    4: अमूल्यं कमलम्। (गद्यम्)

    5: स एव परमाणुः। (संवादः)

    6: युग्ममाला। (पद्यम्)

    6.1: अभ्यासपत्रम् - २।

    6.2: लकारजगत्। (अ) धातवः (द्वितीय : समूह:) (ब) लिट् (क) वाच्यपरिवर्तनम्

    7: संस्कृतनाट्यस्तबक :। (संवाद:)

    8: वाचनप्रशंसा। (पद्यम्)

▶ 9: धेनोर्व्याघ्रः पलायते। (गद्यम्)

    9.1: समासा:।

    10: नदीसूक्तम्। (संवादः)

    11: जटायुशौर्यम्। (पद्यम्)

    12: आदिशङ्कराचार्यः। (गद्यम्)

    12.1: अभ्यासपत्रम् - ३।

    12.2: धातुसधित-विशेषणानि।

   Chapter 12.3: शतृ-शानच्-प्रत्ययान्तानि (कर्तरि- वर्तमानकालवाचक - धातुसाधित -विशेषणानि।)

    13: चित्रकाव्यम्। (पद्यम्)

    14: प्रतिपदं संस्कृतम्। (संवाद:)

    15: मानवताधर्मः। (पद्यम्)

    15.1: अभ्यासपत्रम् - ४।

    15.2: णिजन्ताः (प्रयोजकाः)।

    15.3: सङ्ख्याविश्वम्।

    16: लेखनकौशलम् - वाक्यरचना, संस्कृतानुवादः, निबन्धलेखनम्, चित्रवर्णनम्

   Chapter 17: संवादकौशलम्

   Chapter 18.1: परिशिष्टम्

    18.2: शब्दकोषः

   Chapter 18.3: धातुरूपाणि

   Chapter 18.4: अमरकोषः

Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 9 - धेनोर्व्याघ्रः पलायते। (गद्यम्) - Shaalaa.com
Advertisements

Solutions for Chapter 9: धेनोर्व्याघ्रः पलायते। (गद्यम्)

Below listed, you can find solutions for Chapter 9 of Maharashtra State Board Balbharati for Sanskrit - Amod 10 Standard SSC Maharashtra State Board.


भाषाभ्यासः
भाषाभ्यासः [Pages 51 - 52]

Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board 9 धेनोर्व्याघ्रः पलायते। (गद्यम्) भाषाभ्यासः [Pages 51 - 52]

भाषाभ्यासः | Q 1. (अ) | Page 51

पूर्णवाक्येन उत्तरं लिखत ।
चिमणराव: कस्यां मग्नः?

भाषाभ्यासः | Q 1. (आ) | Page 51

पूर्णवाक्येन उत्तरं लिखत ।
क्रीडायां कौ व्याघ्रं भल्लूकं च नाटयत:?

भाषाभ्यासः | Q 1. (इ) | Page 51

पूर्णवाक्येन उत्तरं लिखत ।
महिला केन मूर्च्छिता?

भाषाभ्यासः | Q 1. (ई) | Page 51

पूर्णवाक्येन उत्तरं लिखत ।
चिमणरावेण किं निश्चितम् ?

भाषाभ्यासः | Q 1. (उ) | Page 51

पूर्णवाक्येन उत्तरं लिखत
सर्कसक्रीडायाः प्रारम्भः कदा जात: ?

भाषाभ्यासः | Q 1. (ऊ) | Page 51

पूर्णवाक्येन उत्तरं लिखत ।
चिमणराव: किमर्थं प्रयत्तवान् ?

भाषाभ्यासः | Q 1. (ए) | Page 51

पूर्णवाक्येन उत्तरं लिखत
कैः आनन्देन तालिकावादनम् आरब्धम् ?

भाषाभ्यासः | Q 1. (ऐ) | Page 51

पूर्णवाक्येन उत्तरं
धेन्वा किं लक्षितम् ?

भाषाभ्यासः | Q 1. (ओ) | Page 51

पूर्णवाक्येन उत्तरं लिखत ।
भल्लूकः कुत्र आरूढवान् ?

भाषाभ्यासः | Q 1 (औ) | Page 52

पूर्णवाक्येन उत्तरं लिखत ।
प्रेक्षकाः कदा कोलाहलं कृतवन्त: ?

भाषाभ्यासः | Q 2. (अ) | Page 52

माध्यमभाषया उत्तरं लिखत ।
सर्कसस्वामी किमर्थं चिमणरावं प्रति आगतः ?

भाषाभ्यासः | Q 2. (आ) | Page 52

माध्यमभाषया उत्तरं लिखत।

सर्कसक्रीडायाः आरम्भात् पूर्वं किं किम् अभवत्?

भाषाभ्यासः | Q 2. (इ) | Page 52

माध्यमभाषया उत्तरं लिखत ।
पशूनां सहभोजनसमये क: हास्यपूर्णः अनवस्थाप्रसङ्गः समुत्पन्नः?

भाषाभ्यासः | Q 3.1 | Page 52

समानार्थकशब्दान् लिखत
मग्नः - ______

भाषाभ्यासः | Q 3.2 | Page 52

समानार्थकशब्दान् लिखत
गौः - ______

भाषाभ्यासः | Q 3.3 | Page 52

समानार्थकशब्दान् लिखत
व्याघ्रः - ______

भाषाभ्यासः | Q 3.4 | Page 52

समानार्थकशब्दान् लिखत।

सैनिकः - ______

भाषाभ्यासः | Q 3.5 | Page 52

समानार्थकशब्दान् लिखत ।

क्रीडा – ______

भाषाभ्यासः | Q 3.6 | Page 52

समानार्थकशब्दान् लिखत।

वेदना - ______

भाषाभ्यासः | Q 3.7 | Page 52

समानार्थकशब्दान् लिखत ।
उत्कण्ठा - ______

भाषाभ्यासः | Q 3.8 | Page 52

समानार्थकशब्दान् लिखत ।
भाषणम् - ______

भाषाभ्यासः | Q 3.9 | Page 52

समानार्थकशब्दान् लिखत
मनुष्यः - ______

भाषाभ्यासः | Q 3.10 | Page 52

समानार्थकशब्दान् लिखत ।
शृङ्गे - ______

भाषाभ्यासः | Q 3.11 | Page 52

समानार्थकशब्दान् लिखत।

दन्ताः = ......।

भाषाभ्यासः | Q 3.12 | Page 52

समानार्थकशब्दान् लिखत
उत्तमाङ्गम् - ______

भाषाभ्यासः | Q 4.1 | Page 52

विरुद्धार्थकशब्दान् लिखत ।
समाप्य x ______

भाषाभ्यासः | Q 4.2 | Page 52

विरुद्धार्थकशब्दान् लिखत ।
प्राक् x  ______

भाषाभ्यासः | Q 4.3 | Page 52

विरुद्धार्थकशब्दान् लिखत ।
विस्मृत्य x ______

भाषाभ्यासः | Q 4.4 | Page 52

विरुद्धार्थकशब्दान् लिखत ।
कृशः x ______

भाषाभ्यासः | Q 5. (अ) | Page 52

प्रश्ननिर्माणं कुरुत।
अहं बालैः सह पत्रक्रीडायां मनः आसम् ।

भाषाभ्यासः | Q 5. (आ) | Page 52

प्रश्ननिर्माणं कुरुत।
धेनुः वास्तविकी एव ।

भाषाभ्यासः | Q 5. (इ) | Page 52

प्रश्ननिर्माणं कुरुत।
सर्कसस्वामिनः विवशता मया अवगता ।

भाषाभ्यासः | Q 5. (ई) | Page 52

प्रश्ननिर्माणं कुरुत।
भल्लूकवेशे अब्दुलः शोभेत ।

भाषाभ्यासः | Q 5. (उ) | Page 52

प्रश्ननिर्माणं कुरुत।
महिला मयि पाषाणखण्डान् अक्षिपत् ।

भाषाभ्यासः | Q 5. (ऊ) | Page 52

प्रश्ननिर्माणं कुरुत।
गौः मञ्चं समागता

भाषाभ्यासः | Q 6. (अ) | Page 52

क: कं वदति ?
‘विज्ञापनं कृत्वा प्रवेशपत्राणि अपि विक्रीतानि ।’

भाषाभ्यासः | Q 6. (आ) | Page 52

क: कं वदति ?
किं धेनुरपि …?’

भाषाभ्यासः | Q 6. (इ) | Page 52

क: कं वदति ?
‘चायं पातुम् इच्छति किम्?’

भाषाभ्यासः | Q 7. | Page 52

विशेषण-विशेष्याणां मेलनं कुरुत ।

विशेषणम् विशेष्यम्
लोकप्रियः आकर्षणम्
सर्वोच्चम् सर्वोच्चम्
बहुरूपधारिणी व्याघ्रान्
अधिकम् प्रेक्षकाः
अधिक: प्रेक्षकेषु
भीत: सहभोजनकार्यक्रमः
पञ्जरस्थितान् नरौ
सम्भ्रान्ताः सम्पर्दः
त्रीणि व्याघ्रभल्लूको
निमग्रेषु बाल:
परिचितौ आसनानि
भाषाभ्यासः | Q 8. (अ) | Page 52

अमरकोषात् शब्दं प्रयुज्य वाक्यं पुनर्लिखत ।
धेनुः तु वास्तविकी एव ।

भाषाभ्यासः | Q 8. (आ) | Page 52

अमरकोषात् शब्दं प्रयुज्य वाक्यं पुनर्लिखत ।
मम उत्तमाङ्गम् उपचारपट्टिकाभिः विभूषितम् ।

भाषाभ्यासः | Q 9. (अ) | Page 52

सूचनानुसारं कृती: कुरुत ।
पत्रक्रीडायां मनः आसम् अहम् । (बहुवचने लिखत।)

भाषाभ्यासः | Q 9. (आ) | Page 52

सूचनानुसारं कृती: कुरुत ।
जनाः न सन्तुष्टाः । (एकवचने लिखत)

भाषाभ्यासः | Q 9. (इ) | Page 52

सूचनानुसारं कृती: कुरुत ।
प्रेक्षकाः मां निघृणं ताडितवन्तः । (वाच्यपरिवर्तनं कुरुत ।)

Solutions for 9: धेनोर्व्याघ्रः पलायते। (गद्यम्)

भाषाभ्यासः
Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 9 - धेनोर्व्याघ्रः पलायते। (गद्यम्) - Shaalaa.com

Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 9 - धेनोर्व्याघ्रः पलायते। (गद्यम्)

Shaalaa.com has the Maharashtra State Board Mathematics Sanskrit - Amod 10 Standard SSC Maharashtra State Board Maharashtra State Board solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. Balbharati solutions for Mathematics Sanskrit - Amod 10 Standard SSC Maharashtra State Board Maharashtra State Board 9 (धेनोर्व्याघ्रः पलायते। (गद्यम्)) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. Balbharati textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 9 धेनोर्व्याघ्रः पलायते। (गद्यम्) are धेनोर्व्याघ्रः पलायते।, परिशिष्टम्।​, शब्दकोष:।, धातुरुपाणि।, अमरकोष:।​, व्याकरणवीथि [दशमी कक्षा].

Using Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board solutions धेनोर्व्याघ्रः पलायते। (गद्यम्) exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in Balbharati Solutions are essential questions that can be asked in the final exam. Maximum Maharashtra State Board Sanskrit - Amod 10 Standard SSC Maharashtra State Board students prefer Balbharati Textbook Solutions to score more in exams.

Get the free view of Chapter 9, धेनोर्व्याघ्रः पलायते। (गद्यम्) Sanskrit - Amod 10 Standard SSC Maharashtra State Board additional questions for Mathematics Sanskrit - Amod 10 Standard SSC Maharashtra State Board Maharashtra State Board, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×