English

विरुद्धार्थकशब्दान् लिखत ।प्राक् x ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

विरुद्धार्थकशब्दान् लिखत ।
प्राक् x  ______

One Word/Term Answer

Solution

प्राक् x  अनन्तरम्।

shaalaa.com
धेनोर्व्याघ्रः पलायते।
  Is there an error in this question or solution?
Chapter 9: धेनोर्व्याघ्रः पलायते। (गद्यम्) - भाषाभ्यासः [Page 52]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 9 धेनोर्व्याघ्रः पलायते। (गद्यम्)
भाषाभ्यासः | Q 4.2 | Page 52

RELATED QUESTIONS

पूर्णवाक्येन उत्तरं लिखत ।
चिमणराव: कस्यां मग्नः?


पूर्णवाक्येन उत्तरं लिखत ।
क्रीडायां कौ व्याघ्रं भल्लूकं च नाटयत:?


पूर्णवाक्येन उत्तरं लिखत ।
महिला केन मूर्च्छिता?


पूर्णवाक्येन उत्तरं लिखत ।
चिमणरावेण किं निश्चितम् ?


पूर्णवाक्येन उत्तरं लिखत
कैः आनन्देन तालिकावादनम् आरब्धम् ?


पूर्णवाक्येन उत्तरं लिखत ।
भल्लूकः कुत्र आरूढवान् ?


माध्यमभाषया उत्तरं लिखत ।
सर्कसस्वामी किमर्थं चिमणरावं प्रति आगतः ?


माध्यमभाषया उत्तरं लिखत।

सर्कसक्रीडायाः आरम्भात् पूर्वं किं किम् अभवत्?


माध्यमभाषया उत्तरं लिखत ।
पशूनां सहभोजनसमये क: हास्यपूर्णः अनवस्थाप्रसङ्गः समुत्पन्नः?


समानार्थकशब्दान् लिखत
मग्नः - ______


समानार्थकशब्दान् लिखत
गौः - ______


समानार्थकशब्दान् लिखत
व्याघ्रः - ______


समानार्थकशब्दान् लिखत।

सैनिकः - ______


समानार्थकशब्दान् लिखत ।

क्रीडा – ______


समानार्थकशब्दान् लिखत ।
उत्कण्ठा - ______


समानार्थकशब्दान् लिखत ।
भाषणम् - ______


समानार्थकशब्दान् लिखत
मनुष्यः - ______


समानार्थकशब्दान् लिखत।

दन्ताः = ......।


समानार्थकशब्दान् लिखत
उत्तमाङ्गम् - ______


विरुद्धार्थकशब्दान् लिखत ।
विस्मृत्य x ______


विरुद्धार्थकशब्दान् लिखत ।
कृशः x ______


क: कं वदति ?
‘विज्ञापनं कृत्वा प्रवेशपत्राणि अपि विक्रीतानि ।’


क: कं वदति ?
किं धेनुरपि …?’


क: कं वदति ?
‘चायं पातुम् इच्छति किम्?’


विशेषण-विशेष्याणां मेलनं कुरुत ।

विशेषणम् विशेष्यम्
लोकप्रियः आकर्षणम्
सर्वोच्चम् सर्वोच्चम्
बहुरूपधारिणी व्याघ्रान्
अधिकम् प्रेक्षकाः
अधिक: प्रेक्षकेषु
भीत: सहभोजनकार्यक्रमः
पञ्जरस्थितान् नरौ
सम्भ्रान्ताः सम्पर्दः
त्रीणि व्याघ्रभल्लूको
निमग्रेषु बाल:
परिचितौ आसनानि

पूर्णवाक्येन उत्तरं लिखत ।
प्रेक्षकाः कदा कोलाहलं कृतवन्त: ?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×