English

क: कं वदति ?किं धेनुरपि …?’ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

क: कं वदति ?
किं धेनुरपि …?’

One Line Answer

Solution

लेखक : चिमणराव : सर्कसक्रीडास्वामिनं वदति।

shaalaa.com
धेनोर्व्याघ्रः पलायते।
  Is there an error in this question or solution?
Chapter 9: धेनोर्व्याघ्रः पलायते। (गद्यम्) - भाषाभ्यासः [Page 52]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 9 धेनोर्व्याघ्रः पलायते। (गद्यम्)
भाषाभ्यासः | Q 6. (आ) | Page 52

RELATED QUESTIONS

पूर्णवाक्येन उत्तरं लिखत ।
चिमणराव: कस्यां मग्नः?


पूर्णवाक्येन उत्तरं लिखत ।
महिला केन मूर्च्छिता?


पूर्णवाक्येन उत्तरं लिखत ।
चिमणरावेण किं निश्चितम् ?


पूर्णवाक्येन उत्तरं लिखत
सर्कसक्रीडायाः प्रारम्भः कदा जात: ?


पूर्णवाक्येन उत्तरं लिखत
कैः आनन्देन तालिकावादनम् आरब्धम् ?


पूर्णवाक्येन उत्तरं
धेन्वा किं लक्षितम् ?


माध्यमभाषया उत्तरं लिखत।

सर्कसक्रीडायाः आरम्भात् पूर्वं किं किम् अभवत्?


माध्यमभाषया उत्तरं लिखत ।
पशूनां सहभोजनसमये क: हास्यपूर्णः अनवस्थाप्रसङ्गः समुत्पन्नः?


समानार्थकशब्दान् लिखत
मग्नः - ______


समानार्थकशब्दान् लिखत
व्याघ्रः - ______


समानार्थकशब्दान् लिखत ।

क्रीडा – ______


समानार्थकशब्दान् लिखत ।
उत्कण्ठा - ______


समानार्थकशब्दान् लिखत ।
भाषणम् - ______


समानार्थकशब्दान् लिखत
मनुष्यः - ______


समानार्थकशब्दान् लिखत ।
शृङ्गे - ______


विरुद्धार्थकशब्दान् लिखत ।
समाप्य x ______


विरुद्धार्थकशब्दान् लिखत ।
प्राक् x  ______


विरुद्धार्थकशब्दान् लिखत ।
विस्मृत्य x ______


विरुद्धार्थकशब्दान् लिखत ।
कृशः x ______


क: कं वदति ?
‘विज्ञापनं कृत्वा प्रवेशपत्राणि अपि विक्रीतानि ।’


क: कं वदति ?
‘चायं पातुम् इच्छति किम्?’


पूर्णवाक्येन उत्तरं लिखत ।
प्रेक्षकाः कदा कोलाहलं कृतवन्त: ?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×