English

अमरकोषात् शब्दं प्रयुज्य वाक्यं पुनर्लिखत ।धेनुः तु वास्तविकी एव । - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

अमरकोषात् शब्दं प्रयुज्य वाक्यं पुनर्लिखत ।
धेनुः तु वास्तविकी एव ।

One Line Answer

Solution

माहेयी / सौरभेयी / गौः / उस्रा / माता / शृङ्गिणी तु वास्तविकी एव।

shaalaa.com
अमरकोष:।​
  Is there an error in this question or solution?
Chapter 9: धेनोर्व्याघ्रः पलायते। (गद्यम्) - भाषाभ्यासः [Page 52]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 9 धेनोर्व्याघ्रः पलायते। (गद्यम्)
भाषाभ्यासः | Q 8. (अ) | Page 52

RELATED QUESTIONS

पद्यांशं पठित्वा जालरेखाचित्रं पूरयत ।

शनैः विद्या शनैः वित्तं शनैः पर्वतमूर्धनि ।
शनैः कन्थाः शनैः पन्थाः पञ्च एतानि शनैः शनैः। ।


अमरकोषात्‌ शब्द्‌ प्रयुज्य वाक्य पुनर्लिखत ।
भूमिः स्त्रीरूपं धृत्वा प्रकटिता ।


अमरकोषात्‌ शब्द्‌ प्रयुज्य वाक्य पुनर्लिखत ।
भूपालः पृथुवैन्यः नाम धरायाः प्रथमः अभिषिक्तः सम्राट्‌ ।


अमरकोषात् समानार्थकं शब्द योजयित्वा वाक्यं पुनर्लिखत ।
अरण्ये मृगः काकः च स्नेहेन निवसतः ।


अमरकोषात् समानार्थकं शब्द योजयित्वा वाक्यं पुनर्लिखत ।
जम्बूकः तेन सह मृगस्य निवासस्थानं गतः ।


अमरकोषात् समानार्थकं शब्द योजयित्वा वाक्यं पुनर्लिखत ।
मृगमन्विष्यन् काक: तत्र उपस्थितः ।


अमरकोषात् शब्दं प्रयुज्य वाक्यं पुनर्लिखत ।
नूनं स: सुगतः एव अधिकतम मूल्यं दद्यात् ।


अमरकोषात् शब्दं प्रयुज्य वाक्यं पुनर्लिखत ।
तडागे शिशिर-ऋतौ एकं पद्यं व्यकसत् ।


अमरकोषात् शब्दं प्रयुज्य वाक्यं पुनर्लिखत ।
विपुलं धनं प्राप्नुयाम् ।


अमरकोषात् शब्दं प्रयुज्य वाक्यं पुनर्लिखत ।
मम उत्तमाङ्गम् उपचारपट्टिकाभिः विभूषितम् ।


संस्कृतभाषा मम ______ भाषा।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×