English

अमरकोषात् समानार्थकं शब्द योजयित्वा वाक्यं पुनर्लिखत ।जम्बूकः तेन सह मृगस्य निवासस्थानं गतः । - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

अमरकोषात् समानार्थकं शब्द योजयित्वा वाक्यं पुनर्लिखत ।
जम्बूकः तेन सह मृगस्य निवासस्थानं गतः ।

One Line Answer

Solution

शृगालः / वञ्चकः / क्रोष्टा / फेरुः / फेरव: तेन सह मृगस्य निवासस्थानं गतः ।

shaalaa.com
अमरकोष:।​
  Is there an error in this question or solution?
Chapter 2: व्यसने मित्रपरीक्षा। (गद्यम्) - भाषाभ्यासः [Page 13]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 2 व्यसने मित्रपरीक्षा। (गद्यम्)
भाषाभ्यासः | Q 11. (आ) | Page 13
Balbharati Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board
Chapter 2 व्यसने मित्रपरीक्षा। (गद्यम्‌)
भाषाभ्यासः | Q 7. (आ) | Page 11

RELATED QUESTIONS

पद्यांशं पठित्वा जालरेखाचित्रं पूरयत ।

शनैः विद्या शनैः वित्तं शनैः पर्वतमूर्धनि ।
शनैः कन्थाः शनैः पन्थाः पञ्च एतानि शनैः शनैः। ।


अमरकोषात्‌ शब्द्‌ प्रयुज्य वाक्य पुनर्लिखत ।
भूमिः स्त्रीरूपं धृत्वा प्रकटिता ।


अमरकोषात्‌ शब्द्‌ प्रयुज्य वाक्य पुनर्लिखत ।
भूपालः पृथुवैन्यः नाम धरायाः प्रथमः अभिषिक्तः सम्राट्‌ ।


अमरकोषात् समानार्थकं शब्द योजयित्वा वाक्यं पुनर्लिखत ।
अरण्ये मृगः काकः च स्नेहेन निवसतः ।


अमरकोषात् समानार्थकं शब्द योजयित्वा वाक्यं पुनर्लिखत ।
मृगमन्विष्यन् काक: तत्र उपस्थितः ।


अमरकोषात् शब्दं प्रयुज्य वाक्यं पुनर्लिखत ।
नूनं स: सुगतः एव अधिकतम मूल्यं दद्यात् ।


अमरकोषात् शब्दं प्रयुज्य वाक्यं पुनर्लिखत ।
तडागे शिशिर-ऋतौ एकं पद्यं व्यकसत् ।


अमरकोषात् शब्दं प्रयुज्य वाक्यं पुनर्लिखत ।
विपुलं धनं प्राप्नुयाम् ।


अमरकोषात् शब्दं प्रयुज्य वाक्यं पुनर्लिखत ।
धेनुः तु वास्तविकी एव ।


अमरकोषात् शब्दं प्रयुज्य वाक्यं पुनर्लिखत ।
मम उत्तमाङ्गम् उपचारपट्टिकाभिः विभूषितम् ।


संस्कृतभाषा मम ______ भाषा।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×