English

Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 6.1 - अभ्यासपत्रम् - २। [Latest edition]

Advertisements

Chapters

    0: सुगमसंस्कृतम् :।

    1: आद्यकृषक : पृथुवैन्यः। (गद्यम्)

    2: व्यसने मित्रपरीक्षा। (गद्यम्)

    3: सूक्तिसुधा। (पद्यम्)

    3.1: अभ्यासपत्रम् - १।

    3.2: व्यञ्जनान्ताः।

    4: अमूल्यं कमलम्। (गद्यम्)

    5: स एव परमाणुः। (संवादः)

    6: युग्ममाला। (पद्यम्)

▶ 6.1: अभ्यासपत्रम् - २।

    6.2: लकारजगत्। (अ) धातवः (द्वितीय : समूह:) (ब) लिट् (क) वाच्यपरिवर्तनम्

    7: संस्कृतनाट्यस्तबक :। (संवाद:)

    8: वाचनप्रशंसा। (पद्यम्)

    9: धेनोर्व्याघ्रः पलायते। (गद्यम्)

    9.1: समासा:।

    10: नदीसूक्तम्। (संवादः)

    11: जटायुशौर्यम्। (पद्यम्)

    12: आदिशङ्कराचार्यः। (गद्यम्)

    12.1: अभ्यासपत्रम् - ३।

    12.2: धातुसधित-विशेषणानि।

   Chapter 12.3: शतृ-शानच्-प्रत्ययान्तानि (कर्तरि- वर्तमानकालवाचक - धातुसाधित -विशेषणानि।)

    13: चित्रकाव्यम्। (पद्यम्)

    14: प्रतिपदं संस्कृतम्। (संवाद:)

    15: मानवताधर्मः। (पद्यम्)

    15.1: अभ्यासपत्रम् - ४।

    15.2: णिजन्ताः (प्रयोजकाः)।

    15.3: सङ्ख्याविश्वम्।

    16: लेखनकौशलम् - वाक्यरचना, संस्कृतानुवादः, निबन्धलेखनम्, चित्रवर्णनम्

   Chapter 17: संवादकौशलम्

   Chapter 18.1: परिशिष्टम्

    18.2: शब्दकोषः

   Chapter 18.3: धातुरूपाणि

   Chapter 18.4: अमरकोषः

Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 6.1 - अभ्यासपत्रम् - २। - Shaalaa.com
Advertisements

Solutions for Chapter 6.1: अभ्यासपत्रम् - २।

Below listed, you can find solutions for Chapter 6.1 of Maharashtra State Board Balbharati for Sanskrit - Amod 10 Standard SSC Maharashtra State Board.


अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण )
अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) [Pages 33 - 34]

Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board 6.1 अभ्यासपत्रम् - २। अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) [Pages 33 - 34]

अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 1. (अ) | Page 33

वाक्यं पुनर्लिखित्वा सत्यम्/ असत्यम् इति लिखत ।
सुदास मालाकार आसीत् ।

अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 1. (आ) | Page 33

वाक्यं पुनर्लिखित्वा सत्यम्/ असत्यम् इति लिखत ।
सुगतः सुदासाय कमलार्थम् अधिकमूल्यं यच्छति ।

अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 1. (इ) | Page 33

वाक्यं पुनर्लिखित्वा सत्यम्/ असत्यम् इति लिखत।

कमलस्य विकासेन तडागः विभूषितः।

  • सत्यम्

  • असत्यम्

अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 1.(ई) | Page 33

वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत।

एतद् विश्वम् अणुभिः निर्मितम्।

  • सत्यम्

  • असत्यम्

अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 1. (उ) | Page 33

वाक्यं पुनर्लिखित्वा सत्यम्/ असत्यम् इति लिखत ।
द्रव्यस्य आदिमः घटकः परमाणुः अस्ति । 

अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 1. (ऊ) | Page 33

वाक्यं पुनर्लिखित्वा सत्यम्/ असत्यम् इति लिखत ।
अर्णवः क्षेत्रात् तण्डुलान् आनयति ।

अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 2. (अ) | Page 33

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
शिशिर ऋतौ एकं ______ व्यकसत् ।

  • पद्मम्

  • जपाकुसुमम्

अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 2. (आ) | Page 33

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
अहो महिमा ______ ।  

  • परमात्मनः

  • मानवस्य

अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 2.(इ) | Page 33

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
पूजार्थमिदं कमलम् ______।

  • विक्रीणे

  • अभ्यर्थये

अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 2.(ई) | Page 33

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
अहं दश ______ यच्छामि ।

  • रुप्यकाणि

  • सुवर्णनाणकानि

अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 2.(उ) | Page 33

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
अर्णवः ______ गृहीत्वा प्रविशति ।

  • जपाकुसुमम्

  • कमलम्

अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 2.(ऊ) | Page 33

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
एतद् विश्वं ______ निर्मितम् । 

  • अणुभि:

  • तण्डुलै:

अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 3.(अ) | Page 33

क्रमेण योजयत ।

१. श्रेष्ठिन : सार्थवाहस्य च विवादः |
२. शिशिर ऋतौ पद्मस्य विकासः
३. सुदासः विक्रयणार्थं राजसद्मनः पुरतः स्थितः ।
४. सुदासस्य धनप्राप्तेः इच्छा ।

अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 3.(आ) | Page 33

क्रमेण योजयत।

  1. सुदासस्य सुगतनिवासं प्रति आगमनम्।
  2. सुदासस्य सुगतदर्शनम्।
  3. सुगतस्य आशीर्वादप्रदानम्।
  4. सुगतदर्शनात् बहुमूल्यस्य अपेक्षायाः विस्मरणम्।
अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 3.(इ) | Page 33

क्रमेण योजयत

१. पितुः स्वस्य महाविद्यालये निमन्त्रणम्।
२. 'वैशेषिकसूत्राणि' इति ग्रन्थविषये चर्चा। 
३. पित्रा कणादमहर्षेः सिद्धान्तविषये कथनम्।
४. अर्णवस्य विस्तरेण पठनस्य इच्छा।

अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 4.1 | Page 33

समासविग्रहं कुरुत ।

समस्तपदम् विग्रहवाक्यम् समासनाम
बालसूर्यबिम्बम् ______ _____
अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 4.2 | Page 33

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
राजसद्म ______ _____
अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 4.3 | Page 33

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
पूजार्थम् ______ _____
अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 4.4 | Page 33

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
भक्तिरसार्णवः ______ _____
अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 4.5 | Page 33

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
सविनयम् ______ ______
अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 4.6 | Page 33

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
पुस्तकपठनम् ______ ______
अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 4.7 | Page 33

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
परागकणाः ______ ______
अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 4.8 | Page 33

समासविग्रहं कुरुत।

समस्तपदम् विग्रहवाक्यम् समासनाम
सूक्ष्मकणाः ______ ______
अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 4.9 | Page 33

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
कणादमुनि: ______ ______
अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 4.10 | Page 33

समासविग्रहं कुरुत।

समस्तपदम् विग्रहवाक्यम् समासनाम
परमाणु:  ______ ______
अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 4.11

समासविग्रहं कुरुत।

समस्तपदम् विग्रहवाक्यम् समासनाम
अल्पधी: ______ ______
अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 4.12 | Page 33

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
मदान्धः ______ ______
अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 4.13 | Page 33

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
किञ्चिज्ज्ञः ______ ______
अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 4.14 | Page 33

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
उद्यानपालः ______ ______
अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 4.15 | Page 33

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
शिशिर ऋतुः ______ ______
अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 4.16 | Page 33

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
नीरजम् ______ ______
अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 4.17 | Page 33

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
 दर्शनार्थम् ______ ______
अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 4.18 | Page 33

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
महात्मा ______ ______
अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 4.19 | Page 33

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
अश्मखण्डः ______ ______
अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 4.20 | Page 33

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
 हस्तस्थम् ______ ______
अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 4.21 | Page 33

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
 जपाकुसुमम् ______ _____
अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 5. (अ) | Page 33

उचितं कारणं चिनुत
सुदास : राजसद्मनः पुरतः स्थितः यतः ______ 

  • सः सरसिजं विक्रेतुम् इच्छति स्म ।

  • सः राजानं द्रष्टुम् इच्छति स्म ।

अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 5. (आ) | Page 33

उचितं कारणं चिनुत
सार्थवाह : सुदासाय शतसुवर्णनाणकानि दातुम् उद्युक्तः यतः ______

  • सः सुदासस्य साहाय्यं कर्तुम् इच्छति स्म ।

  • सः सुदासात् कमलं क्रेतुम् इच्छति स्म ।

अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 5.(इ ) | Page 33

उचितं कारणं चिनुत
सुदास : नीरजं सुगतचरणाभ्यां समर्पितवान् यतः ______

  • सुगतः सुदासाय अधिकं धनं यच्छति । 

  • सुदासस्य मनसि भक्तिरस : अजायत । 

अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 5. (इ) | Page 33

उचितं कारणं चिनुत
पिता अर्णवाय स्वमहाविद्यालयम् आगन्तुं कथयति यतः ______

  • पितुः महाविद्यालये कणादविषयकाणि पुस्तकानि सन्ति।

  • पितुः महाविद्यालये स्नेह-सम्मेलनम् अस्ति ।

अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 6. | Page 34

तालिकां पूरयत ।

वक्त्रा संवादं मेलयत 
सार्थवाह: उद्यानपाल:
   
   

(मञ्जूषा - एकेन सुवर्णनाणकेन, अहं शतं सुवर्णनाणकानि प्रयच्छामि, नैतद् विक्रेतुमिच्छामि, तत् कियता मूल्येन ददासि ? )

अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 7. | Page 34

स्थानाधारेण शब्दपेटिकां पूरयत ।

( वटवृक्षः, नगरम्, अश्मखण्ड, उद्यानम्)

अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 8.1.1 | Page 34

नामतालिकां पूरयत

ए. व. द्विव ब.व. विभक्तिः
______ अप्सरोभ्याम्  ______ तृतीया
अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 8.1.2 | Page 34

नामतालिकां पूरयत।

ए. व. द्विव ब.व. विभक्तिः
दयावत: ...... ...... षष्ठी
अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 8.1.3 | Page 34

नामतालिकां पूरयत

ए. व. द्विव ब.व. विभक्तिः
______ दृग्भ्याम्  ______ चतुर्थी
अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 8.2.1 | Page 34

नामतालिकां पूरयत

ए. व. द्विव ब.व. विभक्तिः
______ शाखिनौ  ______ प्रथमा
अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 8.2.2 | Page 34

नामतालिकां पूरयत 

ए. व. द्विव ब.व. विभक्तिः
रज्जवे ______  ______ चतुर्थी
अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण ) | Q 8.2.3 | Page 34

नामतालिकां पूरयत 

ए. व. द्विव ब.व. विभक्तिः
सवितरम् ______  ______ द्वितीया

Solutions for 6.1: अभ्यासपत्रम् - २।

अभ्यासपत्रम् - (४, ५, ६ पाठानाम् आधारेण )
Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 6.1 - अभ्यासपत्रम् - २। - Shaalaa.com

Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 6.1 - अभ्यासपत्रम् - २।

Shaalaa.com has the Maharashtra State Board Mathematics Sanskrit - Amod 10 Standard SSC Maharashtra State Board Maharashtra State Board solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. Balbharati solutions for Mathematics Sanskrit - Amod 10 Standard SSC Maharashtra State Board Maharashtra State Board 6.1 (अभ्यासपत्रम् - २।) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. Balbharati textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 6.1 अभ्यासपत्रम् - २। are अभ्यासपत्रम् - २।, परिशिष्टम्।​, शब्दकोष:।, धातुरुपाणि।, अमरकोष:।​, व्याकरणवीथि [दशमी कक्षा].

Using Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board solutions अभ्यासपत्रम् - २। exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in Balbharati Solutions are essential questions that can be asked in the final exam. Maximum Maharashtra State Board Sanskrit - Amod 10 Standard SSC Maharashtra State Board students prefer Balbharati Textbook Solutions to score more in exams.

Get the free view of Chapter 6.1, अभ्यासपत्रम् - २। Sanskrit - Amod 10 Standard SSC Maharashtra State Board additional questions for Mathematics Sanskrit - Amod 10 Standard SSC Maharashtra State Board Maharashtra State Board, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×