English

सङ्ख्याः अक्षरैः लिखत - १०० - ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

सङ्ख्याः अक्षरैः लिखत -
१०० - ______ 

Fill in the Blanks

Solution

१०० - शतम्‌

shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  Is there an error in this question or solution?
Chapter 0: सुगमसंस्कृतम् :। - पुनःस्मारणम्‌ तथा अभ्यासः । [Page 6]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 0 सुगमसंस्कृतम् :।
पुनःस्मारणम्‌ तथा अभ्यासः । | Q 1. (ख) 6 | Page 6

RELATED QUESTIONS

मञ्जृषातः क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।

क्रियापदम्‌  धातुसाधित -विशेषणम्‌ 
______ ______

(मञ्जृषा- खादन्ति, पूजितः, मतुक्तः, लभते, भेतव्यम्‌)


मञ्जूषातः समानार्थकशब्दान्‌ विरुद्धार्थकशब्दान्‌ चित्वा लिखत।

राजा = ______


योग्यं पर्यायं चिनुत ।

त्वं धनुः ______। 


सुचननुसारं कृतीः कुरुत ।

पृथुवैन्यस्य निःस्पृहतां ज्ञात्वा स्तुतिगायकाः प्रसन्नाः अभवन्‌ । (पूर्वकालवाचक -त्वान्त- अव्ययं निष्कासयत ।)


सुचननुसारं कृतीः कुरुत ।

अहं प्रसन्ना भविष्यामि । (लृट्‌ स्थाने लिङ्‌ प्रयोगं कुरुत ।)


मेलनं कुरुत ।

विशेषणम्‌ कृशाः उर्वरा  आनन्दिताः  दुःशासकः  प्रजाहितदक्षः 
विशेष्यम्‌ पृथुः वेनः  प्रजाः  भूमिः  प्रजाजनाः 

उत्तरपदं लिखत। 
मृगेणोक्तम्‌ = मृगेण + ______ | 


प्रश्रनिमांण करुत ।
सः वृक्षस्य पृष्ठतः निभृतं स्थितः।


समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
मृगशृगालौ ______ _____

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
लगुडहस्तः ______ ______

सूचनानुसार कृती: कुरुत।

त्वया किं दृष्टम्‌? (वाच्य परिवर्तनं कुरुत।)


सूचनानुसार कृती: कुरुत ।
वयं महाभागस्य नामधेयं जानीमः । (वाच्यपरिवर्तनं कुरुत ।)


नामतालिकां पूरयत ।

ए.व.  द्विव. ब.व. विभक्तिः
संन्यासिनि ______ ______ सप्तमि

नामतालिकां पूरयत ।

ए.व.  द्विव. ब.व. विभक्तिः
______ ______ बलवत : द्वितीया

समासविग्रहं कुरुत।

समस्तपदम् विग्रहवाक्यम् समासनाम
सूक्ष्मकणाः ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
उद्यानपालः ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
महात्मा ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
अश्मखण्डः ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
 हस्तस्थम् ______ ______

नामतालिकां पूरयत

ए. व. द्विव ब.व. विभक्तिः
______ शाखिनौ  ______ प्रथमा

तालिकां पूरयत

धातवः अर्थ : लकार: एकवचनम् द्विवचनम् बहुवचनम्
ग्रह (९ उ.) स्वीकरोति लट् गृह्णामि गृह्णीव: ______

सूचनानुसारं कृती: कुरुत
सः पठनार्थं गुरुमुपागच्छत् ।
(बहुवचनं कुरुत ।)


समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
वनस्पतिगतः ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
अरुचि: ______ ______

सूचनानुसारं कृती: कुरुत ।
______ नमः । (‘वैद्यराज’ शब्दस्य योग्यं रूपं लिखत)


सन्धिविग्रहं कुरुत।
याचतेऽयम् = याचते + ______


सूचनानुसारं कृती: कुरुत ।
पदवी अपि प्राप्ता मया । (प्रयोगपरिवर्तनं कुरुत ।)


धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
ज्ञा (९ उ.प.) ज्ञात: ज्ञातवान् ______ ______

धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
प्र + विश् (६ उ.प.) प्रविष्ट: ______ ______ प्रविशन्

सङ्ख्याः अङ्कैः लिखत ।
पञ्चदश - ______


सङ्ख्याः अक्षरैः लिखत -
९३ - ______


सङ्ख्याः अक्षरैः लिखत -
३८ - ______ 


समासविग्रहं कुरुत । 

समस्तपदम् विग्रहः समासनाम
व्याघ्रभल्लूको ______ ______

लकारं लिखत ।
आत्मा कृतार्थतां लभताम्‌ ।


सङ्ख्याः अङ्कैः लिखत।

नव - ______


समासविग्रहं कुरुत।

समस्तपदम् विग्रहवाक्यम् समासनाम
अल्पधी: ______ ______

सङ्ख्या: अङ्कैः लिखत।

एकोनसप्ततिः - 


मञ्जूषात: क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत। 

क्रियापदम्‌ धातुसाधित विशेषणम्‌
______ ______

(मञ्जूषा - आनयति, हत:, अगच्छत्‌, कर्तव्यम्‌, भवेत्‌)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×