English

समासविग्रहं कुरुत समस्तपदम् विग्रहः समासनाम सुभाषितसद्ग्रहः ______ ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
सुभाषितसद्ग्रहः ______ ______
Fill in the Blanks

Solution

समस्तपदम् विग्रहः समासनाम
सुभाषितसद्ग्रहः सुभाषितानां सद्ग्रहः षष्ठौ -ततपुरुषः
shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  Is there an error in this question or solution?
Chapter 15.1: अभ्यासपत्रम् - ४। - अभ्यासपत्रम्‌ ‹ [Page 91]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 15.1 अभ्यासपत्रम् - ४।
अभ्यासपत्रम्‌ ‹ | Q 4.11 | Page 91

RELATED QUESTIONS

समानार्थकशब्दान्‌ / विरुद्धार्थकशब्दान्‌ लिखत ।

तुरगः = ______ 


विरुद्धार्थकशब्दान्‌ लिखत।

उपकारकम्‌ × ______ 


समानार्थकशब्दान्‌ / विरुद्धार्थकशब्दान्‌ लिखत ।

शीघ्रम्‌ = ______ 


योग्यं पर्यायं चिनुत ।

त्वं धनुः ______। 


सुचननुसारं कृतीः कुरुत ।

त्वं धनुः त्यज । (त्वं ' स्थाने "भवान्‌" योजयत ।)


सुचननुसारं कृतीः कुरुत।

प्रजाजनैः सह कृषिकार्यं कुरु। (लकारं लिखत।)


सन्धिविग्रह कुरुत।
पशुवज्जीवन्ति 


प्रश्रनिमांण करुत । 
शृगालः मृगेण सह मित्रताम्‌ एच्छत्‌ | 


पूर्वपदं लिखत ।
मृतोऽसि =______ + असि।


समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
क्षेत्रपति: ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
शुकसारिका: ______ ______

नामतालिकां पूरयत ।

ए.व.  द्विव. ब.व. विभक्तिः
______ ब्रह्मभ्याम् ______ तृतीया

क्रियापदतालिकां पूरयत

ए.व. द्विव. ब.व पुरुष: लकार :
मुज्चानि ______ ______ उत्तमः लोट्‌

समासविग्रहं कुरुत ।

समस्तपदम् विग्रहवाक्यम् समासनाम
बालसूर्यबिम्बम् ______ _____

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
कणादमुनि: ______ ______

नाम-तालिकापूर्ति कुरुत

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
कर्मणा ______ ______ तृतीया

प्रश्ननिर्माणं कुरुत
माता आर्याम्बा पुत्रस्य विवाहविषये सदैव चिन्तयति स्म
।  


समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
 चिन्तामग्ना ______ ______

 समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
 पूर्णानदी ______ ______

सूचनानुसारं कृती: कुरुत ।
त्वं दीनं वचः मा ब्रूहि ।
(‘त्वं’ स्थाने भवान् योजयत ।)


सूचनानुसारं कृती: कुरुत ।
______ नमः । (‘वैद्यराज’ शब्दस्य योग्यं रूपं लिखत)


धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शसेव्यःतृ / शानच्
सेव् (१ आ. प.) सेवितः सेवितवान् ______ ______

धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
ज्ञा (९ उ.प.) ज्ञात: ज्ञातवान् ______ ______

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
एते सर्वेऽपि ______ सहभागिनः । 


समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
 दारपोषणरताः ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
महाकाव्यम्‌ ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
अभ्युदयकृत्‌ ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
सावधानमनः ______ ______

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ ______  गमिष्यामः उतमः लट्‌

धातुसाधित -विशेषण- तालिकां पूरयत।

धातुः क्त क्तवतु कृत्याः शतृ/शानच्‌ 
पूज्‌(१० उ.प.) ______ ______ पूज्यः पूजयमानः

धातुसाधित -विशेषण- तालिकां पूरयत।

धातुः क्त क्तवन्‌ कृत्या शत्‌/शानच्‌ 
खाद्‌ (९ प.प.) खादितः खादितवान्‌ ______ ______

सङ्ख्याः अङ्कैः लिखत। 

नवसप्ततिः


सङ्ख्याः अङ्कैः लिखत ।
षण्णवतिः - ______


सङ्ख्याः अक्षरैः लिखत -
९२ - ______ 


समासविग्रहं कुरुत

समस्तपदम् विग्रहः समासनाम
महाविद्यालयः ______ ______

लकारं लिखत ।
आत्मा कृतार्थतां लभताम्‌ ।


मञ्जूषातः क्रियापदानि धातुसाधित-विशेषणानि च पृथवकुरुत।

क्रियापदम्‌  धातुसाधित -विशेषणम्‌ 
______ ______

(मञ्जूषा - अकथयत्‌, मुक्तः, जानाति, भेतव्यम्‌, वहतु)


योग्यं पर्यायं चिनुत। 

वानराः ______ फलानि खादन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×