English

समासविग्रहं कुरुत समस्तपदम् विग्रहः समासनाम सर्वधर्माः ______ ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
सर्वधर्माः ______ ______
Fill in the Blanks

Solution

समस्तपदम् विग्रहः समासनाम
सर्वधर्माः सर्वे धर्माः कर्मधास्यः
shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  Is there an error in this question or solution?
Chapter 15.1: अभ्यासपत्रम् - ४। - अभ्यासपत्रम्‌ ‹ [Page 91]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 15.1 अभ्यासपत्रम् - ४।
अभ्यासपत्रम्‌ ‹ | Q 4.16 | Page 91

RELATED QUESTIONS

समानार्थकशब्दान्‌ / विरुद्धार्थकशब्दान्‌ लिखत ।

नदी  = ______


सुचननुसारं कृतीः कुरुत ।

भूमिः स्त्रीरूपं धृत्वा तस्य पुरतः प्रकटिता अभवत् ।(र्वकालवाचक त्वान्त अव्ययं निष्कासयत।)


मेलनं कुरुत ।

विशेषणम्‌ कृशाः उर्वरा  आनन्दिताः  दुःशासकः  प्रजाहितदक्षः 
विशेष्यम्‌ पृथुः वेनः  प्रजाः  भूमिः  प्रजाजनाः 

उत्तरपदं लिखत ।
काकोऽवदत्‌ = काकः + ______ | 


सूचनानुसारं कृती: कुरुत ।
मित्र छिन्धि तावन्मम बन्धनम्‌ । (लकारं लिखत ।) |


सूचनानुसारं कृती: कुरुत ।
त्वं पादान्स्तब्धीकृत्य तिष्ठ । (‘त्वं’ स्थाने ‘भवान्’ योजयत ।)


सन्धिविग्रहं कुरुत।
अद्यैव ।


समासविग्रहं कुरुत- 

समस्तपदम् विग्रहवाक्यम् समासनाम
चोरलुण्ठकेभ्य: भयम् ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
क्षेत्रपति: ______ ______

सूचनानुसारं कृती: कुरुत ।
त्वं किम् इच्छसि ? (त्वम्’ इत्यस्य स्थाने ‘भवान्’ इति योजयत ।)


नामतालिकां पूरयत ।

ए.व.  द्विव. ब.व. विभक्तिः
संन्यासिनि ______ ______ सप्तमि

नामतालिकां पूरयत 

ए. व. द्विव ब.व. विभक्तिः
रज्जवे ______  ______ चतुर्थी

प्रश्ननिर्माणं कुरुत।
धेनुः वास्तविकी एव ।


धातु-तालिकां पूरयत

लकारा : एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
लड् ______ ______ अभवत् प्रथमः

धातु-तालिकां पूरयत

लकारा : एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
लृट् गमिष्यसि ______ ______ मध्यमः

धातु-तालिकां पूरयत

लकारा : एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
लृट् ______ पश्यावः ______ उत्तमः

सूचनानुसारं कृती: कुरुत।

यदा त्वं स्मरिष्यसि तदा एव त्वत्समीपमागमिष्यामि। (लकारं लिखत।)


सपासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
सपरिवारम् ______ ______

सपासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
लोकप्रियः ______ ______

सूचनानुसारं कृती: कुरुत ।
अम्भोदा: वसुधाम् आर्द्रयन्ति । (कर्तृपदम् एकवचने परिवर्तयत ।)


सूचनानुसारं कृती: कुरुत ।
यो जानाति स पण्डितः । (बहुवचने परिवर्तयत।)


प्रश्ननिर्माणं कुरुत।
पदवी मया प्राप्ता ।


सूचनानुसारं कृती: कुरुत ।
अहं वाणिज्यशाखाया: स्नातकः । (बहुवचने परिवर्तयत ।)


धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
रभ् (१ आ.प.) रब्धः ______ ______ रभमाण :

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
______ समीपे सुभाषितसङ्यरहं दृष्टा मया चिन्तितम्‌ । (भवत्यै/भवत्याः)


समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
सुभाषितसद्ग्रहः ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
भरतमुनिः ______ ______

सङ्ख्याः अङ्कैः लिखत। 

नवसप्ततिः


सङ्ख्याः अङ्कैः लिखत ।
षण्णवतिः - ______


सङ्ख्याः अक्षरैः लिखत -
२ - ______ 


सङ्ख्याः अक्षरैः लिखत -
३२ -______ 


सङ्ख्याः अक्षरैः लिखत -
६२ - ______


सङ्ख्याः अक्षरैः लिखत -
२८ - ______ 


समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
भलूकवेषधारी ______ ______

समासविग्रहं कुरुत । 

समस्तपदम् विग्रहः समासनाम
व्याघ्रभल्लूको ______ ______

समानार्थकशब्दान् लिखत।

गृहम्‌ - ______।


मञ्जूषातः क्रियापदानि धातुसाधित-विशेषणानि च पृथवकुरुत।

क्रियापदम्‌  धातुसाधित -विशेषणम्‌ 
______ ______

(मञ्जूषा - अकथयत्‌, मुक्तः, जानाति, भेतव्यम्‌, वहतु)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×