English

समासविग्रहं कुरुत समस्तपदम् विग्रहः समासनाम पशुपतिः ______ ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
पशुपतिः ______ ______
Fill in the Blanks

Solution

समस्तपदम् विग्रहः समासनाम
पशुपतिः  पशुनां पतिः षष्ठी -तत्पुरुषः
shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  Is there an error in this question or solution?
Chapter 15.1: अभ्यासपत्रम् - ४। - अभ्यासपत्रम्‌ ‹ [Page 91]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 15.1 अभ्यासपत्रम् - ४।
अभ्यासपत्रम्‌ ‹ | Q 4.5 | Page 91

RELATED QUESTIONS

सङ्ख्याः अक्षै :/अङ्कंः लिखत ।

१४ - ______


मञ्जृषातः क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।

क्रियापदम्‌  धातुसाधित -विशेषणम्‌ 
______ ______

(मञ्जृषा- खादन्ति, पूजितः, मतुक्तः, लभते, भेतव्यम्‌)


पूर्वपदं लिखत ।
मृगोऽब्रवीत्‌ = ______ + अब्रवीत्‌


सन्धिविग्रहं कुरुत।
अद्यैव ।


समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
शुकसारिका: ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
प्रयागक्षेत्रम् ______ _____

प्रश्ननिर्माणं कुरुत।
सुगत एवाधिकतम मूल्यं मह्यं दद्यात् ।


सूचनानुसार कृती: कुरुत ।
अहं विस्तरेण पठितुम् इच्छामि । (वाक्यं लङ्लकारे परिवर्तयत ।)


क्रियापदतालिकां पूरयत

ए.व. द्विव. ब.व पुरुष: लकार :
______ ______ अभाषध्वम् मध्यमः लङ्

क्रियापदतालिकां पूरयत

ए.व. द्विव. ब.व पुरुष: लकार :
मुज्चानि ______ ______ उत्तमः लोट्‌

क्रियापद्तालिकां पूरयत 

ए.व. द्विव. ब.व पुरुष: लकार :
स्पृहयेत्‌ ______ ______ प्रथमः विधिलिङ्‌

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
सविनयम् ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
मदान्धः ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
 दर्शनार्थम् ______ ______

सूचनानुसारं कृती: कुरुत ।
पत्रक्रीडायां मनः आसम् अहम् । (बहुवचने लिखत।)


नाम-तालिकापूर्ति कुरुत

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
______ गृध्रौ ______ द्वितीया

धातु-तालिकां पूरयत

लकारा : एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
लड् ______ ______ अभवत् प्रथमः

सर्वनाम तालिकां पूरयत।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
______ ______ ताः प्रथमा

सपासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
चरमबिन्दुः ______ ______

समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
अनुत्तमानि ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
आयतलोचना ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
वनस्पतिगतः ______ ______

सन्धिविग्रहं कुरुत।
याचको वा = ______ + वा।


प्रश्ननिर्माणं कुरुत।
श्लोकेषु व्यवस्थापनशास्त्रस्य मूलतत्त्वानि निर्दिष्टानि ।


धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शसेव्यःतृ / शानच्
सेव् (१ आ. प.) सेवितः सेवितवान् ______ ______

सन्धिविग्रहं कुरुत।
तृणैर्गुणत्वमापनर्बध्यन्ते - ______


समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
समीपस्थः ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
अभ्युदयकृत्‌ ______ ______

नामतालिकां पूरयत ।

एव् द्विव बव विभक्तिः
विद्युति ______ ______ सप्तमी

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ यच्छतः ______ परथमः लट्‌

सङ्ख्याः अङ्कैः लिखत ।
त्र्यशीतिः - ______।


सङ्ख्याः अङ्कैः लिखत ।
त्रिचत्वारिशत्‌ - ______


सङ्ख्याः अक्षरैः लिखत। 

७५ 


सङ्ख्याः अक्षरैः लिखत -
४८ - ______


लकारं लिखत ।
आत्मा कृतार्थतां लभताम्‌ ।


मञ्जूषातः नामानि सर्वनामानि च पृथक्कुरुत।

नाम सर्वनाम 
______ ______

(मञ्जूषा - मम, राजा, सः, नदी, एतस्मिन्‌)


सूचनानुसारं कृती: कुरुत।

छात्र: लेखं लिखति। (अध्यापक:) (णिजन्तं कुरुत।)


सङ्ख्याः अक्षरैः लिखत।

९० - ______


मञ्जूषातः समानार्थकशब्दान्‌ चित्वा लिखत।

मृगः = ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×