English

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।१. माता व्याघ्रे पाषाणखण्डान् अक्षिपत् । २. व्याघ्रस्य पुरतः सम्मर्दः जातः । - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
१. माता व्याघ्रे पाषाणखण्डान् अक्षिपत् ।
२. व्याघ्रस्य पुरतः सम्मर्दः जातः ।
३. व्याघ्रस्य मनुष्यवाण्या भाषणेन महिला मूर्च्छिता ।
४. व्याघ्रस्य गर्जनया बाल : भीत : ।

Answer in Brief

Solution

(1) व्याघ्रस्य पुरतः सम्मर्द जातः । 
(2) व्याघ्रस्य गर्जनया बाल भीतः।
(3) माता व्याघ्रे पाषाणखण्डान् अक्षिपत्।
(4) व्याघ्रस्य मनुष्यवाण्या भाषणेन महिला मूर्च्छिता ।

shaalaa.com
अभ्यासपत्रम् - ३।
  Is there an error in this question or solution?
Chapter 12.1: अभ्यासपत्रम् - ३। - अभ्यासपत्रम् [Page 69]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 12.1 अभ्यासपत्रम् - ३।
अभ्यासपत्रम् | Q 3.1 | Page 69

RELATED QUESTIONS

वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत 
सर्कसक्रीडायां लोकप्रियः सङ्गीतकार्यक्रमः प्रचलति ।


वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत
व्याघ्रवेषे अब्दुलः समुपस्थितः ।


वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत
रात्रौ दशवादने सर्कसक्रीडायाः प्रारम्भः जातः ।


वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत ।
श्रोतृवृन्दः लेखने मग्नः।


वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत
सर्वेषां शरीराणि सप्तमहाभूतात्मकानि ।


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत
प्रेक्षकाः मम व्याघ्रवेषं निष्कास्य मां ______ ताडितवन्त: 


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत | 
तथा विज्ञापनं कृत्वा ______ विक्रीतानि


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
आर्याम्बा पुत्रं ______ गृहीतम् अपश्यत् । 


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।

आचार्यः शिष्यगणेन सह ______ अगच्छत्। 


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
यस्मात् ज्ञानं लभते सः ______ ।


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
१. भल्लूकस्य पटमण्डपस्तम्भम् आरोहणम्
२. धेनोः सम्भ्रमः आक्रमणं च ।
३. चिमणरावस्य व्याघ्रत्वं विस्मृत्य द्विपादरूपाश्रयः ।
४. सहभोजनस्य प्रारम्भः ।


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
१. संन्यासार्थम् अनुमतियाचना  ।
२. नक्रेण पादग्रहणम् ।
३. मात्रा अनुमतिप्रदानम् ।
४. शङ्करस्य आक्रोशः ।


क्रमेण योजयत ।

१. गोविन्दभगवत्पादानां शिष्यत्वम् ।
२. मात्रे प्रतिश्रुत्य गृहात् निर्गमनम् ।
३. वैदिकधर्मस्य स्थापनार्थं प्रस्थानम् ।
४. मातरं संन्यासस्य महत्त्वबोधनम् ।


समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
खगोत्तमः ______ ______

उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
माता व्याघ्रे पाषाणखण्डान् क्षिपति यतः______ ।


उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
माता मूर्च्छिता यत : ______।


उचितं कारणं चित्वा वाक्यं पुनर्लिखत।

कार्यक्रमस्य अन्ते प्रेक्षका: व्याघ्रवेषधारिणं मनुष्यं ताडितवन्तः यतः ______


उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
शङ्करः उच्चैः आक्रोशत् यतः ______ ।


सर्वनामतालिका पूरयत  ।

ए. व. द्विव. ब.व. विभक्तिः
______ आवाभ्याम् ______ पञ्चमी

सर्वनामतालिका पूरयत ।

ए. व. द्विव. ब.व. विभक्तिः
______ ______ येषु सप्तमी

सर्वनामतालिका पूरयत ।

ए. व. द्विव. ब.व. विभक्तिः
______ ______ सर्वेभ्यः सप्तमी

सर्वनामतालिका पूरयत ।

ए. व. द्विव. ब.व. विभक्तिः
______ ______ एतासु सप्तमी

सर्वनामतालिका पूरयत ।

ए. व. द्विव. ब.व. विभक्तिः
______ भवन्तौ ______ द्वितीया

वाक्यं पुनर्लििखित्वा सत्यम्‌/ असत्यम्‌ इति लिखत ।
दैववशात्‌ शङ्करः व्यप्राद्‌ मुक्तः ।


लकारं लिखत ।
मनुजाः वाचनेन बहून्‌ विषयान्‌ बोधन्ते । 


लकारं लिखत ।
अधुना अनुमतिं देही


लकारं लिखत ।
सः गृहात्‌ निरगच्छत्‌


योग्यं वाच्यपर्यायं चिनुत ।
कविपण्डिताः तान्‌ शिक्षयन्ति । 


योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत
त्वं नक्रात्‌ ______।


योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत
त्वं ______ (स्मरिष्यसि,/स्मरिष्यति) । 


योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत।

त्वम्‌ इदानीमेव संन्यासं ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×