Advertisements
Advertisements
Question
वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत
सर्कसक्रीडायां लोकप्रियः सङ्गीतकार्यक्रमः प्रचलति ।
Solution
सर्कसक्रीडायां लोकप्रियः सङ्गीतकार्यक्रमः प्रचलति - असत्यम्।
APPEARS IN
RELATED QUESTIONS
वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत ।
श्रोतृवृन्दः लेखने मग्नः।
वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत
सर्वेषां शरीराणि सप्तमहाभूतात्मकानि ।
उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत
प्रेक्षकाः मम व्याघ्रवेषं निष्कास्य मां ______ ताडितवन्त:
उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
______ वयसि उपनीतः सः पठनार्थं गुरुम् उपागच्छत् ।
उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
आर्याम्बा पुत्रं ______ गृहीतम् अपश्यत् ।
उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
आचार्यः शिष्यगणेन सह ______ अगच्छत्।
उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
यस्मात् ज्ञानं लभते सः ______ ।
उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
१. भल्लूकस्य पटमण्डपस्तम्भम् आरोहणम्
२. धेनोः सम्भ्रमः आक्रमणं च ।
३. चिमणरावस्य व्याघ्रत्वं विस्मृत्य द्विपादरूपाश्रयः ।
४. सहभोजनस्य प्रारम्भः ।
उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
१. संन्यासार्थम् अनुमतियाचना ।
२. नक्रेण पादग्रहणम् ।
३. मात्रा अनुमतिप्रदानम् ।
४. शङ्करस्य आक्रोशः ।
क्रमेण योजयत ।
१. मार्गे मलिनकायपुरुषस्य आगमनम् ।
२. शिष्यगणेन सह गङ्गास्नानार्थं गमनम् ।
३. ‘मनीषापञ्चकम्’ इति स्तोत्रस्य रचना ।
४. मलिनकायपुरुषस्य मुखात् वेदान्ततत्त्वसारस्य श्रवणम् ।
समासविग्रहं कुरुत ।
समस्तपदम् | विग्रहः | समासनाम |
खगोत्तमः | ______ | ______ |
उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
माता व्याघ्रे पाषाणखण्डान् क्षिपति यतः______ ।
उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
माता मूर्च्छिता यत : ______।
उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
शङ्करः उच्चैः आक्रोशत् यतः ______ ।
सर्वनामतालिका पूरयत ।
ए. व. | द्विव. | ब.व. | विभक्तिः |
______ | आवाभ्याम् | ______ | पञ्चमी |
सर्वनामतालिका पूरयत ।
ए. व. | द्विव. | ब.व. | विभक्तिः |
इयम् | ______ | ______ | प्रथम |
सर्वनामतालिका पूरयत ।
ए. व. | द्विव. | ब.व. | विभक्तिः |
______ | ______ | सर्वेभ्यः | पञ्चमी |
सर्वनामतालिका पूरयत ।
ए. व. | द्विव. | ब.व. | विभक्तिः |
______ | ______ | सर्वेभ्यः | सप्तमी |
सर्वनामतालिका पूरयत ।
ए. व. | द्विव. | ब.व. | विभक्तिः |
______ | ______ | एतासु | सप्तमी |
सर्वनामतालिका पूरयत ।
ए. व. | द्विव. | ब.व. | विभक्तिः |
______ | भवन्तौ | ______ | द्वितीया |
वाक्यं पुनर्लििखित्वा सत्यम्/ असत्यम् इति लिखत ।
पञ्चमे वयसि उपनीतः सः पठनार्थं गुरुमुपागच्छत् ।
वाक्यं पुनर्लििखित्वा सत्यम्/ असत्यम् इति लिखत ।
एकस्मिन् दिने शङ्करः स्नानार्थं शरू गतः ।
वाक्यं पुनर्लििखित्वा सत्यम्/ असत्यम् इति लिखत ।
दैववशात् शङ्करः व्यप्राद् मुक्तः ।
उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
पठनादिक समाप्य शङ्करः______ प्रत्यागतवान् ।
लकारं लिखत ।
कविपण्डिताः तान् शिक्षयन्ति ।
लकारं लिखत ।
विद्यार्थी वाचनं श्रयेत् ।
लकारं लिखत ।
अधुना अनुमतिं देही ।
लकारं लिखत ।
सः गृहात् निरगच्छत् ।
योग्यं वाच्यपर्यायं चिनुत ।
कविपण्डिताः तान् शिक्षयन्ति ।
योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत
त्वं नक्रात् ______।
विग्रहवाक्याणां समासनामभिः मेलनं कुरुत ।
समासविग्रहः | समासनाम |
सद्गुणाः एव सम्पत्तिः | सप्तमी - तत्पुरुषः |
कवयः च पण्डिताः च | कर्मधारयः |
मातुः सेवा | नञ्तत्पुरुषः |
न रुचि : | कर्मधारयः |
चिन्तायां मग्नः | षष्ठी तत्पुरुषः |
पूर्णा नाम नदी | इतरेतरद्वन्द्वः |
उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
शङ्करः उच्चैः आक्रोशत् यतः ______ ।
गदयांशं पठित्वा निर्दिष्टाः कृतीः कुरूत।
रात्रौ दशवादने सर्कसक्रीडायाः प्रारम्भः जातः। द्वादशवादने क्रीडायाः चरमबिन्दुः समायातः - सहभोजनम्। प्रेक्षकाणाम् उत्कण्ठायाः पराकाष्ठा जाता। सेवकः मञ्चे त्रीणि आसनानि स्थापितवान् मध्यभागे च वर्तुलाकारं पीठम्। अहम् एकस्मिन् आसने उपावेशितः। अत्रान्तरे भल्लूकवेषधारी अब्दुल: तत्र प्राप्तः। गौः अपि मञ्च समागता। ततः अस्माकं पुरतः खाद्यस्य योजना कृता। सहभोजनस्य प्रारम्भे जाते उतेजितैः रक्षकैः आनन्देन तालिकावादनम् आरब्धम्। पूर्वमपि व्याघ्रभल्लूकौ मानुषौ एव। तथापि सा धेनुः ताभ्यां सह कार्यक्रमं कर्तुम् अभ्यस्ता आसीत्। अचिरादेव न इमौ परिचितौ व्याघ्रभल्लूकौ इति धेन्वा लक्षितम्। सम्भ्रमेण संशयेन च एकैकशः आवां दृष्टवती। यदा च तस्याः प्रत्ययः जातः तदा शृग्डे उन्नम्य नौ आक्रामत्। अहमपि गर्जना कृत्वा तीक्ष्णदन्तान् दर्शितवान्। किन्तु न किञ्चिदपि भयं तस्याः। अब्दुलः तां हस्तेन ताडितवान्। तेन क्षुब्धा सा तम् अन्वधावत्। भल्लूकः तदा चापल्येन पटमण्डपस्तम्भम् आरूढवान् । इयं सर्वा क्रीडा पूर्वनियोजिता इति विचिन्तय प्रेक्षकाः अपि प्रमुदिताः। भल्लूकः निर्गतः इति क्रुद्धा सा धेनुः अधुना व्याघ्रं मां लक्ष्य कृतवती। भीत्या अहं चतुष्पादविशिष्टं व्याघ्रतवं विस्मृत्य द्विपादं मूलस्वरूपमाश्रितवान्। |
(1) अवबोधनम्। (4 तः 3) 3
(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत। 1
(1) ______ दशवादने सर्कसक्रीडायाः प्रारम्भः जातः। (प्रभाते/रात्रौ)
(2) पूर्वमपि व्या्रभल्लूकौ ______ एव। (मानुषौ/वास्तविकौ)
(ख) पूर्णवाक्येन उत्तरं लिखत। 1
धेन्वा कि लक्षितम्?
(ग) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत। 1
क्रीडायाः चरमबिन्दुः समायातः-सहभोजनम्।
(घ) एषः गद्यांशः कस्मात् पाठात उद्धूतः? 1
(2) शब्दज्ञानम्। (3 तः 2) 2
(क) २ धातुसाधित-ल्यबन्त-अव्यये चित्वा लिखत। 1
(ख) सन्धिविग्रहं कुरुत। 1
किञ्चिदपि = ______ + ______।
(ग) गद्यांशात् विशेषणं चित्वा लिखत। 1
(1) ______ पीठम्।
(2) ______ क्रीडा।
(3) पृथक्करणम्। 2
क्रमेण योजयत।
(1) भल्लूकस्य पटमण्डपस्तम्भ-आरोहणम्।
(2) धेनोः सम्भ्रमः आक्रमणं च।
(3) चिमणरावस्य व्याप्रतवं विस्मृत्य द्विपादरूपाश्रयः।
(4) सहभोजनस्य प्रारम्भः।