Advertisements
Advertisements
Question
क्रमेण योजयत ।
१. मार्गे मलिनकायपुरुषस्य आगमनम् ।
२. शिष्यगणेन सह गङ्गास्नानार्थं गमनम् ।
३. ‘मनीषापञ्चकम्’ इति स्तोत्रस्य रचना ।
४. मलिनकायपुरुषस्य मुखात् वेदान्ततत्त्वसारस्य श्रवणम् ।
Solution
(1) शिष्यगणेन सह गङ्गास्नानार्थं गमनम्।
(2) मार्गे मलिनकायपुरुषस्य आगमनम्।
(3) मलिनकायपुरुषस्य मुखात् वेदान्ततत्त्वसारस्यं श्रवणम्।
(4) 'मनीषापञ्चकम्' इति स्तोत्रस्य रचना।
APPEARS IN
RELATED QUESTIONS
वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत
रात्रौ दशवादने सर्कसक्रीडायाः प्रारम्भः जातः ।
वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत ।
श्रोतृवृन्दः लेखने मग्नः।
वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत
आचार्यः तत्रैव कनकधारास्तोत्रं रचितवान्
उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत
प्रेक्षकाः मम व्याघ्रवेषं निष्कास्य मां ______ ताडितवन्त:
उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत |
तथा विज्ञापनं कृत्वा ______ विक्रीतानि |
उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
______ वयसि उपनीतः सः पठनार्थं गुरुम् उपागच्छत् ।
उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
पठनादिकं समाप्य शङ्करः ______ प्रत्यागतवान् ।
उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
आर्याम्बा पुत्रं ______ गृहीतम् अपश्यत् ।
उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
१. भल्लूकस्य पटमण्डपस्तम्भम् आरोहणम्
२. धेनोः सम्भ्रमः आक्रमणं च ।
३. चिमणरावस्य व्याघ्रत्वं विस्मृत्य द्विपादरूपाश्रयः ।
४. सहभोजनस्य प्रारम्भः ।
उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
माता व्याघ्रे पाषाणखण्डान् क्षिपति यतः______ ।
उचितं कारणं चित्वा वाक्यं पुनर्लिखत।
कार्यक्रमस्य अन्ते प्रेक्षका: व्याघ्रवेषधारिणं मनुष्यं ताडितवन्तः यतः ______
उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
शङ्कर : मलिनकायं मनुष्यं प्रणनाम यतः सः ______ ।
सर्वनामतालिका पूरयत ।
ए. व. | द्विव. | ब.व. | विभक्तिः |
______ | आवाभ्याम् | ______ | पञ्चमी |
सर्वनामतालिका पूरयत ।
ए. व. | द्विव. | ब.व. | विभक्तिः |
इयम् | ______ | ______ | प्रथम |
सर्वनामतालिका पूरयत ।
ए. व. | द्विव. | ब.व. | विभक्तिः |
______ | ______ | सर्वेभ्यः | पञ्चमी |
सर्वनामतालिका पूरयत ।
ए. व. | द्विव. | ब.व. | विभक्तिः |
______ | ______ | सर्वेभ्यः | सप्तमी |
सर्वनामतालिका पूरयत ।
ए. व. | द्विव. | ब.व. | विभक्तिः |
______ | ______ | एतासु | सप्तमी |
सर्वनामतालिका पूरयत ।
ए. व. | द्विव. | ब.व. | विभक्तिः |
______ | भवन्तौ | ______ | द्वितीया |
वाक्यं पुनर्लििखित्वा सत्यम्/ असत्यम् इति लिखत ।
पञ्चमे वयसि उपनीतः सः पठनार्थं गुरुमुपागच्छत् ।
लकारं लिखत ।
अधुना अनुमतिं देही ।
लकारं लिखत ।
सः गृहात् निरगच्छत् ।
योग्यं वाच्यपर्यायं चिनुत ।
कविपण्डिताः तान् शिक्षयन्ति ।
योग्यं वाच्यपर्यायं चिनुत ।
बालकः अन्यशासत्राणि अधीतवान् ।
योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत
त्वं नक्रात् ______।
योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत।
त्वम् इदानीमेव संन्यासं ______।
विग्रहवाक्याणां समासनामभिः मेलनं कुरुत ।
समासविग्रहः | समासनाम |
सद्गुणाः एव सम्पत्तिः | सप्तमी - तत्पुरुषः |
कवयः च पण्डिताः च | कर्मधारयः |
मातुः सेवा | नञ्तत्पुरुषः |
न रुचि : | कर्मधारयः |
चिन्तायां मग्नः | षष्ठी तत्पुरुषः |
पूर्णा नाम नदी | इतरेतरद्वन्द्वः |
उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
शङ्करः उच्चैः आक्रोशत् यतः ______ ।
तालिकापूर्तिं कुरुत।
धातुसाधित-विशेषण-तालिका।
धातुः | क्त | क्तवतु | कृत्याः | शतृ/शानच् |
कथ (10 उ.प.) | ______ | कथितवान् | कथ्यः | ______ |
लभ् (1 आ.प.) | लब्धः | ______ | ______ | लभमानः |
प्र + विश् (6 प.प.) | प्रविष्ट: | ______ | प्रवेश्यः | ______ |