English

तालिकापूर्तिं कुरुत। धातुसाधित-विशेषण-तालिका। धातुः कथ (10 उ.प.) लभ्‌ (1 आ.प.) प्र + विश्‌ (6 प.प.) क्त______ लब्धः प्रविष्ट: क्तवतु कथितवान्‌ ______ ______ कृत्याः कथ्यः ______ प्रवेश्यः शतृ/शानच् - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

तालिकापूर्तिं कुरुत।

धातुसाधित-विशेषण-तालिका।

धातुः क्त क्तवतु कृत्याः शतृ/शानच्
कथ (10 उ.प.) ______ कथितवान्‌ कथ्यः ______
लभ्‌ (1 आ.प.) लब्धः ______ ______ लभमानः
प्र + विश्‌ (6 प.प.) प्रविष्ट: ______ प्रवेश्यः ______
Complete the Table

Solution

धातुः क्त क्तवतु कृत्याः शतृ/शानच्
कथ (10 उ.प.) कथितः कथितवान्‌ कथ्यः कथयन्‌
लभ्‌ (1 आ.प.) लब्धः लब्धवान्‌ लभनीयः लभमानः
प्र + विश्‌ (6 प.प.) प्रविष्ट: प्रविष्टवान्‌ प्रवेश्यः प्रविशन्‌
shaalaa.com
अभ्यासपत्रम् - ३।
  Is there an error in this question or solution?
2023-2024 (March) Official

RELATED QUESTIONS

वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत 
सर्कसक्रीडायां लोकप्रियः सङ्गीतकार्यक्रमः प्रचलति ।


वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत
व्याघ्रवेषे अब्दुलः समुपस्थितः ।


वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत
आचार्यः तत्रैव कनकधारास्तोत्रं रचितवान्


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत
प्रेक्षकाः मम व्याघ्रवेषं निष्कास्य मां ______ ताडितवन्त: 


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत | 
तथा विज्ञापनं कृत्वा ______ विक्रीतानि


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
______ वयसि उपनीतः सः पठनार्थं गुरुम् उपागच्छत् । 


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
पठनादिकं समाप्य शङ्करः ______ प्रत्यागतवान् । 


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
यस्मात् ज्ञानं लभते सः ______ ।


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
१. माता व्याघ्रे पाषाणखण्डान् अक्षिपत् ।
२. व्याघ्रस्य पुरतः सम्मर्दः जातः ।
३. व्याघ्रस्य मनुष्यवाण्या भाषणेन महिला मूर्च्छिता ।
४. व्याघ्रस्य गर्जनया बाल : भीत : ।


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
१. भल्लूकस्य पटमण्डपस्तम्भम् आरोहणम्
२. धेनोः सम्भ्रमः आक्रमणं च ।
३. चिमणरावस्य व्याघ्रत्वं विस्मृत्य द्विपादरूपाश्रयः ।
४. सहभोजनस्य प्रारम्भः ।


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
१. संन्यासार्थम् अनुमतियाचना  ।
२. नक्रेण पादग्रहणम् ।
३. मात्रा अनुमतिप्रदानम् ।
४. शङ्करस्य आक्रोशः ।


क्रमेण योजयत ।

१. गोविन्दभगवत्पादानां शिष्यत्वम् ।
२. मात्रे प्रतिश्रुत्य गृहात् निर्गमनम् ।
३. वैदिकधर्मस्य स्थापनार्थं प्रस्थानम् ।
४. मातरं संन्यासस्य महत्त्वबोधनम् ।


क्रमेण योजयत ।
१. मार्गे मलिनकायपुरुषस्य आगमनम् ।
२. शिष्यगणेन सह गङ्गास्नानार्थं गमनम् ।
३. ‘मनीषापञ्चकम्’ इति स्तोत्रस्य रचना ।
४. मलिनकायपुरुषस्य मुखात् वेदान्ततत्त्वसारस्य श्रवणम् ।


समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
खगोत्तमः ______ ______

उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
माता व्याघ्रे पाषाणखण्डान् क्षिपति यतः______ ।


उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
माता मूर्च्छिता यत : ______।


उचितं कारणं चित्वा वाक्यं पुनर्लिखत।

कार्यक्रमस्य अन्ते प्रेक्षका: व्याघ्रवेषधारिणं मनुष्यं ताडितवन्तः यतः ______


सर्वनामतालिका पूरयत  ।

ए. व. द्विव. ब.व. विभक्तिः
______ आवाभ्याम् ______ पञ्चमी

सर्वनामतालिका पूरयत ।

ए. व. द्विव. ब.व. विभक्तिः
इयम्‌ ______ ______ प्रथम

सर्वनामतालिका पूरयत ।

ए. व. द्विव. ब.व. विभक्तिः
______ ______ येषु सप्तमी

सर्वनामतालिका पूरयत ।

ए. व. द्विव. ब.व. विभक्तिः
______ ______ एतासु सप्तमी

वाक्यं पुनर्लििखित्वा सत्यम्‌/ असत्यम्‌ इति लिखत ।
पञ्चमे वयसि उपनीतः सः पठनार्थं गुरुमुपागच्छत्‌ ।


लकारं लिखत ।
मनुजाः वाचनेन बहून्‌ विषयान्‌ बोधन्ते । 


लकारं लिखत ।
विद्यार्थी वाचनं श्रयेत्‌ । 


लकारं लिखत ।
अधुना अनुमतिं देही


लकारं लिखत ।
सः गृहात्‌ निरगच्छत्‌


योग्यं वाच्यपर्यायं चिनुत ।
बालकः अन्यशासत्राणि अधीतवान्‌ ।


योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत
त्वं नक्रात्‌ ______।


योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत
त्वं ______ (स्मरिष्यसि,/स्मरिष्यति) । 


विग्रहवाक्याणां समासनामभिः मेलनं कुरुत ।

समासविग्रहः समासनाम
सद्गुणाः एव सम्पत्तिः सप्तमी - तत्पुरुषः
कवयः च पण्डिताः च कर्मधारयः
मातुः सेवा नञ्तत्पुरुषः
न रुचि : कर्मधारयः
चिन्तायां मग्नः षष्ठी तत्पुरुषः
पूर्णा नाम नदी इतरेतरद्वन्द्वः

गदयांशं पठित्वा निर्दिष्टाः कृतीः कुरूत।

रात्रौ दशवादने सर्कसक्रीडायाः प्रारम्भः जातः। द्वादशवादने क्रीडायाः चरमबिन्दुः समायातः - सहभोजनम्‌। प्रेक्षकाणाम् उत्कण्ठायाः पराकाष्ठा जाता। सेवकः मञ्चे त्रीणि आसनानि स्थापितवान्‌ मध्यभागे च वर्तुलाकारं पीठम्‌। अहम्‌ एकस्मिन्‌ आसने उपावेशितः। अत्रान्तरे भल्लूकवेषधारी अब्दुल: तत्र प्राप्तः। गौः अपि मञ्च समागता। ततः अस्माकं पुरतः खाद्यस्य योजना कृता। सहभोजनस्य प्रारम्भे जाते उतेजितैः रक्षकैः आनन्देन तालिकावादनम्‌ आरब्धम्‌। पूर्वमपि व्याघ्रभल्लूकौ मानुषौ एव। तथापि सा धेनुः ताभ्यां सह कार्यक्रमं कर्तुम्‌ अभ्यस्ता आसीत्‌। अचिरादेव न इमौ परिचितौ व्याघ्रभल्लूकौ इति धेन्वा लक्षितम्। सम्भ्रमेण संशयेन च एकैकशः आवां दृष्टवती। यदा च तस्याः प्रत्ययः जातः तदा शृग्डे उन्नम्य नौ आक्रामत्‌। अहमपि गर्जना कृत्वा तीक्ष्णदन्तान् दर्शितवान्‌। किन्तु न किञ्चिदपि भयं तस्याः। अब्दुलः तां हस्तेन ताडितवान्‌। तेन क्षुब्धा सा तम्‌ अन्वधावत्‌। भल्लूकः तदा चापल्येन पटमण्डपस्तम्भम्‌ आरूढवान्‌ । इयं सर्वा क्रीडा पूर्वनियोजिता इति विचिन्तय प्रेक्षकाः अपि प्रमुदिताः। भल्लूकः निर्गतः इति क्रुद्धा सा धेनुः अधुना व्याघ्रं मां लक्ष्य कृतवती। भीत्या अहं चतुष्पादविशिष्टं व्याघ्रतवं विस्मृत्य द्विपादं मूलस्वरूपमाश्रितवान्‌।

(1) अवबोधनम्‌। (4 तः 3)       3    

(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।    1

(1) ______ दशवादने सर्कसक्रीडायाः प्रारम्भः जातः। (प्रभाते/रात्रौ)

(2) पूर्वमपि व्या्रभल्लूकौ ______ एव। (मानुषौ/वास्तविकौ)

(ख) पूर्णवाक्येन उत्तरं लिखत।     1

धेन्वा कि लक्षितम्‌?

(ग) वाक्यं पुनर्लिखित्वा सत्यम्‌/असत्यम्‌ इति लिखत।    1

क्रीडायाः चरमबिन्दुः समायातः-सहभोजनम्‌।

(घ) एषः गद्यांशः कस्मात्‌ पाठात उद्धूतः?    1

(2) शब्दज्ञानम्‌। (3 तः 2)     2

(क) २ धातुसाधित-ल्यबन्त-अव्यये चित्वा लिखत।     1

(ख) सन्धिविग्रहं कुरुत।      1

किञ्चिदपि = ______ + ______।

(ग) गद्यांशात्‌ विशेषणं चित्वा लिखत।     1

(1) ______ पीठम्।

(2) ______ क्रीडा।

(3) पृथक्करणम्‌।      2

क्रमेण योजयत।

(1) भल्लूकस्य पटमण्डपस्तम्भ-आरोहणम्‌।

(2) धेनोः सम्भ्रमः आक्रमणं च।

(3) चिमणरावस्य व्याप्रतवं विस्मृत्य द्विपादरूपाश्रयः।

(4) सहभोजनस्य प्रारम्भः।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×