मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

तालिकापूर्तिं कुरुत। धातुसाधित-विशेषण-तालिका। धातुः कथ (10 उ.प.) लभ्‌ (1 आ.प.) प्र + विश्‌ (6 प.प.) क्त______ लब्धः प्रविष्ट: क्तवतु कथितवान्‌ ______ ______ कृत्याः कथ्यः ______ प्रवेश्यः शतृ/शानच् - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

तालिकापूर्तिं कुरुत।

धातुसाधित-विशेषण-तालिका।

धातुः क्त क्तवतु कृत्याः शतृ/शानच्
कथ (10 उ.प.) ______ कथितवान्‌ कथ्यः ______
लभ्‌ (1 आ.प.) लब्धः ______ ______ लभमानः
प्र + विश्‌ (6 प.प.) प्रविष्ट: ______ प्रवेश्यः ______
तक्‍ता पूर्ण करा

उत्तर

धातुः क्त क्तवतु कृत्याः शतृ/शानच्
कथ (10 उ.प.) कथितः कथितवान्‌ कथ्यः कथयन्‌
लभ्‌ (1 आ.प.) लब्धः लब्धवान्‌ लभनीयः लभमानः
प्र + विश्‌ (6 प.प.) प्रविष्ट: प्रविष्टवान्‌ प्रवेश्यः प्रविशन्‌
shaalaa.com
अभ्यासपत्रम् - ३।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2023-2024 (March) Official

संबंधित प्रश्‍न

वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत
व्याघ्रवेषे अब्दुलः समुपस्थितः ।


वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत
रात्रौ दशवादने सर्कसक्रीडायाः प्रारम्भः जातः ।


वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत
सर्वेषां शरीराणि सप्तमहाभूतात्मकानि ।


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत
प्रेक्षकाः मम व्याघ्रवेषं निष्कास्य मां ______ ताडितवन्त: 


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत | 
तथा विज्ञापनं कृत्वा ______ विक्रीतानि


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
______ वयसि उपनीतः सः पठनार्थं गुरुम् उपागच्छत् । 


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।

आचार्यः शिष्यगणेन सह ______ अगच्छत्। 


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
यस्मात् ज्ञानं लभते सः ______ ।


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
१. माता व्याघ्रे पाषाणखण्डान् अक्षिपत् ।
२. व्याघ्रस्य पुरतः सम्मर्दः जातः ।
३. व्याघ्रस्य मनुष्यवाण्या भाषणेन महिला मूर्च्छिता ।
४. व्याघ्रस्य गर्जनया बाल : भीत : ।


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
१. शिबिरस्य प्रथमं दिनम् ।
२. सर्कसस्वामिनः साहाय्ययाचना ।
३. सहभोजनस्य रहस्यभेदः
४. सर्कसस्वामिनः आगमनम् ।


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
१. भल्लूकस्य पटमण्डपस्तम्भम् आरोहणम्
२. धेनोः सम्भ्रमः आक्रमणं च ।
३. चिमणरावस्य व्याघ्रत्वं विस्मृत्य द्विपादरूपाश्रयः ।
४. सहभोजनस्य प्रारम्भः ।


क्रमेण योजयत ।

१. गोविन्दभगवत्पादानां शिष्यत्वम् ।
२. मात्रे प्रतिश्रुत्य गृहात् निर्गमनम् ।
३. वैदिकधर्मस्य स्थापनार्थं प्रस्थानम् ।
४. मातरं संन्यासस्य महत्त्वबोधनम् ।


क्रमेण योजयत ।
१. मार्गे मलिनकायपुरुषस्य आगमनम् ।
२. शिष्यगणेन सह गङ्गास्नानार्थं गमनम् ।
३. ‘मनीषापञ्चकम्’ इति स्तोत्रस्य रचना ।
४. मलिनकायपुरुषस्य मुखात् वेदान्ततत्त्वसारस्य श्रवणम् ।


सर्वनामतालिका पूरयत  ।

ए. व. द्विव. ब.व. विभक्तिः
______ आवाभ्याम् ______ पञ्चमी

सर्वनामतालिका पूरयत ।

ए. व. द्विव. ब.व. विभक्तिः
______ ______ येषु सप्तमी

वाक्यं पुनर्लििखित्वा सत्यम्‌/ असत्यम्‌ इति लिखत ।
पञ्चमे वयसि उपनीतः सः पठनार्थं गुरुमुपागच्छत्‌ ।


वाक्यं पुनर्लििखित्वा सत्यम्‌/ असत्यम्‌ इति लिखत ।
एकस्मिन्‌ दिने शङ्करः स्नानार्थं शरू गतः ।


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
पठनादिक समाप्य शङ्करः______ प्रत्यागतवान्‌ । 


लकारं लिखत ।
मनुजाः वाचनेन बहून्‌ विषयान्‌ बोधन्ते । 


लकारं लिखत ।
कविपण्डिताः तान्‌ शिक्षयन्ति


लकारं लिखत ।
विद्यार्थी वाचनं श्रयेत्‌ । 


लकारं लिखत ।
सः गृहात्‌ निरगच्छत्‌


योग्यं वाच्यपर्यायं चिनुत ।
कविपण्डिताः तान्‌ शिक्षयन्ति । 


योग्यं वाच्यपर्यायं चिनुत ।
बालकः अन्यशासत्राणि अधीतवान्‌ ।


योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत
त्वं नक्रात्‌ ______।


योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत।

त्वम्‌ इदानीमेव संन्यासं ______।


विग्रहवाक्याणां समासनामभिः मेलनं कुरुत ।

समासविग्रहः समासनाम
सद्गुणाः एव सम्पत्तिः सप्तमी - तत्पुरुषः
कवयः च पण्डिताः च कर्मधारयः
मातुः सेवा नञ्तत्पुरुषः
न रुचि : कर्मधारयः
चिन्तायां मग्नः षष्ठी तत्पुरुषः
पूर्णा नाम नदी इतरेतरद्वन्द्वः

उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
शङ्करः उच्चैः आक्रोशत्‌ यतः ______ ।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×