मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत प्रेक्षकाः मम व्याघ्रवेषं निष्कास्य मां ______ ताडितवन्त: - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत
प्रेक्षकाः मम व्याघ्रवेषं निष्कास्य मां ______ ताडितवन्त: 

पर्याय

  • निर्घृणं

  • सस्नेहं

MCQ
रिकाम्या जागा भरा

उत्तर

प्रेक्षकाः मम व्याघ्रवेषं निष्कास्य मां निर्घृणं ताडितवन्त: 

shaalaa.com
अभ्यासपत्रम् - ३।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 12.1: अभ्यासपत्रम् - ३। - अभ्यासपत्रम् [पृष्ठ ६९]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
पाठ 12.1 अभ्यासपत्रम् - ३।
अभ्यासपत्रम् | Q 2.1 | पृष्ठ ६९

संबंधित प्रश्‍न

वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत 
सर्कसक्रीडायां लोकप्रियः सङ्गीतकार्यक्रमः प्रचलति ।


वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत
रात्रौ दशवादने सर्कसक्रीडायाः प्रारम्भः जातः ।


वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत ।
श्रोतृवृन्दः लेखने मग्नः।


वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत
आचार्यः तत्रैव कनकधारास्तोत्रं रचितवान्


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
______ वयसि उपनीतः सः पठनार्थं गुरुम् उपागच्छत् । 


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
पठनादिकं समाप्य शङ्करः ______ प्रत्यागतवान् । 


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।

आचार्यः शिष्यगणेन सह ______ अगच्छत्। 


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
यस्मात् ज्ञानं लभते सः ______ ।


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
१. माता व्याघ्रे पाषाणखण्डान् अक्षिपत् ।
२. व्याघ्रस्य पुरतः सम्मर्दः जातः ।
३. व्याघ्रस्य मनुष्यवाण्या भाषणेन महिला मूर्च्छिता ।
४. व्याघ्रस्य गर्जनया बाल : भीत : ।


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
१. संन्यासार्थम् अनुमतियाचना  ।
२. नक्रेण पादग्रहणम् ।
३. मात्रा अनुमतिप्रदानम् ।
४. शङ्करस्य आक्रोशः ।


क्रमेण योजयत ।
१. मार्गे मलिनकायपुरुषस्य आगमनम् ।
२. शिष्यगणेन सह गङ्गास्नानार्थं गमनम् ।
३. ‘मनीषापञ्चकम्’ इति स्तोत्रस्य रचना ।
४. मलिनकायपुरुषस्य मुखात् वेदान्ततत्त्वसारस्य श्रवणम् ।


उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
माता मूर्च्छिता यत : ______।


उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
शङ्कर : मलिनकायं मनुष्यं प्रणनाम यतः सः ______ । 


सर्वनामतालिका पूरयत  ।

ए. व. द्विव. ब.व. विभक्तिः
______ आवाभ्याम् ______ पञ्चमी

सर्वनामतालिका पूरयत ।

ए. व. द्विव. ब.व. विभक्तिः
इयम्‌ ______ ______ प्रथम

सर्वनामतालिका पूरयत ।

ए. व. द्विव. ब.व. विभक्तिः
______ ______ येषु सप्तमी

सर्वनामतालिका पूरयत ।

ए. व. द्विव. ब.व. विभक्तिः
______ ______ सर्वेभ्यः पञ्चमी

सर्वनामतालिका पूरयत ।

ए. व. द्विव. ब.व. विभक्तिः
______ भवन्तौ ______ द्वितीया

वाक्यं पुनर्लििखित्वा सत्यम्‌/ असत्यम्‌ इति लिखत ।
दैववशात्‌ शङ्करः व्यप्राद्‌ मुक्तः ।


लकारं लिखत ।
मनुजाः वाचनेन बहून्‌ विषयान्‌ बोधन्ते । 


लकारं लिखत ।
कविपण्डिताः तान्‌ शिक्षयन्ति


योग्यं वाच्यपर्यायं चिनुत ।
कविपण्डिताः तान्‌ शिक्षयन्ति । 


योग्यं वाच्यपर्यायं चिनुत ।
बालकः अन्यशासत्राणि अधीतवान्‌ ।


योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत
त्वं नक्रात्‌ ______।


योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत
त्वं ______ (स्मरिष्यसि,/स्मरिष्यति) । 


योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत।

त्वम्‌ इदानीमेव संन्यासं ______।


विग्रहवाक्याणां समासनामभिः मेलनं कुरुत ।

समासविग्रहः समासनाम
सद्गुणाः एव सम्पत्तिः सप्तमी - तत्पुरुषः
कवयः च पण्डिताः च कर्मधारयः
मातुः सेवा नञ्तत्पुरुषः
न रुचि : कर्मधारयः
चिन्तायां मग्नः षष्ठी तत्पुरुषः
पूर्णा नाम नदी इतरेतरद्वन्द्वः

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×