मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

सर्वनामतालिका पूरयत । ए. व. द्विव. ब.व. विभक्तिः ______ आवाभ्याम् ______ पञ्चमी - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

सर्वनामतालिका पूरयत  ।

ए. व. द्विव. ब.व. विभक्तिः
______ आवाभ्याम् ______ पञ्चमी
रिकाम्या जागा भरा

उत्तर

ए. व. द्विव. ब.व. विभक्तिः
मत् आवाभ्याम् अस्मत् पञ्चमी
shaalaa.com
अभ्यासपत्रम् - ३।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 12.1: अभ्यासपत्रम् - ३। - अभ्यासपत्रम् [पृष्ठ ७०]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
पाठ 12.1 अभ्यासपत्रम् - ३।
अभ्यासपत्रम् | Q 6.1.1 | पृष्ठ ७०

संबंधित प्रश्‍न

वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत
व्याघ्रवेषे अब्दुलः समुपस्थितः ।


वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत
रात्रौ दशवादने सर्कसक्रीडायाः प्रारम्भः जातः ।


वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत ।
श्रोतृवृन्दः लेखने मग्नः।


वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत
सर्वेषां शरीराणि सप्तमहाभूतात्मकानि ।


वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत
आचार्यः तत्रैव कनकधारास्तोत्रं रचितवान्


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत
प्रेक्षकाः मम व्याघ्रवेषं निष्कास्य मां ______ ताडितवन्त: 


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत | 
तथा विज्ञापनं कृत्वा ______ विक्रीतानि


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
पठनादिकं समाप्य शङ्करः ______ प्रत्यागतवान् । 


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
आर्याम्बा पुत्रं ______ गृहीतम् अपश्यत् । 


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
यस्मात् ज्ञानं लभते सः ______ ।


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
१. माता व्याघ्रे पाषाणखण्डान् अक्षिपत् ।
२. व्याघ्रस्य पुरतः सम्मर्दः जातः ।
३. व्याघ्रस्य मनुष्यवाण्या भाषणेन महिला मूर्च्छिता ।
४. व्याघ्रस्य गर्जनया बाल : भीत : ।


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
१. शिबिरस्य प्रथमं दिनम् ।
२. सर्कसस्वामिनः साहाय्ययाचना ।
३. सहभोजनस्य रहस्यभेदः
४. सर्कसस्वामिनः आगमनम् ।


क्रमेण योजयत ।

१. गोविन्दभगवत्पादानां शिष्यत्वम् ।
२. मात्रे प्रतिश्रुत्य गृहात् निर्गमनम् ।
३. वैदिकधर्मस्य स्थापनार्थं प्रस्थानम् ।
४. मातरं संन्यासस्य महत्त्वबोधनम् ।


उचितं कारणं चित्वा वाक्यं पुनर्लिखत।

कार्यक्रमस्य अन्ते प्रेक्षका: व्याघ्रवेषधारिणं मनुष्यं ताडितवन्तः यतः ______


उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
शङ्कर : मलिनकायं मनुष्यं प्रणनाम यतः सः ______ । 


सर्वनामतालिका पूरयत ।

ए. व. द्विव. ब.व. विभक्तिः
इयम्‌ ______ ______ प्रथम

सर्वनामतालिका पूरयत ।

ए. व. द्विव. ब.व. विभक्तिः
______ ______ येषु सप्तमी

सर्वनामतालिका पूरयत ।

ए. व. द्विव. ब.व. विभक्तिः
______ ______ सर्वेभ्यः सप्तमी

सर्वनामतालिका पूरयत ।

ए. व. द्विव. ब.व. विभक्तिः
______ भवन्तौ ______ द्वितीया

वाक्यं पुनर्लििखित्वा सत्यम्‌/ असत्यम्‌ इति लिखत ।
पञ्चमे वयसि उपनीतः सः पठनार्थं गुरुमुपागच्छत्‌ ।


वाक्यं पुनर्लििखित्वा सत्यम्‌/ असत्यम्‌ इति लिखत ।
दैववशात्‌ शङ्करः व्यप्राद्‌ मुक्तः ।


लकारं लिखत ।
कविपण्डिताः तान्‌ शिक्षयन्ति


लकारं लिखत ।
सः गृहात्‌ निरगच्छत्‌


योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत
त्वं ______ (स्मरिष्यसि,/स्मरिष्यति) । 


योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत।

त्वम्‌ इदानीमेव संन्यासं ______।


उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
शङ्करः उच्चैः आक्रोशत्‌ यतः ______ ।


तालिकापूर्तिं कुरुत।

धातुसाधित-विशेषण-तालिका।

धातुः क्त क्तवतु कृत्याः शतृ/शानच्
कथ (10 उ.प.) ______ कथितवान्‌ कथ्यः ______
लभ्‌ (1 आ.प.) लब्धः ______ ______ लभमानः
प्र + विश्‌ (6 प.प.) प्रविष्ट: ______ प्रवेश्यः ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×