Advertisements
Advertisements
प्रश्न
योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत
त्वं नक्रात् ______।
पर्याय
त्रायस्व
त्रायताम्
उत्तर
त्वं नक्रात् त्रायताम्।
APPEARS IN
संबंधित प्रश्न
वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत
सर्कसक्रीडायां लोकप्रियः सङ्गीतकार्यक्रमः प्रचलति ।
वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत
व्याघ्रवेषे अब्दुलः समुपस्थितः ।
वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत
सर्वेषां शरीराणि सप्तमहाभूतात्मकानि ।
वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत
आचार्यः तत्रैव कनकधारास्तोत्रं रचितवान्
उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत
प्रेक्षकाः मम व्याघ्रवेषं निष्कास्य मां ______ ताडितवन्त:
उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत |
तथा विज्ञापनं कृत्वा ______ विक्रीतानि |
उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
पठनादिकं समाप्य शङ्करः ______ प्रत्यागतवान् ।
उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
आचार्यः शिष्यगणेन सह ______ अगच्छत्।
उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
यस्मात् ज्ञानं लभते सः ______ ।
उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
१. माता व्याघ्रे पाषाणखण्डान् अक्षिपत् ।
२. व्याघ्रस्य पुरतः सम्मर्दः जातः ।
३. व्याघ्रस्य मनुष्यवाण्या भाषणेन महिला मूर्च्छिता ।
४. व्याघ्रस्य गर्जनया बाल : भीत : ।
उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
१. शिबिरस्य प्रथमं दिनम् ।
२. सर्कसस्वामिनः साहाय्ययाचना ।
३. सहभोजनस्य रहस्यभेदः
४. सर्कसस्वामिनः आगमनम् ।
उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
१. भल्लूकस्य पटमण्डपस्तम्भम् आरोहणम्
२. धेनोः सम्भ्रमः आक्रमणं च ।
३. चिमणरावस्य व्याघ्रत्वं विस्मृत्य द्विपादरूपाश्रयः ।
४. सहभोजनस्य प्रारम्भः ।
उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
माता मूर्च्छिता यत : ______।
उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
शङ्कर : मलिनकायं मनुष्यं प्रणनाम यतः सः ______ ।
सर्वनामतालिका पूरयत ।
ए. व. | द्विव. | ब.व. | विभक्तिः |
इयम् | ______ | ______ | प्रथम |
सर्वनामतालिका पूरयत ।
ए. व. | द्विव. | ब.व. | विभक्तिः |
______ | ______ | सर्वेभ्यः | पञ्चमी |
सर्वनामतालिका पूरयत ।
ए. व. | द्विव. | ब.व. | विभक्तिः |
______ | ______ | सर्वेभ्यः | सप्तमी |
सर्वनामतालिका पूरयत ।
ए. व. | द्विव. | ब.व. | विभक्तिः |
______ | ______ | एतासु | सप्तमी |
सर्वनामतालिका पूरयत ।
ए. व. | द्विव. | ब.व. | विभक्तिः |
______ | भवन्तौ | ______ | द्वितीया |
वाक्यं पुनर्लििखित्वा सत्यम्/ असत्यम् इति लिखत ।
पञ्चमे वयसि उपनीतः सः पठनार्थं गुरुमुपागच्छत् ।
वाक्यं पुनर्लििखित्वा सत्यम्/ असत्यम् इति लिखत ।
एकस्मिन् दिने शङ्करः स्नानार्थं शरू गतः ।
उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
पठनादिक समाप्य शङ्करः______ प्रत्यागतवान् ।
लकारं लिखत ।
मनुजाः वाचनेन बहून् विषयान् बोधन्ते ।
लकारं लिखत ।
विद्यार्थी वाचनं श्रयेत् ।
योग्यं वाच्यपर्यायं चिनुत ।
कविपण्डिताः तान् शिक्षयन्ति ।
योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत
त्वं ______ (स्मरिष्यसि,/स्मरिष्यति) ।
योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत।
त्वम् इदानीमेव संन्यासं ______।
उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
शङ्करः उच्चैः आक्रोशत् यतः ______ ।