English

गदयांशं पठित्वा निर्दिष्टाः कृतीः कुरूत। रात्रौ दशवादने सर्कसक्रीडायाः प्रारम्भः जातः। द्वादशवादने क्रीडायाः चरमबिन्दुः समायातः - सहभोजनम्‌। प्रेक्षकाणाम् उत्कण्ठायाः -

Advertisements
Advertisements

Question

गदयांशं पठित्वा निर्दिष्टाः कृतीः कुरूत।

रात्रौ दशवादने सर्कसक्रीडायाः प्रारम्भः जातः। द्वादशवादने क्रीडायाः चरमबिन्दुः समायातः - सहभोजनम्‌। प्रेक्षकाणाम् उत्कण्ठायाः पराकाष्ठा जाता। सेवकः मञ्चे त्रीणि आसनानि स्थापितवान्‌ मध्यभागे च वर्तुलाकारं पीठम्‌। अहम्‌ एकस्मिन्‌ आसने उपावेशितः। अत्रान्तरे भल्लूकवेषधारी अब्दुल: तत्र प्राप्तः। गौः अपि मञ्च समागता। ततः अस्माकं पुरतः खाद्यस्य योजना कृता। सहभोजनस्य प्रारम्भे जाते उतेजितैः रक्षकैः आनन्देन तालिकावादनम्‌ आरब्धम्‌। पूर्वमपि व्याघ्रभल्लूकौ मानुषौ एव। तथापि सा धेनुः ताभ्यां सह कार्यक्रमं कर्तुम्‌ अभ्यस्ता आसीत्‌। अचिरादेव न इमौ परिचितौ व्याघ्रभल्लूकौ इति धेन्वा लक्षितम्। सम्भ्रमेण संशयेन च एकैकशः आवां दृष्टवती। यदा च तस्याः प्रत्ययः जातः तदा शृग्डे उन्नम्य नौ आक्रामत्‌। अहमपि गर्जना कृत्वा तीक्ष्णदन्तान् दर्शितवान्‌। किन्तु न किञ्चिदपि भयं तस्याः। अब्दुलः तां हस्तेन ताडितवान्‌। तेन क्षुब्धा सा तम्‌ अन्वधावत्‌। भल्लूकः तदा चापल्येन पटमण्डपस्तम्भम्‌ आरूढवान्‌ । इयं सर्वा क्रीडा पूर्वनियोजिता इति विचिन्तय प्रेक्षकाः अपि प्रमुदिताः। भल्लूकः निर्गतः इति क्रुद्धा सा धेनुः अधुना व्याघ्रं मां लक्ष्य कृतवती। भीत्या अहं चतुष्पादविशिष्टं व्याघ्रतवं विस्मृत्य द्विपादं मूलस्वरूपमाश्रितवान्‌।

(1) अवबोधनम्‌। (4 तः 3)       3    

(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।    1

(1) ______ दशवादने सर्कसक्रीडायाः प्रारम्भः जातः। (प्रभाते/रात्रौ)

(2) पूर्वमपि व्या्रभल्लूकौ ______ एव। (मानुषौ/वास्तविकौ)

(ख) पूर्णवाक्येन उत्तरं लिखत।     1

धेन्वा कि लक्षितम्‌?

(ग) वाक्यं पुनर्लिखित्वा सत्यम्‌/असत्यम्‌ इति लिखत।    1

क्रीडायाः चरमबिन्दुः समायातः-सहभोजनम्‌।

(घ) एषः गद्यांशः कस्मात्‌ पाठात उद्धूतः?    1

(2) शब्दज्ञानम्‌। (3 तः 2)     2

(क) २ धातुसाधित-ल्यबन्त-अव्यये चित्वा लिखत।     1

(ख) सन्धिविग्रहं कुरुत।      1

किञ्चिदपि = ______ + ______।

(ग) गद्यांशात्‌ विशेषणं चित्वा लिखत।     1

(1) ______ पीठम्।

(2) ______ क्रीडा।

(3) पृथक्करणम्‌।      2

क्रमेण योजयत।

(1) भल्लूकस्य पटमण्डपस्तम्भ-आरोहणम्‌।

(2) धेनोः सम्भ्रमः आक्रमणं च।

(3) चिमणरावस्य व्याप्रतवं विस्मृत्य द्विपादरूपाश्रयः।

(4) सहभोजनस्य प्रारम्भः।

Fill in the Blanks
One Line Answer
One Word/Term Answer
True or False

Solution

(1) (क)

(1) रात्रौ दशवादने सर्कसक्रीडायाः प्रारम्भः जातः।

(2) पूर्वमपि व्या्रभल्लूकौ मानुषौ एव।

(ख) व्याघ्रभल्लूकौ न परिचितौ इति धेन्वा लक्षितम्‌।

(ग) सत्यम्‌।

(घ) एषः गद्यांशः 'धेनोर्व्याघ्रः पलायते' इत्यस्मात्‌ पाठात्‌ उदधृतः।

(2)

(क) 2 धातुसाधित-ल्यबन्त-अव्यये -
(i) उन्नम्य,  (ii) विस्मृत्य

(ख) किञ्चिदपि = किञ्चित्‌ + अपि

(ग) 

(1) वर्तुलाकारं पीठम्।

(2) पूर्वनियोजित क्रीडा।

(3)

(4) सहभोजनस्य प्रारम्भः।

(2) धेनोः सम्भ्रमः आक्रमणं च।

(1) भल्लूकस्य पटमण्डपस्तम्भ-आरोहणम्‌।

(3) चिमणरावस्य व्याप्रतवं विस्मृत्य द्विपादरूपाश्रयः।

shaalaa.com
अभ्यासपत्रम् - ३।
  Is there an error in this question or solution?
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×