English

समासविग्रहं कुरुत समस्तपदम् विग्रहः समासनाम विशेषार्हता ______ ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
विशेषार्हता ______ ______
Fill in the Blanks

Solution

समस्तपदम् विग्रहः समासनाम
विशेषार्हता विशेषा अर्हता कर्मधारयः
shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  Is there an error in this question or solution?
Chapter 15.1: अभ्यासपत्रम् - ४। - अभ्यासपत्रम्‌ ‹ [Page 91]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 15.1 अभ्यासपत्रम् - ४।
अभ्यासपत्रम्‌ ‹ | Q 4.14 | Page 91

RELATED QUESTIONS

सङ्ख्याः अक्षरैः/अङ्कंः लिखत 

४९ - ______ 


सङ्ख्याः अक्षरैः/अङ्कंः लिखत ।

षट्सप्ततिः - ______


समानार्थकशब्दान्‌ / विरुद्धार्थकशब्दान्‌ लिखत ।

नदी  = ______


मञ्जूषातः समानार्थकशब्दान्‌ विरुद्धार्थकशब्दान्‌ चित्वा लिखत।

पुरतः × ______


सुचननुसारं कृतीः कुरुत ।

पृथुवैन्यस्य निःस्पृहतां ज्ञात्वा स्तुतिगायकाः प्रसन्नाः अभवन्‌ । (पूर्वकालवाचक -त्वान्त- अव्ययं निष्कासयत ।)


सुचननुसारं कृतीः कुरुत।

त्वं प्रयत्नेन कृषिकार्यं करोषि। ("त्वं" स्थाने "भवान्‌" योजयत।)


मेलनं कुरुत ।

विशेषणम्‌ कृशाः उर्वरा  आनन्दिताः  दुःशासकः  प्रजाहितदक्षः 
विशेष्यम्‌ पृथुः वेनः  प्रजाः  भूमिः  प्रजाजनाः 

सूचनानुसारं कृती: कुरुत ।
त्वं पादान्स्तब्धीकृत्य तिष्ठ । (‘त्वं’ स्थाने ‘भवान्’ योजयत ।)


सन्धिविग्रहं कुरुत।
मरणमस्तु ।


सन्धिविग्रहं कुरुत।
रथस्यैकम् ।


सन्धिविग्रहं कुरुत।
सारथिरपि ।


समासविग्रहं कुरुत- 

समस्तपदम् विग्रहवाक्यम् समासनाम
प्रजाहितदक्षः ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
शुकसारिका: ______ ______

सूचनानुसार कृती: कुरुत ।
अहं विस्तरेण पठितुम् इच्छामि । (वाक्यं लङ्लकारे परिवर्तयत ।)


नामतालिकां पूरयत ।

ए.व.  द्विव. ब.व. विभक्तिः
संन्यासिनि ______ ______ सप्तमि

नामतालिकां पूरयत

ए.व.  द्विव. ब.व. विभक्तिः
______ त्वचोः ______ षष्ठी

प्रश्ननिर्माणं कुरुत।
भल्लूकवेशे अब्दुलः शोभेत ।


प्रश्ननिर्माणं कुरुत।
गौः मञ्चं समागता


नाम-तालिकापूर्ति कुरुत

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
______ ______ धन्विभ्यः पञ्चमी

धातु-तालिकां पूरयत

लकारा : एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
लृट् गमिष्यसि ______ ______ मध्यमः

सर्वनाम तालिकां पूरयत।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
अस्य  ______ ______ षष्ठी

सपासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
सपरिवारम् ______ ______

समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
आयतलोचना ______ ______

प्रश्ननिर्माणं कुरुत।
प्रसादेन संस्कृतस्य अध्ययनं शालायां कृतम् ।


धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
लिख् (२ प. प.) लिखितः ______ लेखितव्यः ______

धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
मुच्-मुञ्च् (६ उ.प.) ______ ______ मोचनीयः मुञ्चन्:

धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
प्र + विश् (६ उ.प.) प्रविष्ट: ______ ______ प्रविशन्

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
अभ्युदयकृत्‌ ______ ______

सङ्ख्याः अङ्कैः लिखत ।
त्र्यशीतिः - ______।


सङ्ख्याः अङ्कैः लिखत ।

सप्तनवतिः - ______


सङ्ख्याः अक्षरैः लिखत -
९८ - ______ 


समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
भलूकवेषधारी ______ ______

समासविग्रहं कुरुत । 

समस्तपदम् विग्रहः समासनाम
व्याघ्रभल्लूको ______ ______

लकारं लिखत ।
काकः उपादिशत्‌ ।- ______


समानार्थकशब्दान् लिखत।

गृहम्‌ - ______।


सूचनानुसारं कृती: कुरुत।

छात्र: लेखं लिखति। (अध्यापक:) (णिजन्तं कुरुत।)


सङ्ख्याः अक्षरैः लिखत।

९० - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×