English

सर्वनामतालिकां पूरयत । एव् द्विव बव विभक्तिः ______ ______ काभ्यः चतुर्थीं - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

सर्वनामतालिकां पूरयत ।

एव् द्विव बव विभक्तिः
______ ______ काभ्यः चतुर्थीं
Fill in the Blanks

Solution

एव् द्विव बव विभक्तिः
कस्यै काभ्याम्‌ काभ्यः चतुर्थीं
shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  Is there an error in this question or solution?
Chapter 15.1: अभ्यासपत्रम् - ४। - अभ्यासपत्रम्‌ ‹ [Page 91]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 15.1 अभ्यासपत्रम् - ४।
अभ्यासपत्रम्‌ ‹ | Q 6.1.3 | Page 91

RELATED QUESTIONS

सङ्ख्याः अक्षरैः/अङ्कंः लिखत

१० - ______


मञ्जूषातः समानार्थकशब्दान्‌ विरुद्धार्थकशब्दान्‌ चित्वा लिखत।

सुकृतम्‌ - ______


उत्तरपदं लिखत ।
काकोऽवदत्‌ = काकः + ______ | 


उत्तरपदं लिखत। 
मृगेणोक्तम्‌ = मृगेण + ______ | 


समासविग्रहं कुरुत- 

समस्तपदम् विग्रहवाक्यम् समासनाम
चोरलुण्ठकेभ्य: भयम् ______ ______

समासविग्रहं कुरुत।

समस्तपदम् विग्रहवाक्यम् समासनाम
जलव्यवस्थापनम्‌ ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
विविधबीजानि ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
अपरिचितः ______ _____

सूचनानुसारं कृती: कुरुत।

मे आत्मा कृतार्थतां लभताम्। (लङ्लकारे वाक्यं परिवर्तयत।)


सूचनानुसारं कृती: कुरुत ।
सुदासः सुगतचरणाभ्यां कमलं समर्पितवान् । (वाच्यपरिवर्तनं कुरुत ।)


सूचनानुसारं कृती: कुरुत ।
अहं विपुलं धनं प्राप्नुयाम् । (लकारं लिखत ।)


सूचनानुसार कृती: कुरुत ।
अहं विस्तरेण पठितुम् इच्छामि । (वाक्यं लङ्लकारे परिवर्तयत ।)


समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
मदान्धः ______ ______

नामतालिकां पूरयत

ए. व. द्विव ब.व. विभक्तिः
______ अप्सरोभ्याम्  ______ तृतीया

धातु-तालिकां पूरयत

लकारा : एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
लृट् ______ पश्यावः ______ उत्तमः

सूचनानुसारं कृती: कुरुत
जटायुः रावणस्य गात्रे व्रणान् चकार (लङ्-लकारे परिवर्तयत ।)


सपासविग्रहं कुरुत । 

समस्तपदम् विग्रहः समासनाम
कविपण्डिताः ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
वनस्पतिगतः ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
गृहस्थ: ______ ______

सूचनानुसारं कृती: कुरुत ।
त्वं दीनं वचः मा ब्रूहि ।
(‘त्वं’ स्थाने भवान् योजयत ।)


सन्धिविग्रहं कुरुत।
याचतेऽयम् = याचते + ______


धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
मुच्-मुञ्च् (६ उ.प.) ______ ______ मोचनीय: मुञ्चन्

धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शसेव्यःतृ / शानच्
सेव् (१ आ. प.) सेवितः सेवितवान् ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
प्रतीक्षालयः ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
निद्रामग्नः ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
सावधानमनः ______ ______

सङ्ख्याः अक्षरैः लिखत -
८० - ______


सङ्ख्याः अक्षरैः लिखत -
२ - ______ 


सङ्ख्याः अक्षरैः लिखत -
४२ - ______ 


सङ्ख्याः अक्षरैः लिखत -
८ - ______ 


सङ्ख्याः अक्षरैः लिखत -
४८ - ______


सङ्ख्याः अक्षरैः लिखत -

६८ - 


सङ्ख्याः अक्षरैः लिखत 
७८ - ______


समासविग्रहं कुरुत । 

समस्तपदम् विग्रहः समासनाम
व्याघ्रभल्लूको ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहः समासनाम
महाविद्यालयः ______ ______

समानार्थकशब्दान् लिखत।

गृहम्‌ - ______।


सङ्ख्याः अक्षरैः लिखत।

९० - ______


मञ्जूषातः विरुदार्थकशब्दान्‌ चित्वा लिखत।

बद्ध: × ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×