English

मञ्जूषातः विरुदार्थकशब्दान्‌ चित्वा लिखत। बद्ध: × ______। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

मञ्जूषातः विरुदार्थकशब्दान्‌ चित्वा लिखत।

बद्ध: × ______।

Options

  • मुक्त:

  • हरिण:

  • पुष्पम्‌

  • गुरुः

MCQ
Fill in the Blanks

Solution

बद्ध: × मुक्त:

shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  Is there an error in this question or solution?
2023-2024 (March) Official

APPEARS IN

RELATED QUESTIONS

सङ्ख्याः अक्षरैः/अङ्कंः लिखत

१० - ______


समानार्थकशब्दान्‌ / विरुद्धार्थकशब्दान्‌ लिखत ।

शीघ्रम्‌ = ______ 


मञ्जूषातः समानार्थकशब्दान्‌ विरुद्धार्थकशब्दान्‌ चित्वा लिखत।

सुकृतम्‌ - ______


सुचननुसारं कृतीः कुरुत।

प्रजाजनैः सह कृषिकार्यं कुरु। (लकारं लिखत।)


सन्धिविग्रह कुरुत।
पुरोहितोऽवदत्‌।


प्रश्रनिमांण करुत । 
शृगालः मृगेण सह मित्रताम्‌ एच्छत्‌ | 


सन्धिविग्रहं कुरुत ।
बकास्तत्र


समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
क्षुद्रबुद्धिः ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
नीतिनिपुणः ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
चरणविकल: ______ _____

सूचनानुसारं कृती: कुरुत ।
त्वं किम् इच्छसि ? (त्वम्’ इत्यस्य स्थाने ‘भवान्’ इति योजयत ।)


सूचनानुसार कृती: कुरुत ।

महाविद्यालये कणादविषयकाणि पुस्तकानि सन्ति। (वाक्यम् एकवचने परिवर्तयत ।)


नामतालिकां पूरयत ।

ए.व.  द्विव. ब.व. विभक्तिः
संन्यासिनि ______ ______ सप्तमि

समासविग्रहं कुरुत ।

समस्तपदम् विग्रहवाक्यम् समासनाम
बालसूर्यबिम्बम् ______ _____

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
उद्यानपालः ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
परागकणाः ______ ______

नामतालिकां पूरयत।

ए. व. द्विव ब.व. विभक्तिः
दयावत: ...... ...... षष्ठी

सन्धिविग्रहं कुरुत ।
वाचनेनैव ।


प्रश्ननिर्माणं कुरुत।
अहं बालैः सह पत्रक्रीडायां मनः आसम् ।


प्रश्ननिर्माणं कुरुत।
सर्कसस्वामिनः विवशता मया अवगता ।


सूचनानुसारं कृती: कुरुत ।
जनाः न सन्तुष्टाः । (एकवचने लिखत)


सूचनानुसारं कृती: कुरुत ।
प्रेक्षकाः मां निघृणं ताडितवन्तः । (वाच्यपरिवर्तनं कुरुत ।)


धातु-तालिकां पूरयत

लकारा : एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
लड् ______ ______ अभवत् प्रथमः

सूचनानुसारं कृती: कुरुत।

यदा त्वं स्मरिष्यसि तदा एव त्वत्समीपमागमिष्यामि। (लकारं लिखत।)


समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
खगोत्तमः ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
 चिन्तामग्ना ______ ______

धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
रभ् (१ आ.प.) रब्धः ______ ______ रभमाण :

धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
ज्ञा (९ उ.प.) ज्ञात : ज्ञातवान् ______ ______

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
एते सर्वेऽपि ______ सहभागिनः । 


समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
अम्भोदाः ______ ______

सङ्ख्याः अक्षरैः लिखत ।

१६ - ______


सङ्ख्याः अक्षरैः लिखत -
१०० - ______ 


सङ्ख्याः अक्षरैः लिखत -
८० - ______


सङ्ख्याः अक्षरैः लिखत -
२ - ______ 


सङ्ख्याः अक्षरैः लिखत -
९२ - ______ 


लकारं लिखत ।
सः मृगं बन्धनात्‌ व्यमुचत्‌


लकारं लिखत ।
आत्मा कृतार्थतां लभताम्‌ ।


सङ्ख्या अक्षरै: लिखत।

१८


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×