English

समासविग्रहं कुरुत समस्तपदम् विग्रहवाक्यम् समासनाम नीतिनिपुणः ______ ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
नीतिनिपुणः ______ ______
Fill in the Blanks

Solution

समस्तपदम् विग्रहवाक्यम् समासनाम
नीतिनिपुणः नीत्यां निपुणः सप्तमी 1- तत्पुरुषः ।
shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  Is there an error in this question or solution?
Chapter 3.1: अभ्यासपत्रम् - १। - अभ्यासपत्रम् [Page 18]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 3.1 अभ्यासपत्रम् - १।
अभ्यासपत्रम् | Q 5.13 | Page 18

RELATED QUESTIONS

सङ्ख्याः अक्षरैः/अङ्कंः लिखत 

४९ - ______ 


सुचननुसारं कृतीः कुरुत ।

अहं प्रसन्ना भविष्यामि । (लृट्‌ स्थाने लिङ्‌ प्रयोगं कुरुत ।)


उत्तरपदं लिखत। 
मृगेणोक्तम्‌ = मृगेण + ______ | 


प्रश्रनिमांण करुत ।
सः वृक्षस्य पृष्ठतः निभृतं स्थितः।


सूचनानुसारं कृती: कुरुत ।
मित्र छिन्धि तावन्मम बन्धनम्‌ । (लकारं लिखत ।) |


समासविग्रहं कुरुत- 

समस्तपदम् विग्रहवाक्यम् समासनाम
प्रजाहितदक्षः ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
अपरिचितः ______ _____

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
क्रियासिद्धिः ______ _____

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
सकोपम् ______ _____

प्रश्ननिर्माणं कुरुत।
भगवत: वदनं धाम्ना राजते स्म ।


सूचनानुसारं कृती: कुरुत ।
अहं विपुलं धनं प्राप्नुयाम् । (लकारं लिखत ।)


ए.व.  द्विव. ब.व. विभक्तिः
______ ______ वर्त्मानि प्रथमा

समासविग्रहं कुरुत ।

समस्तपदम् विग्रहवाक्यम् समासनाम
बालसूर्यबिम्बम् ______ _____

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
 जपाकुसुमम् ______ _____

नामतालिकां पूरयत 

ए. व. द्विव ब.व. विभक्तिः
रज्जवे ______  ______ चतुर्थी

तालिकां पूरयत

धातवः अर्थ : लकार : एकवचनम् द्विवचनम् बहुवचनम्
दा (३ उ.) यच्छति लट्
लोट् 
______ ददाते
ददते
दत्तम्
दत्त

तालिकां पूरयत

धातवः अर्थ : लकार: एकवचनम् द्विवचनम् बहुवचनम्
ज्ञा (९ उ.प.) अवगच्छति लट् लोट्  जानीते ______ जानाते
जानावहै
______ जानामहै

प्रश्ननिर्माणं कुरुत।
अहं बालैः सह पत्रक्रीडायां मनः आसम् ।


सर्वनाम तालिकां पूरयत।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
अस्य  ______ ______ षष्ठी

सर्वनाम तालिकां पूरयत।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
______ आवाम्-नौ ______ द्वितीया

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
गृध्रराज : ______ ______

समासविग्रहं कुरुत -

समस्तपदम् विग्रहः समासनाम
मातृसेवा ______ ______

सूचनानुसारं कृती: कुरुत ।
______ नमः । (‘वैद्यराज’ शब्दस्य योग्यं रूपं लिखत)


प्रश्ननिर्माणं कुरुत।
पदवी मया प्राप्ता ।


सूचनानुसारं कृती: कुरुत ।
पदवी अपि प्राप्ता मया । (प्रयोगपरिवर्तनं कुरुत ।)


समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
पशुपतिः ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
पन्नगभूषण: ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
सुभाषितसद्ग्रहः ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
अम्भोदाः ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
सावधानमनः ______ ______

सङ्ख्याः अङ्कैः लिखत ।
त्रयसिशत्‌ - ______


सङ्ख्याः अङ्कैः लिखत।

चतुरशीतिः - ______


सङ्ख्याः अक्षरैः लिखत -
८० - ______


सङ्ख्याः अक्षरैः लिखत -
२ - ______ 


सङ्ख्याः अक्षरैः लिखत -
४८ - ______


सङ्ख्याः अक्षरैः लिखत -
५८ - ______ 


समासविग्रहं कुरुत । 

समस्तपदम् विग्रहः समासनाम
व्याघ्रभल्लूको ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहः समासनाम
महाविद्यालयः ______ ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×