Advertisements
Advertisements
Question
‘वैद्यराज नमस्तुभ्यम्’ अस्य श्लोकस्य स्पष्टीकरण माध्यमभाषया लिखत।
Solution 1
English:
Chitrakaavyam is a form of picture poetry. Such poems are amusing and enjoyable in addition to demonstrating the poets' tremendous intellect.
The suitable illustration of it is in this satire. Here, a poet mockingly extends his greetings to a physician—a person who practices medicine, attends to the sick, and collects a fee in exchange for payment.
However, the poet refers to physician as a genuine sibling of Yamraja, the deity tasked with draining a person's life energy. This is meant for a dishonest doctor who only collects patients' money without treating them.
Solution 2
हिंदी:
चित्रकाव्यम् चित्र काव्य का एक रूप है। ऐसी कविताएँ कवियों की प्रचंड बुद्धि को प्रदर्शित करने के साथ-साथ मनोरंजक भी होती हैं।
इसका उपयुक्त चित्रण इस व्यंग्य में है. यहां, एक कवि मजाक में एक चिकित्सक को अपना अभिवादन देता है - एक व्यक्ति जो चिकित्सा करता है, बीमारों की देखभाल करता है, और भुगतान के बदले में शुल्क एकत्र करता है।
हालाँकि, कवि चिकित्सक को यमराज के वास्तविक भाई के रूप में संदर्भित करता है, देवता को किसी व्यक्ति की जीवन ऊर्जा को खत्म करने का काम सौंपा गया है। यह उस बेईमान डॉक्टर के लिए है जो मरीज़ों का इलाज किए बिना केवल उनसे पैसे वसूलता है।
Solution 3
मराठी:
चित्रकाव्यम् हा चित्रकवितेचा एक प्रकार आहे. अशा कविता कवींच्या प्रचंड बुद्धिमत्तेचे प्रदर्शन करण्याबरोबरच मनोरंजक आणि आनंददायी असतात.
त्याचे समर्पक चित्रण या व्यंगचित्रात आहे. येथे, एक कवी थट्टामस्करी करून डॉक्टरांना अभिवादन करतो - एक व्यक्ती जी औषधोपचार करते, आजारी लोकांची मदत घेते आणि पैसे देण्याच्या बदल्यात फी वसूल करते.
तथापि, कवी डॉक्टरांना यमराजाचा खरा भाऊ म्हणून संबोधतो, ज्याची देवता एखाद्या व्यक्तीची जीवन शक्ती काढून टाकते. हे एका अप्रामाणिक डॉक्टरांसाठी आहे जे रुग्णांवर उपचार न करता केवळ पैसे गोळा करतात.
RELATED QUESTIONS
पद्यांश॑ निर्दिष्टा: कृती: कुरुत। (5 त: 4)
वैद्यराज नमस्तुभ्यं यमराजसहोदर । मनुजा वाचनेनैव बोधन्ते विषयान् बहून् । यादृशं वपते बीजं क्षेत्रमासाद्य कर्षकः। विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्। |
(क) पूर्णवाक्येन उत्तरं लिखत।
यमः किं हरति?
(ख) विशेषण-विशेष्ययोः मेलनं कुरुत।
विशेषणम् | विशेष्यम् | |
(1) | दक्षाः | विषयान् |
(2) | बहून् | वाचनम् |
मनुजाः |
(ग) जालरेखाचित्रं पूरयत।
विद्या | प्रच्छन्नगुप्तं धनम्। |
गुरूणां ______। | |
परं दैवतम्। | |
नरस्य अधिकं ______। |
(घ) पद्यांशात् 2 द्वितीयाविभक्त्यन्तपदे चित्वा लिखत।
(च) पूर्वपदं/उत्तरपदं लिखत।
- वाचनेनैव =______ + एव।
- क्षेत्रमासाद्य = क्षेत्रम् +______।
समानार्थकं शब्द लिखत
रतः -______ ।
‘गङ्गा’ इति पदस्य विशेषणम् अन्विष्यत लिखत च ।
पूर्णवाक्येन उत्तरत।
कविः कं ‘मित्र’ इति सम्बोधयति?
पूर्णवाक्येन उत्तरत।
जलदाः काम् आर्द्रयन्ति?
मेलनं कुरुत।
विशेषणम् | विशेष्यम् |
बहवः | वचः |
दीनम् | चातक: |
अम्भोदाः |
पूर्णवाक्येन उत्तरत ।
वैद्यः किं किं हरति?
समानार्थकशब्द लिखत ।
वैद्यः - ______
समानार्थकशब्द लिखत-
सहोदरः - ______
जालरेखाचित्रं पूरयत ।
पूर्णवाक्येन उत्तरत ।
जनकस्य सुतां हृत्वा क: ययौ?
पूर्णवाक्येन उत्तरत ।
अत्र कर्तृपदं किम् ?
समानार्थकं पदं लिखत।
सुता = ......।
समानार्थकं पदं लिखत ।
पुरी - ______
समानार्थकं पदं लिखत ।
पण्डितः - ______
प्रथमान्तं द्वितीयान्तं च पदं चित्वा लिखत ।
पूर्णवाक्येन उत्तरत।
कः धनं याचते?
पूर्णवाक्येन उत्तरत।
‘अयं न भक्तो’ इति प्रहेलिकाया: उत्तरं किम्?
जालरेखाचित्रं पूस्यत ।
पूर्णवाक्येन उत्तरत ।
कस्याः हस्तात् सुवर्णघटः पतितः?
समानार्थकशब्दं लिखत
हेम - ______
समानार्थकशब्दं लिखत ।
शब्दः - ______
‘रामाभिषेके’ अस्य श्लोकस्य स्पष्टीकरण माध्यमभाषया लिखत ।
पूर्णवाक्येन उत्तरत ।
श्लोके निर्दिष्टानि सम्बोधनपदानि लिखत ।
समानार्थकं पदं लिखत।
भिक्षुः - ______
समानार्थकं पदं लिखत
मखः - ______।
समानार्थकं पदं लिखत ।
पशुपतिः - ______
समानार्थकं पदं लिखत ।
गिरिजा - ______
पूर्णवाक्येन उत्तरत।
‘अयं न भक्तो’ इति प्रहेलिकाया: उत्तरं किम्?
पद्य शुद्धे पूर्णे च लिखत।
वैद्यराज ______ धनानि च॥