Advertisements
Advertisements
प्रश्न
‘वैद्यराज नमस्तुभ्यम्’ अस्य श्लोकस्य स्पष्टीकरण माध्यमभाषया लिखत।
उत्तर १
English:
Chitrakaavyam is a form of picture poetry. Such poems are amusing and enjoyable in addition to demonstrating the poets' tremendous intellect.
The suitable illustration of it is in this satire. Here, a poet mockingly extends his greetings to a physician—a person who practices medicine, attends to the sick, and collects a fee in exchange for payment.
However, the poet refers to physician as a genuine sibling of Yamraja, the deity tasked with draining a person's life energy. This is meant for a dishonest doctor who only collects patients' money without treating them.
उत्तर २
हिंदी:
चित्रकाव्यम् चित्र काव्य का एक रूप है। ऐसी कविताएँ कवियों की प्रचंड बुद्धि को प्रदर्शित करने के साथ-साथ मनोरंजक भी होती हैं।
इसका उपयुक्त चित्रण इस व्यंग्य में है. यहां, एक कवि मजाक में एक चिकित्सक को अपना अभिवादन देता है - एक व्यक्ति जो चिकित्सा करता है, बीमारों की देखभाल करता है, और भुगतान के बदले में शुल्क एकत्र करता है।
हालाँकि, कवि चिकित्सक को यमराज के वास्तविक भाई के रूप में संदर्भित करता है, देवता को किसी व्यक्ति की जीवन ऊर्जा को खत्म करने का काम सौंपा गया है। यह उस बेईमान डॉक्टर के लिए है जो मरीज़ों का इलाज किए बिना केवल उनसे पैसे वसूलता है।
उत्तर ३
मराठी:
चित्रकाव्यम् हा चित्रकवितेचा एक प्रकार आहे. अशा कविता कवींच्या प्रचंड बुद्धिमत्तेचे प्रदर्शन करण्याबरोबरच मनोरंजक आणि आनंददायी असतात.
त्याचे समर्पक चित्रण या व्यंगचित्रात आहे. येथे, एक कवी थट्टामस्करी करून डॉक्टरांना अभिवादन करतो - एक व्यक्ती जी औषधोपचार करते, आजारी लोकांची मदत घेते आणि पैसे देण्याच्या बदल्यात फी वसूल करते.
तथापि, कवी डॉक्टरांना यमराजाचा खरा भाऊ म्हणून संबोधतो, ज्याची देवता एखाद्या व्यक्तीची जीवन शक्ती काढून टाकते. हे एका अप्रामाणिक डॉक्टरांसाठी आहे जे रुग्णांवर उपचार न करता केवळ पैसे गोळा करतात.
संबंधित प्रश्न
माध्यमभाषया उत्तरं लिखत ।
'कं संजघान कृष्णः...............इति श्लोकं स्पष्टीकुरुत ।
पद्यांश॑ निर्दिष्टा: कृती: कुरुत। (5 त: 4)
वैद्यराज नमस्तुभ्यं यमराजसहोदर । मनुजा वाचनेनैव बोधन्ते विषयान् बहून् । यादृशं वपते बीजं क्षेत्रमासाद्य कर्षकः। विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्। |
(क) पूर्णवाक्येन उत्तरं लिखत।
यमः किं हरति?
(ख) विशेषण-विशेष्ययोः मेलनं कुरुत।
विशेषणम् | विशेष्यम् | |
(1) | दक्षाः | विषयान् |
(2) | बहून् | वाचनम् |
मनुजाः |
(ग) जालरेखाचित्रं पूरयत।
विद्या | प्रच्छन्नगुप्तं धनम्। |
गुरूणां ______। | |
परं दैवतम्। | |
नरस्य अधिकं ______। |
(घ) पद्यांशात् 2 द्वितीयाविभक्त्यन्तपदे चित्वा लिखत।
(च) पूर्वपदं/उत्तरपदं लिखत।
- वाचनेनैव =______ + एव।
- क्षेत्रमासाद्य = क्षेत्रम् +______।
पद्ये शुद्ध पूर्णे च लिखत।
रामाभिषेके ____________
____________ ठं ठठं ठः।।
पूर्णवाक्येन उत्तरत।
कं शीतं न बाधते?
समानार्थकं शब्द लिखत
रतः -______ ।
पूर्णवाक्येन उत्तरत।
गगने के सन्ति?
मेलनं कुरुत।
विशेषणम् | विशेष्यम् |
बहवः | वचः |
दीनम् | चातक: |
अम्भोदाः |
‘रेरे चातक’ इति श्लोकं माध्यमभाषया स्पष्टीकुरुत ।
पूर्णवाक्येन उत्तरत ।
को प्राणान् हरतः?
समानार्थकशब्द लिखत
यमः - ______
जालरेखाचित्रं पूरयत ।
पूर्णवाक्येन उत्तरत ।
जनकस्य सुतां हृत्वा क: ययौ?
पूर्णवाक्येन उत्तरत ।
अत्र कर्तृपदं किम् ?
समानार्थकं पदं लिखत ।
पुरी - ______
समानार्थकं पदं लिखत ।
ययौ - ______
समानार्थकं पदं लिखत ।
पण्डितः - ______
पूर्णवाक्येन उत्तरत।
‘अयं न भक्तो’ इति प्रहेलिकाया: उत्तरं किम्?
पूर्णवाक्येन उत्तरत ।
कः शब्दं करोति?
समानार्थकशब्दं लिखत
हेम - ______
समानार्थकशब्दं लिखत -
जलम् - ______
समानार्थकशब्दं लिखत ।
शब्दः - ______
पूर्णवाक्येन उत्तरत ।
श्लोके कयोः सम्भाषणं वर्तते?
पूर्णवाक्येन उत्तरत ।
विष्णुः भिक्षुरूपेण कुत्र गच्छति ?
समानार्थकं पदं लिखत ।
कमला - ______
समानार्थकं पदं लिखत ।
गिरिजा - ______
श्लोके कानि क्रियापदानि
पूर्णवाक्येन उत्तरत।
‘अयं न भक्तो’ इति प्रहेलिकाया: उत्तरं किम्?
पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।
रामाभिषेके जलमाहरन्त्या हस्तात्। सृतो हेमघटो युवत्याः। सोपानमार्गेण करोति शब्दं ठंठं ठठं ठं ठठठं ठठं ठः॥ रथस्यैकं चक्र भुजगयमिताः सप्त तुरगाः निरालम्बो मार्गश्चरणविकलः सारथिरपि। रविर्यात्यवान्तं प्रतिदिनमपारस्य नभसः क्रियासिद्धिः सत्वे भवति महतां नोपकरणे ॥ वृद्धोऽहं त्वं युवा धन्वो सरथः कवची शरी। तथाप्यादाय वैदेही कुशली न गमिष्यसि ॥ |
(1) पद्यांशं पठित्वा निर्दिष्टे कृती करुत। (3 तः 2) 2
(क) पूर्णवाक्येन उत्तरं लिखत। 1
कः शब्दं करोति?
(ख) चतुर्थपदं लिखत। 1
(1) निरालम्बः मार्ग: : : चरणविकलः ______।
2) एकम् : चक्रम् : : सप्त : ______।
(ग) पूर्वपदं लिखत। 1
(1) वृद्धोऽहम् = ______ + अहम्।
(2) रथस्यैकम् = ______ + एकम्।
(2) जालरेखाचित्रं पूरयत। 2
पद्य शुद्धे पूर्णे च लिखत।
वैद्यराज ______ धनानि च॥